Sacred Texts  Hinduism  Index 
English 
Previous 

XVIII. athāṣṭādaśodhyāyaḥ. (mokṣasaṃnyāsayogaḥ)

arjuna uvāca

saṃnyāsasya mahābāho tattvam icchāmi veditum
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana 18.1

śrībhagavān uvāca

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo
viduḥ
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ
18.2

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ
yajñadānatapaḥkarma na tyājyam iti cāpare 18.3

niścayaṃ śṛṇu me tatra tyāge bharatasattama
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ 18.4

yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām 18.5

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca
kartavyānīti me pārtha niścitaṃ matam uttamam 18.6

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ 18.7

duḥkham ity eva yat karma kāyakleśabhayāt tyajet
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet
18.8

kāryam ity eva yat karma niyataṃ kriyaterjuna
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko
mataḥ 18.9

na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ 18.10

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate 18.11

aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit
18.12

pañcaitāni mahābāho kāraṇāni nibodha me
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām
18.13

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham
vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam
18.14

śarīravāṅmanobhir yat karma prārabhate naraḥ
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ
18.15

tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ 18.16

yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate
hatvā.api sa imāṃl lokān na hanti na nibadhyate 18.17

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ
18.18

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api
18.19

sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam
18.20

pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam 18.21

yat tu kṛtsnavad ekasmin kārye saktam ahetukam
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam 18.22

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam
aphalaprepsunā karma yat tat sāttvikam ucyate 18.23

yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ
kriyate bahulāyāsaṃ tad rājasam udāhṛtam 18.24

anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam
mohād ārabhyate karma yat tat tāmasam ucyate 18.25

muktasaṅgonahaṃvādī dhṛtyutsāhasamanvitaḥ
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate
18.26

rāgī karmaphalaprepsur lubdho hiṃsātmakośuciḥ
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ 18.27

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtikolasaḥ
viṣādī dīrghasūtrī ca kartā tāmasa ucyate 18.28

buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya 18.29

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha
sāttvikī 18.30

yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca
ayathāvat prajānāti buddhiḥ sā pārtha rājasī 18.31

adharmaṃ dharmam iti yā manyate tamasāvṛtā
sarvārthān viparītāñś ca buddhiḥ sā pārtha tāmasī
18.32

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī 18.33

yayā tu dharmakāmārthān dhṛtyā dhārayaterjuna
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī 18.34

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī 18.35

sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha
abhyāsād ramate yatra duḥkhāntaṃ ca nigacchhati
18.36

yat tadagre viṣam iva pariṇāmemṛtopamam
tat sukhaṃ sāttvikaṃ proktam
ātmabuddhiprasādajam 18.37

viṣayendriyasañyogād yat tad agremṛtopamam
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam 18.38

yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam 18.39

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir
guṇaiḥ 18.40

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ
18.41

śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca
jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam
18.42

śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam
dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam
18.43

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam
18.44

sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ
svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu
18.45

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ
18.46

śreyān svadharmo viguṇaḥ paradharmot svanuṣṭhitāt
svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam
18.47

sahajaṃ karma kaunteya sadoṣam api na tyajet
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ 18.48

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati
18.49

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me
samāsenaiva kaunteya niṣṭhā jñānasya yā parā 18.50

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca
18.51

viviktasevī laghvāśī yatavākkāyamānasaḥ
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ
18.52

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ
parigraham
vimucya nirmamaḥ śānto brahmabhūyāya kalpate
18.53

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām
18.54

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ
tato māṃ tattvato jñātvā viśate tadanantaram 18.55

sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ
matprasādād avāpnoti śāśvataṃ padam avyayam
18.56

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ
buddhiyogam upāśritya maccittaḥ satataṃ bhava
18.57

maccittaḥ sarvadurgāṇi matprasādat tariṣyasi
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi
18.58

yad ahaṃkāram āśritya na yotsya iti manyase
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati
18.59

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā
kartuṃ necchasi yan mohāt kariṣyasy avaśopi tat
18.60

īśvaraḥ sarvabhūtānāṃ hṛddeśerjuna tiṣṭhati
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā 18.61

tam eva śaraṇaṃ gaccha sarvabhāvena bhārata
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi
śāśvatam 18.62

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru 18.63

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ
iṣṭosi me dṛḍham iti tato vakṣyāmi te hitam 18.64

manmanā bhava madbhakto madyājī māṃ namaskuru
mām evaiṣyasi satyaṃ te pratijāne priyosi me 18.65

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja
ahaṃ tvā sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ
18.66

idaṃ te nātapaskāya nābhaktāya kadācana
na cāśuśrūṣave vācyaṃ na ca māṃ yobhyasūyati 18.67

ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ
18.68

na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ
bhavitā na ca me tasmād anyaḥ priyataro bhuvi 18.69

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ 18.70

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ
sopi muktaḥ śubhāṃl lokān prāpnuyāt
puṇyakarmaṇām 18.71

kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya
18.72

arjuna uvāca

naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta
sthitosmi gatasaṃdehaḥ kariṣye vacanaṃ tava 18.73

sañjaya uvāca

ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam
18.74

vyāsaprasādāc chrutavān etad guhyam ahaṃ param
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam
18.75

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam
adbhutam
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ
18.76

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ
hareḥ
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ
18.77

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama 18.78

AUM