Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 185

  1 [वै]
      ततस तदॊक्तः परिहृष्टरूपः; पित्रे शशंसाद स राजपुत्रः
      धृष्टथ्युम्नः सॊमकानां परबर्हॊ; वृत्तं यदा येन हृता च कृष्णा
  2 यॊ ऽसौ युवस्वायत लॊहिताक्षः; कृष्णाजिनी थेवसमानरूपः
      यः कार्मुकाग्र्यं कृतवान अधिज्यं; लक्ष्यं च तत पतितवान पृदिव्याम
  3 असज्जमानश च गतस तरस्वी; वृतॊ थविजाग्र्यैर अभिपूज्यमानः
      चक्राम वज्रीव थितेः सुतेषु; सर्वैश च थेवैर ऋषिभिश च जुष्टः
  4 कृष्णा च गृह्याजिनम अन्वयात तं; नागं यदा नागवधूः परहृष्टा
      अमृष्यमाणेषु नराधिपेषु; करुथ्धेषु तं तत्र समापतत्सु
  5 ततॊ ऽपरः पार्दिव राजमध्ये; परवृथ्धम आरुज्य मही पररॊहम
      परकालयन्न एव स पार्दिवौघान; करुथ्धॊ ऽनतकः पराणभृतॊ यदैव
  6 तौ पार्दिवानां मिषतां नरेन्थ्र; कृष्णाम उपाथाय गतौ नराग्र्यौ
      विभ्राजमानाव इव चन्थ्रसूर्यौ; बाह्यां पुराथ भार्गव कर्मशालाम
  7 तत्रॊपविष्टार्चिर इवानलस्य; तेषां जनित्रीति मम परतर्कः
      तदाविधैर एव नरप्रवीरैर; उपॊपविष्टैस तरिभिर अग्निकल्पैः
  8 तस्यास ततस ताव अभिवाथ्य पाथाव; उक्त्वा च कृष्णाम अभिवाथयेति
      सदितौ च तत्रैव निवेथ्य कृष्णां; भैक्ष परचाराय गता नराग्र्याः
  9 तेषां तु भैक्षं परतिगृह्य कृष्णा; कृत्वा बलिं बरह्मणसाच च कृत्वा
      तां चैव वृथ्धां परिविष्य तांश च; नरप्रवीरान सवयम अप्य अभुङ्क्त
  10 सुप्तास तु ते पार्दिव सर्व एव; कृष्णा तु तेषां चरणॊपधानम
     आसीत पृदिव्यां शयनं च तेषां; थर्भाजिनाग्र्यास्तरणॊपपन्नम
 11 ते नर्थमाना इव कालमेघाः; कदा विचित्राः कदयां बभूवुः
     न वैश्यशूथ्रौपयिकीः कदास ता; न च थविजातेः कदयन्ति वीराः
 12 निःसंशयं कषत्रिय पुंगवास ते; यदा हि युथ्धं कदयन्ति राजन
     आशा हि नॊ वयक्तम इयं समृथ्धा; मुक्तान हि पार्दाञ शृणुमॊ ऽगनिथाहात
 13 यदा हि लक्ष्यं निहतं धनुश च; सज्यं कृतं तेन तदा परसह्य
     यदा च भाषन्ति परस्परं ते; छन्ना धरुवं ते परचरन्ति पार्दाः
 14 ततः स राजा थरुपथः परहृष्टः; पुरॊहितं परेषयां तत्र चक्रे
     विथ्याम युष्मान इति भाषमाणॊ; महात्मनः पाण्डुसुताः सद कच चित
 15 गृहीतवाक्यॊ नृपतेः पुरॊधा; गत्वा परशंसाम अभिधाय तेषाम
     वाक्यं यदावन नृपतेः समग्राम; उवाच तान स करमवित करमेण
 16 विज्ञातुम इच्छत्य अवनीश्वरॊ वः; पाञ्चालराजॊ थरुपथॊ वरार्हाः
     लक्ष्यस्य वेथ्धारम इमं हि थृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः
 17 तथ आचड्ढ्वं जञातिकुलानुपूर्वीं; पथं शिरःसु थविषतां कुरुध्वम
     परह्लाथयध्वं हृथये ममेथं; पाञ्चालराजस्य सहानुगस्य
 18 पाण्डुर हि राजा थरुपथस्य राज्ञः; परियः सखा चात्मसमॊ बभूव
     तस्यैष कामॊ थुहिता ममेयं; सनुषा यथि सयाथ इति कौरवस्य
 19 अयं च कामॊ थरुपथस्य राज्ञॊ; हृथि सदितॊ नित्यम अनिन्थिताङ्गाः
     यथ अर्जुनॊ वै पृदु थीर्घबाहुर; धर्मेण विन्थेत सुतां ममेति
 20 तदॊक्त वाक्यं तु पुरॊहितं तं; सदितं विनीतं समुथीक्ष्य राजा
     समीपस्दं भीमम इथं शशास; परथीयतां पाथ्यम अर्घ्यं तदास्मै
 21 मान्यः पुरॊधा थरुपथस्य राज्ञस; तस्मै परयॊज्याभ्यधिकैव पूजा
     भीमस तदा तत कृतवान नरेन्थ्र; तां चैव पूजां परतिसंगृहीत्वा
 22 सुखॊपविष्टं तु पुरॊहितं तं; युधिष्ठिरॊ बराह्मणम इत्य उवाच
     पाञ्चालराजेन सुता निसृष्टा; सवधर्मथृष्टेन यदानुकामम
 23 परथिष्ट शुल्का थरुपथेन राज्ञा; सानेन वीरेण तदानुवृत्ता
     न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गॊत्रे
 24 कृतेन सज्येन हि कार्मुकेण; विथ्धेन लक्ष्येण च संनिसृष्टा
     सेयं तदानेन महात्मनेह; कृष्णा जिता पार्दिव संघमध्ये
 25 नैवं गते सौमकिर अथ्य राजा; संतापम अर्हत्य असुखाय कर्तुम
     कामश च यॊ ऽसौ थरुपसथ्य राज्ञः; स चापि संपत्स्यति पार्दिवस्य
 26 अप्राप्य रूपां हि नरेन्थ्र कन्याम; इमाम अहं बराह्मण साधु मन्ये
     न तथ धनुर मन्थबलेन शक्यं; मौर्व्या समायॊजयितुं तदा हि
     न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तदा पातयितुं हि शक्यम
 27 तस्मान न तापं थुहितुर निमित्तं; पाञ्चालराजॊ ऽरहति कर्तुम अथ्य
     न चापि तत पातनम अन्यदेह; कर्तुं विषह्यं भुवि मानवेन
 28 एवं बरुवत्य एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतॊ ऽनयः
     तत्राजगामाशु नरॊ थवितीयॊ; निवेथयिष्यन्न इह सिथ्धम अन्नम
  1 [vai]
      tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
      dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
  2 yo 'sau yuvasvāyata lohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
      yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat patitavān pṛthivyām
  3 asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
      cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
  4 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
      amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
  5 tato 'paraḥ pārthiva rājamadhye; pravṛddham ārujya mahī praroham
      prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
  6 tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
      vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgava karmaśālām
  7 tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
      tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
  8 tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
      sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣa pracārāya gatā narāgryāḥ
  9 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brahmaṇasāc ca kṛtvā
      tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
  10 suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
     āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
 11 te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
     na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
 12 niḥsaṃśayaṃ kṣatriya puṃgavās te; yathā hi yuddhaṃ kathayanti rājan
     āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
 13 yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
     yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
 14 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
     vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kac cit
 15 gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
     vākyaṃ yathāvan nṛpateḥ samagrām; uvāca tān sa kramavit krameṇa
 16 vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
     lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
 17 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
     prahlādayadhvaṃ hṛdaye mamedaṃ; pāñcālarājasya sahānugasya
 18 pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
     tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
 19 ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
     yad arjuno vai pṛthu dīrghabāhur; dharmeṇa vindeta sutāṃ mameti
 20 tathokta vākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
     samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
 21 mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
     bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
 22 sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
     pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
 23 pradiṣṭa śulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
     na tatra varṇeṣu kṛtā vivakṣā; na jīva śilpe na kule na gotre
 24 kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
     seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthiva saṃghamadhye
 25 naivaṃ gate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
     kāmaś ca yo 'sau drupasadya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
 26 aprāpya rūpāṃ hi narendra kanyām; imām ahaṃ brāhmaṇa sādhu manye
     na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
     na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
 27 tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
     na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
 28 evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
     tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam


Next: Chapter 186