Sacred Texts  Hinduism  Index 
English 
Previous  Next 

XI. athaikādaśodhyāyaḥ. (viśvarūpadarśanayogaḥ)

arjuna uvāca

madanugrahāya paramaṃ guhyam
adhyātmasaṃjñitam
yat tvayoktaṃ vacas tena mohoyaṃ vigato mama 11.1

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam
11.2

evam etad yathāttha tvam ātmānaṃ parameśvara
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama 11.3

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho
yogeśvara tato me tvaṃ darśayātmānam avyayam 11.4

śrībhagavān uvāca

paśya me pārtha rūpāṇi śataśotha sahastraśaḥ
nānāvidhāni divyāni nānāvarṇākṛtīni ca 11.5

paśyādityān vasūn rudrān aśvinau marutas tathā
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata 11.6

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram
mama dehe guḍākeśa yac cānyad draṣṭum icchasi 11.7

na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram 11.8

sañjaya uvāca

evam uktvā tato rājan mahāyogeśvaro hariḥ
darśayām āsa pārthāya paramaṃ rūpam aiśvaram 11.9

anekavaktranayanam anekādbhutadarśanam
anekadivyābharaṇaṃ divyānekodyatāyudham 11.10

divyamālyāmbaradharaṃ divyagandhānulepanam
sarvāścaryamayaṃ devam anantaṃ viśvatomukham
11.11

divi sūryasahastrasya bhaved yugapad utthitā
yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ
11.12

tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā
apaśyad devadevasya śarīre pāṇḍavas tadā 11.13

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata 11.14

arjuna uvāca

paśyāmi devāṃs tava deva dehe
sarvāṃs tathā bhūtaviśeṣasaṃghān
brahmāṇam īśaṃ kamalāsanasthaṃ
ṛṣīṃś ca sarvān uragāṃś ca divyān 11.15

anekabāhūdaravaktranetraṃ
paśyāmi tvāṃ sarvatonantarūpam
nāntaṃ na madhyaṃ na punas tavādiṃ
paśyāmi viśveśvara viśvarūpa 11.16

kirīṭinaṃ gadinaṃ cakriṇaṃ ca
tejorāśiṃ sarvato dīptimantam
paśyāmi tvāṃ durnirīkṣyaṃ samantād
dīptānalārkadyutim aprameyam 11.17

tvam akṣaraṃ paramaṃ veditavyaṃ
tvam asya viśvasya paraṃ nidhānam
tvam avyayaḥ śāśvatadharmagoptā
sanātanas tvaṃ puruṣo mato me 11.18

anādimadhyāntam anantavīryam
anantabāhuṃ śaśisūryanetram
paśyāmi tvāṃ dīptahutāśavaktraṃ
svatejasā viśvam idaṃ tapantam 11.19

dyāvāpṛthivyor idam antaraṃ hi
vyāptaṃ tvayaikena diśaś ca sarvāḥ
dṛṣṭvādbhutaṃ rupam ugraṃ tavedaṃ
lokatrayaṃ pravyathitaṃ mahātman 11.20

amī hi tvāṃ surasaṃghā viśanti
kecid bhītāḥ prāñjalayo gṛṇanti
svastīty uktvā maharṣisiddhasaṃghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ 11.21

rudrādityā vasavo ye ca sādhyā
viśveśvinau marutaś coṣmapāś ca
gandharvayakṣāsurasiddhasaṃghā
vīkṣante tvāṃ vismitāś caiva sarve 11.22

rūpaṃ mahat te bahuvaktranetraṃ
mahābāho bahubāhūrupādam
bahūdaraṃ bahudañṣṭrākarālaṃ
dṛṣṭvā lokāḥ pravyathitās tathāham 11.23

nabhaḥspṛśaṃ dīptam anekavarṇaṃ
vyāttānanaṃ dīptaviśālanetram
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ ca viṣṇo 11.24

daṃṣṭrākarālāni ca te mukhāni
dṛṣṭvaiva kālānalasaṃnibhāni
diśo na jāne na labhe ca śarma
prasīda deveśa jagannivāsa 11.25

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṃghaiḥ
bhīṣmo droṇaḥ sūtaputras tathāsau
sahāsmadīyair api yodhamukhyaiḥ 11.26

vaktrāṇi te tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni
kecid vilagnā daśanāntareṣu
saṃdṛśyante cūrṇitair uttamāṅgaiḥ 11.27

yathā nadīnāṃ bahavombuvegāḥ
samudram evābhimukhā dravanti
tathā tavāmī naralokavīrā
viśanti vaktrāṇy abhivijvalanti 11.28

yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddhavegāḥ 11.29

lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṃ
bhāsas tavogrāḥ pratapanti viṣṇo 11.30

ākhyāhi me ko bhavān ugrarūpo
namostu te devavara prasīda
vijñātum icchāmi bhavantam ādyaṃ
na hi prajānāmi tava pravṛttim 11.31

śrībhagavān uvāca

kālosmi lokakṣayakṛt pravṛddho
lokān samāhartum iha pravṛttaḥ
ṛtepi tvāṃ na bhaviṣyanti sarve
yevasthitāḥ pratyanīkeṣu yodhāḥ 11.32

tasmāt tvam uttiṣṭha yaśo labhasva
jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham
mayaivaite nihatāḥ pūrvam eva
nimittamātraṃ bhava savyasācin 11.33

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyān api yodhavīrān
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān 11.34

sañjaya uvāca

etac chrutvā vacanaṃ keśavasya
kṛtāñjalir vepamānaḥ kirīṭī
namaskṛtvā bhūya evāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya 11.35

arjuna uvāca

sthāne hṛṣīkeśa tava prakīrtyā
jagat prahṛṣyaty anurajyate ca
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṃghāḥ 11.36

kasmāc ca te na nameran mahātman
garīyase brahmaṇopy ādikartre
ananta deveśa jagannivāsa
tvam akṣaraṃ sad asat tatparaṃ yat 11.37

tvam ādidevaḥ puruṣaḥ purāṇas
tvam asya viśvasya paraṃ nidhānam
vettāsi vedyaṃ ca paraṃ ca dhāma
tvayā tataṃ viśvam anantarūpa 11.38

vāyur yamognir varuṇaḥ śaśāṅkaḥ
prajāpatis tvaṃ prapitāmahaś ca
namo namas testu sahastrakṛtvaḥ
punaś ca bhūyopi namo namas te 11.39

namaḥ purastād atha pṛṣṭhatas te
namostu te sarvata eva sarva
anantavīryāmitavikramas tvaṃ
sarvaṃ samāpnoṣi tatosi sarvaḥ 11.40

sakheti matvā prasabhaṃ yad uktaṃ
he kṛṣṇa he yādava he sakheti
ajānatā mahimānaṃ tavedaṃ
mayā pramādāt praṇayena vāpi 11.41

yac cāvahāsārtham asatkṛtosi
vihāraśayyāsanabhojaneṣu
ekothavāpy acyuta tatsamakṣaṃ
tat kṣāmaye tvām aham aprameyam 11.42

pitāsi lokasya carācarasya
tvam asya pūjyaś ca gurur garīyān
na tvatsamosty abhyadhikaḥ kutonyo
lokatrayepy apratimaprabhāva 11.43

tasmāt praṇamya praṇidhāya kāyaṃ
prasādaye tvām aham īśam īḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum 11.44

adṛṣṭapūrvaṃ hṛṣitosmi dṛṣṭvā
bhayena ca pravyathitaṃ mano me
tad eva me darśaya deva rūpaṃ
prasīda deveśa jagannivāsa 11.45

kirīṭinaṃ gadinaṃ cakrahastaṃ
icchāmi tvāṃ draṣṭum ahaṃ tathaiva
tenaiva rūpeṇa caturbhujena
sahastrabāho bhava viśvamūrte 11.46

śrībhagavān uvāca

mayā prasannena tavārjunedaṃ
rūpaṃ paraṃ darśitam ātmayogāt
tejomayaṃ viśvam anantam ādyaṃ
yan me tvadanyena na dṛṣṭapūrvam 11.47

na veda yajñādhyayanair na dānaiḥ
na ca kriyābhir na tapobhir ugraiḥ
evaṃrūpaḥ śakya ahaṃ nṛloke
draṣṭuṃ tvadanyena kurupravīra 11.48

mā te vyathā mā ca vimūḍhabhāvo
dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam
vyapetabhīḥ prītamanāḥ punas tvaṃ
tad eva me rūpam idaṃ prapaśya 11.49

sañjaya uvāca

ity arjunaṃ vāsudevas tathoktvā
svakaṃ rūpaṃ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaṃ
bhūtvā punaḥ saumyavapur mahātmā 11.50

arjuna uvāca

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ 11.51

śrībhagavān uvāca

sudurdarśam idaṃ rūpaṃ dṛṣṭvān asi yan mama
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ 11.52

nāhaṃ vedair na tapasā na dānena na cejyayā
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā
11.53

bhaktyā tv ananyayā śakya aham evaṃvidhorjuna
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa
11.54

matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava 11.55


Next: XII. atha dvādaśodhyāyaḥ. (bhaktiyogaḥ)