Sacred Texts  Hinduism  Index 
English 
Previous  Next 

VI. atha ṣaṣṭhodhyāyaḥ. (ātmasaṃyamayogaḥ)

śrībhagavān uvāca

anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ 6.1

yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava
na hy asaṃnyastasaṃkalpo yogī bhavati kaścana 6.2

ārurukṣor muner yogaṃ karma kāraṇam ucyate
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate 6.3

yadā hi nendriyārtheṣu na karmasv anuṣajjate
sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate 6.4

uddhared ātmanātmānaṃ nātmānam avasādayet
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
6.5

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
anātmanas tu śatrutve vartetātmaiva śatruvat 6.6

jitātmanaḥ praśāntasya paramātmā samāhitaḥ
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ 6.7

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ 6.8

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate 6.9

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ
ekākī yatacittātmā nirāśīr aparigrahaḥ 6.10

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram 6.11

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ
upaviśyāsane yuñjyād yogam ātmaviśuddhaye 6.12

samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ
saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan
6.13

praśāntātmā vigatabhīr brahmacārivrate sthitaḥ
manaḥ saṃyamya maccitto yukta āsīta matparaḥ 6.14

yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati
6.15

nātyaśnatas tu yogosti na caikāntam anaśnataḥ
na cātisvapnaśīlasya jāgrato naiva cārjuna 6.16

yuktāhāravihārasya yuktaceṣṭasya karmasu
yuktasvapnāvabodhasya yogo bhavati duḥkhahā 6.17

yadā viniyataṃ cittam ātmany evāvatiṣṭhate
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā 6.18

yathā dīpo nivātastho neṅgate sopamā smṛtā
yogino yatacittasya yuñjato yogam ātmanaḥ 6.19

yatroparamate cittaṃ niruddhaṃ yogasevayā
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati 6.20

sukham ātyantikaṃ yat tad buddhigrāhyam
atīndriyam
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ 6.21

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ
tataḥ
yasmin sthito na duḥkhena guruṇāpi vicālyate 6.22

taṃ vidyād.h duḥkhasaṃyogaviyogaṃ yogasaṃjñitam
sa niścayena yoktavyo yogonirviṇṇacetasā 6.23

saṅkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
manasaivendriyagrāmaṃ viniyamya samantataḥ 6.24

śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet
6.25

yato yato niścarati manaś cañcalam asthiram
tatas tato niyamyaitad ātmany eva vaśaṃ nayet 6.26

praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam 6.27

yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute
6.28

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani
īkṣate yogayuktātmā sarvatra samadarśanaḥ 6.29

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati 6.30

sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ
sarvathā vartamānopi sa yogī mayi vartate 6.31

ātmaupamyena sarvatra samaṃ paśyati yorjuna
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ
6.32

arjuna uvāca

yoyaṃ yogas tvayā proktaḥ sāmyena madhusūdana
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām
6.33

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram 6.34

śrībhagavān uvāca

asañśayaṃ mahābāho mano durnigrahaṃ calam
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate 6.35

asaṃyatātmanā yogo duṣprāpa iti me matiḥ
vaśyātmanā tu yatatā śakyovāptum upāyataḥ 6.36

arjuna uvāca

ayatiḥ śraddhayopeto yogāc calitamānasaḥ
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati
6.37

kacchin nobhayavibhraṣṭaś chinnābhram iva naśyati
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi 6.38

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ
tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate
6.39

śrībhagavān uvāca

pārtha naiveha nāmutra vināśas tasya vidyate
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati 6.40

prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭobhijāyate 6.41

athavā yoginām eva kule bhavati dhīmatām
etad dhi durlabhataraṃ loke janma yad īdṛśam 6.42

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam
yatate ca tato bhūyaḥ saṃsiddhau kurunandana 6.43

pūrvābhyāsena tenaiva hriyate hy avaśopi saḥ
jijñāsur api yogasya śabdabrahmātivartate 6.44

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ
anekajanmasaṃsiddhas tato yāti parāṃ gatim 6.45

tapasvibhyodhiko yogī jñānibhyopi matodhikaḥ
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna 6.46

yoginām api sarveṣāṃ madgatenāntarātmanā
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ
6.47


Next: VII. atha saptamodhyāyaḥ. (jñānavijñānayogaḥ)