Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 112

  1 [र]
      इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिथीर्घॊ मनॊ वी
      सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः
  2 समृथ्धरूपः सवितेव थीप्तः; सुशुक्लकृष्णाक्ष तरश चकॊरैः
      नीलाः परसन्नाश च जटाः सुगन्धा; हिरण्यरज्जु गरदिताः सुथीर्घाः
  3 आधार रूपा पुनर अस्य कण्ठे; विभ्राजते विथ्युथ इवान्तरिक्षे
      थवौ चास्य पिण्डाव अधरेण कण्ठम; अजातरॊमौ सुमनॊहरौ च
  4 विलग्नमध्यश च स नाभिथेशे; कतिश च तस्यातिकृत परमाणा
      अदास्य चीरान्तर इता परभाति; हिरन मयी मेखला मे यदेयम
  5 अन्यच च तस्याथ्भुत थर्शनीयं; विकूजितं पाथयॊः संप्रभाति
      पाण्यॊश च तथ्वत सवनवन निबथ्धौ; कलापकाव अक्षमाला यदेयम
  6 विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः
      चीराणि तस्याथ्भुत थर्शनानि; नेमानि तथ्वन मम रूपवन्ति
  7 वक्त्रं च तस्याथ्भुत थर्शनीयं; परव्याहृतं हलाथयतीव चेतः
      पुंस्कॊकिलस्येव च तस्य वाणी; तां शृण्वतॊ मे वयदितॊ ऽनतरात्मा
  8 यदा वनं माधव मासि मध्ये; समीरितं शवसनेनाभिवाति
      तदा स वात्य उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात
  9 सुसंयताश चापि जटा विभक्ता; थवैधी कृता भान्ति समा ललाटे
      कर्णौ च चित्रैर इव चक्रवालैः; समावृतौ तस्य सुरूपवथ्भिः
  10 तदा फलं वृत्तम अदॊ वि चित्रं; समाहनत पाणिना थक्षिणेन
     तथ भूमिम आसाथ्य पुनः पुनश च; समुत्पतत्य अथ्भुतरूपम उच्चैः
 11 तच चापि हत्वा परिवर्तते ऽसौ; वातेरितॊ वृक्ष इवावघूर्णः
     तं परेक्ष्य मे पुत्रम इवामराणां; परीतिः परा तात रतिश च जाता
 12 स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम
     वक्त्रेण वक्त्रं परणिधाय शब्थं; चकार तन मे ऽजनयत परहर्षम
 13 न चापि पाथ्यं बहुमन्यते ऽसौ; फलानि चेमानि मयाहृतानि
     एवं वरतॊ ऽसमीति च माम अवॊचत; फलानि चान्यानि नवान्य अथान मे
 14 मयॊपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम
     न चापि तेषां तवग इयं यदैषां; साराणि नैषाम इव सन्ति तेषाम
 15 तॊयानि चैवाति रसानि मह्यं; पराथात स वै पातुम उथाररूपः
     पीत्वैव यान्य अभ्यधिकः परहर्षॊ; ममाभवथ भूश चलितेव चासीत
 16 इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्यॊथ्ग्रदितानि पट्टैः
     यानि परकीर्येह गतः सवम एव; स आश्रमं तपसा थयॊतमानः
 17 गतेन तेनास्मि कृतॊ वि चेता; गात्रं च मे संपरितप्यतीव
     इच्छामि तस्यान्तिकम आशु गन्तुं; तं चेह नित्यं परिवर्तमानम
 18 गच्छामि तस्यान्तिकम एव तात; का नाम सा वरतचर्या च तस्य
     इच्छाम्य अहं चरितुं तेन सार्धं; यदा तपः स चरत्य उग्रकर्मा
  1 [r]
      ihāgato jaṭilo brahma cārī; na vai hrasvo nātidīrgho mano vī
      suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ
  2 samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇākṣa taraś cakoraiḥ
      nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajju grathitāḥ sudīrghāḥ
  3 ādhāra rūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe
      dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca
  4 vilagnamadhyaś ca sa nābhideśe; katiś ca tasyātikṛta pramāṇā
      athāsya cīrāntar itā prabhāti; hiran mayī mekhalā me yatheyam
  5 anyac ca tasyādbhuta darśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti
      pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam
  6 viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ
      cīrāṇi tasyādbhuta darśanāni; nemāni tadvan mama rūpavanti
  7 vaktraṃ ca tasyādbhuta darśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ
      puṃskokilasyeva ca tasya vāṇī; tāṃ śṛṇvato me vyathito 'ntarātmā
  8 yathā vanaṃ mādhava māsi madhye; samīritaṃ śvasanenābhivāti
      tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta
  9 susaṃyatāś cāpi jaṭā vibhaktā; dvaidhī kṛtā bhānti samā lalāṭe
      karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ
  10 tathā phalaṃ vṛttam atho vi citraṃ; samāhanat pāṇinā dakṣiṇena
     tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ
 11 tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ
     taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā
 12 sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram
     vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam
 13 na cāpi pādyaṃ bahumanyate 'sau; phalāni cemāni mayāhṛtāni
     evaṃ vrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me
 14 mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām
     na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām
 15 toyāni caivāti rasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ
     pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt
 16 imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ
     yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamānaḥ
 17 gatena tenāsmi kṛto vi cetā; gātraṃ ca me saṃparitapyatīva
     icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam
 18 gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya
     icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā


Next: Chapter 113