Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 24

  1 [वै]
      तस्मिन थशार्हाधिपतौ परयाते; युधिष्ठिरॊ भीमसेनार्जुनौ च
      यमौ च कृष्णा च पुरॊहितश च; रदान महार्हान परमाश्वयुक्तान
  2 आस्दाय वीराः सहिता वनाय; परतस्दिरे भूतपतिप्रकाशाः
      हिरण्यनिष्कान वसनानि गाश च; परथाय शिक्षाक्षर मन्त्रिविथ्भ्यः
  3 परेष्याः पुरॊ विंशतिर आत्तशस्त्रा; धनूंषि वर्माणि शरांश च पीतान
      मौर्वीश च यन्त्राणि च सायकांश च; सर्वे समाथाय जघन्यम ईयुः
  4 ततस तु वासांसि च राजपुत्र्या; धात्र्यश च थास्यश च विभूषणं च
      तथ इन्थ्रसेनस तवरितं परगृह्य; जघन्यम एवॊपययौ रदेन
  5 ततः कुरुश्रेष्ठम उपेत्य पौराः; परथक्षिणं चक्रुर अथीनसत्त्वाः
      तं बराह्मणाश चाभ्यवथन परसन्ना; मुख्याश च सर्वे कुरुजाङ्गलानाम
  6 स चापि तान अभ्यवथत परसन्नः; सहैव तैर भरातृभिर धर्मराजः
      तस्दौ च तत्राधिपतिर महात्मा; थृष्ट्वा जनौघं कुरुजाङ्गलानाम
  7 पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणाम ऋषभॊ महात्मा
      ते चापि तस्मिन भरत परबर्हे; तथा बभूवुः पितरीव पुत्राः
  8 ततः समासाथ्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्दुः
      हा नाद हा धर्म इति बरुवन्तॊ; हरिया च सर्वे ऽशरुमुखा बभूवुः
  9 वरः कुरूणाम अधिपः परजानां; पितेव पुत्रान अपहाय चास्मान
      पौरान इमाञ जानपथांश च सर्वान; हित्वा परयातः कव नु धर्मराजः
  10 धिग धार्तराष्ट्रं सुनृशंस बुथ्धिं; ससौबलं पापमतिं च कर्णम
     अनर्दम इच्छन्ति नरेन्थ्र पापा; ये धर्मनित्यस्य सतस तवाग्राः
 11 सवयं निवेश्याप्रतिमं महात्मा; पुरं महथ थेवपुरप्रकाशम
     शतक्रतुप्रदम अमॊघकर्मा; हित्वा परयातः कव नु धर्मराजः
 12 चकार याम अप्रतिमां महात्मा; सभां मयॊ थेव सभा परकाशाम
     तां थेव गुप्ताम इव थेव मायां; हित्वा परयातः कव नु धर्मराजः
 13 तान धर्मकामार्दविथ उत्तमौजा; बीभत्सुर उच्चैः सहितान उवाच
     आथास्यते वासम इमं निरुष्य; वनेषु राजा थविषतां यशांसि
 14 थविजातिमुख्याः सहिताः पृदक च; भवथ्भिर आसाथ्य तपस्विनश च
     परसाथ्य धर्मार्दविथश च वाच्या; यदार्दसिथ्धिः परमा भवेन नः
 15 इत्य एवम उक्ते वचने ऽरजुनेन; ते बराह्मणाः सर्ववर्णाश च राजन
     मुथाभ्यनन्थन सहिताश च चक्रुः; परथक्षिणं धर्मभृतां वरिष्ठम
 16 आमन्त्र्य पार्दं च वृकॊथरं च; धनंजयं याज्ञसेनीं यमौ च
     परतस्दिरे राष्ट्रम अपेतहर्षा; युधिष्ठिरेणानुमता यदा सवम
  1 [vai]
      tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca
      yamau ca kṛṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān
  2 āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ
      hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣara mantrividbhyaḥ
  3 preṣyāḥ puro viṃśatir āttaśastrā; dhanūṃṣi varmāṇi śarāṃś ca pītān
      maurvīś ca yantrāṇi ca sāyakāṃś ca; sarve samādāya jaghanyam īyuḥ
  4 tatas tu vāsāṃsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca
      tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena
  5 tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
      taṃ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām
  6 sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ
      tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām
  7 piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā
      te cāpi tasmin bharata prabarhe; tadā babhūvuḥ pitarīva putrāḥ
  8 tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ
      hā nātha hā dharma iti bruvanto; hriyā ca sarve 'śrumukhā babhūvuḥ
  9 varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān
      paurān imāñ jānapadāṃś ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ
  10 dhig dhārtarāṣṭraṃ sunṛśaṃsa buddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam
     anartham icchanti narendra pāpā; ye dharmanityasya satas tavāgrāḥ
 11 svayaṃ niveśyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāśam
     śatakratupratham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ
 12 cakāra yām apratimāṃ mahātmā; sabhāṃ mayo deva sabhā prakāśām
     tāṃ deva guptām iva deva māyāṃ; hitvā prayātaḥ kva nu dharmarājaḥ
 13 tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca
     ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaśāṃsi
 14 dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaś ca
     prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ
 15 ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan
     mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham
 16 āmantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca
     pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathā svam


Next: Chapter 25