Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 40

  1 [स]
      तं तदा मन्त्रिणॊ थृष्ट्वा भॊगेन परिवेष्टितम
      विवर्णवथनाः सर्वे रुरुथुर भृशथुःखिताः
  2 तं तु नाथं ततः शरुत्वा मन्त्रिणस ते परथुथ्रुवुः
      अपश्यंश चैव ते यान्तम आकाशे नागम अथ्भुतम
  3 सीमन्तम इव कुर्वाणं नभसः पथ्मवर्चसम
      तक्षकं पन्नगश्रेष्ठं भृशं शॊकपरायणाः
  4 ततस तु ते तथ्गृहम अग्निना वृतं; परथीप्यमानं विषजेन भॊगिनः
      भयात परित्यज्य थिशः परपेथिरे; पपात तच चाशनि ताडितं यदा
  5 ततॊ नृपे तक्षक तेजसा हते; परयुज्य सर्वाः परलॊकसत्क्रियाः
      शुचिर थविजॊ राजपुरॊहितस तथा; तदैव ते तस्य नृपस्य मन्त्रिणः
  6 नृपं शिशुं तस्य सुतं परचक्रिरे; समेत्य सर्वे पुरवासिनॊ जनाः
      नृपं यम आहुस तम अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः
  7 स बाल एवार्य मतिर नृपॊत्तमः; सहैव तैर मन्त्रिपुरॊहितैस तथा
      शशास राज्यं कुरुपुंगवाग्रजॊ; यदास्य वीरः परपितामहस तदा
  8 ततस तु राजानम अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः
      सुवर्णवर्माणम उपेत्य काशिपं; वपुष्टमार्दं वरयां परचक्रमुः
  9 ततः स राजा परथथौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः
      स चापि तां पराप्य मुथा युतॊ ऽभवन; न चान्यनारीषु मनॊ थधे कव चित
  10 सरःसु फुल्लेषु वनेषु चैव ह; परसन्नचेता विजहार वीर्यवान
     तदा स राजन्य वरॊ विजह्रिवान; यदॊर्वशीं पराप्य पुरा पुरूरवाः
 11 वपुष्टमा चापि वरं पतिं तथा; परतीतरूपं समवाप्य भूमिपम
     भावेन रामा रमयां बभूव वै; विहारकालेष्व अवरॊध सुन्थरी
  1 [s]
      taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam
      vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ
  2 taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ
      apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam
  3 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam
      takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ
  4 tatas tu te tadgṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ
      bhayāt parityajya diśaḥ prapedire; papāta tac cāśani tāḍitaṃ yathā
  5 tato nṛpe takṣaka tejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
      śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ
  6 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
      nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
  7 sa bāla evārya matir nṛpottamaḥ; sahaiva tair mantripurohitais tadā
      śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā
  8 tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ
      suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ
  9 tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ
      sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit
  10 saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
     tathā sa rājanya varo vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ
 11 vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam
     bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodha sundarī


Next: Chapter 41