Sacred Texts  Hinduism  Index 
English 
Previous  Next 

IX. atha navamodhyāyaḥ. (rājavidyārājaguhyayogaḥ)

śrībhagavān uvāca

idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyaseśubhāt 9.1

rājavidyā rājaguhyaṃ pavitram idam uttamam
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum
avyayam 9.2

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa
aprāpya māṃ nivartante mṛtyusaṃsāravartmani 9.3

mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ 9.4

na ca matsthāni bhūtāni paśya me yogam aiśvaram
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ
9.5

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān
tathā sarvāṇi bhūtāni matsthānīty upadhāraya 9.6

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām
kalpakṣaye punas tāni kalpādau visṛjāmy aham 9.7

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt 9.8

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya
udāsīnavad āsīnam asaktaṃ teṣu karmasu 9.9

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram
hetunānena kaunteya jagad viparivartate 9.10

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam
paraṃ bhāvam ajānanto mama bhūtamaheśvaram 9.11

moghāśā moghakarmāṇo moghajñānā vicetasaḥ
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ 9.12

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ
bhajanty ananyamanaso jñātvā bhūtādim avyayam
9.13

satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ
namasyantaś ca māṃ bhaktyā nityayuktā upāsate 9.14

jñānayajñena cāpy anye yajanto mām upāsate
ekatvena pṛthaktvena bahudhā viśvatomukham 9.15

ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham
mantro.aham aham evājyam aham agnir ahaṃ hutam
9.16

pitāham asya jagato mātā dhātā pitāmahaḥ
vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca 9.17

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyam
9.18

tapāmy aham ahaṃ varṣaṃ nigṛṇhāmy utsṛjāmi ca
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna 9.19

traividyā māṃ somapāḥ pūtapāpā
yajñair iṣṭvā svargatiṃ prārthayante
te puṇyam āsādya surendralokaṃ
aśnanti divyān divi devabhogān 9.20

te taṃ bhuktvā svargalokaṃ viśālaṃ
kṣīṇe puṇye martyalokaṃ viśanti
evaṃ trayīdharmam anuprapannā
gatāgataṃ kāmakāmā labhante 9.21

ananyāś cintayanto māṃ ye janāḥ paryupāsate
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham
9.22

yepy anyadevatābhaktā yajante śraddhayānvitāḥ
tepi mām eva kaunteya yajanty avidhipūrvakam 9.23

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca
na tu mām abhijānanti tattvenātaś cyavanti te 9.24

yānti devavratā devān pitṛn yānti pitṛvratāḥ
bhūtāni yānti bhūtejyā yānti madyājinopi mām 9.25

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā
prayacchati
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ
9.26

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya tat kuruṣva madarpaṇam 9.27

śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ
saṃnyāsayogayuktātmā vimukto mām upaiṣyasi 9.28

samohaṃ sarvabhūteṣu na me dveṣyosti na priyaḥ
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham
9.29

api cet sudurācāro bhajate mām ananyabhāk
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ
9.30

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ
nigacchhati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 9.31

māṃ hi pārtha vyapāśritya yepi syuḥ pāpayonayaḥ
striyo vaiśyās tathā śūdrās tepi yānti parāṃ gatim
9.32

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām
9.33

manmanā bhava madbhakto madyājī māṃ namaskuru
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ
9.34


Next: X. atha daśamodhyāyaḥ. (vibhūtiyogaḥ)