Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 161

  1 [वै]
      तस्मिन नगेन्थ्रे वसतां तु तेषां; महात्मनां सथ वरतम आस्दितानाम
      रतिः परमॊथश च बभूव तेषाम; आकाङ्क्षतां थर्शनम अर्जुनस्य
  2 तान वीर्ययुक्तान सुविशुथ्धसत्त्वांस; तेजस्विनः सत्यघृति परधानान
      संप्रीयमाणा बहवॊ ऽभिजग्मुर; गन्धर्वसंघाश च महर्षयश च
  3 तं पाथपैः पुष्पधरैर उपेतं; नगॊत्तमं पराप्य महारदानाम
      मनःप्रसाथः परमॊ बभूव; यदा थिवं पराप्य मरुथ्गणानाम
  4 मयूरहंसस्वननाथितानि; पुष्पॊपकीर्णानि महाचलस्य
      शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षम अवाप्य तस्दुः
  5 साक्षात कुबेरेण कृताश च तस्मिन; नगॊत्तमे संवृतकूलरॊधसः
      काथम्ब कारण्डवहंसजुष्टाः; पथ्माकुलाः पुष्करिणीर अपश्यन
  6 करीथा परथेशांश च समृथ्धरूपान; सुचित्र माल्यावृत जातशॊभान
      मणिप्रवेकान सुमनॊहरांश च; यदा भवेयुर धनथस्य राज्ञः
  7 अनेकवर्णैश च सुगन्धिभिश च; महाथ्रुमैः संततम अभ्रमालिभिः
      तपः परधानाः सततं चरन्तः; शृङ्गं गिरेश चिन्तयितुं न शेकुः
  8 सवतेजसा तस्य गतॊत्तमस्य; महौषधीनां च तदा परभावात
      विभक्तभावॊ न बभूव कश चिथ; अहर निशानां पुरुषप्रवीर
  9 यम आस्दितः सदावरजङ्गमानि; विभावसुर भावयते ऽमितौजः
      तस्यॊथयं चास्तमयं च वीरास; तत्र सदितास ते थथृशुर नृसिंहाः
  10 रवे तमिस्रागम निर्गमांस ते; तदॊथयं चास्तमयं च वीराः
     समावृताः परेक्ष्य तमॊनुथस्य; गभस्तिजालैः परथिशॊ थिशश च
 11 सवाध्यायवन्तः सततक्रियाश च; धर्मप्रधानाश च शुचिव्रताश च
     सत्ये सदितास तस्य महारदस्य; सत्यव्रतस्यागमन परतीक्षाः
 12 इहैव हर्षॊ ऽसतु समागतानां; कषिप्रं कृतास्त्रेण धनंजयेन
     इति बरुवन्तः परमाशिषस ते; पार्दास तपॊयॊगपरा बभूवुः
 13 थृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयताम अभीक्ष्णम
     बभूव रात्रिर थिवसश च तेषां; संवत्सरेणैव समानरूपः
 14 यथैव थौम्यानुमते महात्मा; कृत्वा जटाः परव्रजितः स जिष्णुः
     तथैव तेषां न बभूव हर्षः; कुतॊ रतिस तथ्गतमानसानाम
 15 भरातुर नियॊगात तु युधिष्ठिरस्य; वनाथ असौ वारणमत्तगामी
     यत काम्यकात परव्रजितः स जिष्णुस; तथैव ते शॊकहता बभूवुः
 16 तदा तु तं चिन्तयतां सिताश्वम; अस्त्रार्दिनं वासवम अभ्युपेतम
     मासॊ ऽद कृच्छ्रेण तथा वयतीतस; तस्मिन नगे भारत भारतानाम
 17 ततः कथाचिथ धरि संप्रयुक्तं; महेन्थ्र वाहं सहसॊपयातम
     विथ्युत्प्रभं परेक्ष्य महारदानां; हर्षॊ ऽरजुनं चिन्तयतां बभूव
 18 स थीप्यमानः सहसान्तरिक्षं; परकाशयन मातलिसंगृहीतः
     बभौ महॊल्केव घनान्तरस्दा; शिखेव चाग्नेर जवलिता विधूमा
 19 तम आस्दितः संथथृशे किरीटी; सरग्वी वराण्य आभरणानि बिभ्रत
     धनंजयॊ वर्ज धरप्रभावः; शरिया जवलन पर्वतम आजगाम
 20 स शैलम आसाथ्य किरीटमाली; महेन्थ्र वाहाथ अवरुह्य तस्मात
     धौम्यस्य पाथाव अभिवाथ्य पूर्वम; अजातशत्रॊस तथनन्तरं च
 21 कृकॊथरस्यापि ववन्थ पाथौ; माथ्री सुताभ्याम अभिवाथितश च
     समेत्य कृष्णां परिसान्त्व्य चैनां; परह्वॊ ऽभवथ भरातुर उपह्वरे सः
 22 बभूव तेषां परमः परहर्षस; तेनाप्रमेयेण समागतानाम
     स चापि तान परेक्ष्य किरीटमाली; ननन्थ राजानम अभिप्रशंसन
 23 यम आस्दितः सप्त जघान पूगान; थितेः सुतानां नमुचेर निहन्ता
     तम इन्थ्र वाहं समुपेत्य पार्दाः; परथक्षिणं चक्रुर अथीनसत्त्वाः
 24 ते मालतेश चक्रुर अतीव हृष्टाः; सत्कारम अग्र्यं सुरराजतुल्यम
     सर्वं यदावच च थिवौकसस तान; पप्रच्छुर एनं कुरुराजपुत्राः
 25 तान अप्य असौ मातलिर अभ्यनन्थत; पितेव पुत्रान अनुशिष्य चैनान
     ययौ रदेनाप्रतिम परभेण; पुनः सकाशं तरिथिवेश्वरस्य
 26 गते तु तस्मिन वरथेव वाहे; शक्रात्मजः सर्वरिपुप्रमादी
     शक्रेण थत्तानि थथौ महात्मा; महाधनान्य उत्तमरूपवन्ति
     थिवाकराभाणि विभूषणानि; परीतः परियायै सुत सॊममात्रे
 27 ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम
     विप्रर्षभाणाम उपविश्य मध्ये; सर्वं यदावत कदयां बभूव
 28 एवं मयास्त्राण्य उपशिक्षितानि; शक्राच च वाताच च शिवाच च साक्षात
     तदैव शीलेन समाधिना च; परीताः सुरा मे सहिताः सहेन्थ्राः
 29 संक्षेपतॊ वै स विशुथ्धकर्मा; तेभ्यः समाख्याय थिवि परवेशम
     माथ्री सुताभ्यां सहितः किरीटी; सुष्वाप ताम आवसतिं परतीतः
  1 [vai]
      tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sad vratam āsthitānām
      ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṃ darśanam arjunasya
  2 tān vīryayuktān suviśuddhasattvāṃs; tejasvinaḥ satyaghṛti pradhānān
      saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāś ca maharṣayaś ca
  3 taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām
      manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām
  4 mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya
      śṛṅgāṇi sānūni ca paśyamānā; gireḥ paraṃ harṣam avāpya tasthuḥ
  5 sākṣāt kubereṇa kṛtāś ca tasmin; nagottame saṃvṛtakūlarodhasaḥ
      kādamba kāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan
  6 krīdā pradeśāṃś ca samṛddharūpān; sucitra mālyāvṛta jātaśobhān
      maṇipravekān sumanoharāṃś ca; yathā bhaveyur dhanadasya rājñaḥ
  7 anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṃtatam abhramālibhiḥ
      tapaḥ pradhānāḥ satataṃ carantaḥ; śṛṅgaṃ gireś cintayituṃ na śekuḥ
  8 svatejasā tasya gatottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt
      vibhaktabhāvo na babhūva kaś cid; ahar niśānāṃ puruṣapravīra
  9 yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujaḥ
      tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛśur nṛsiṃhāḥ
  10 rave tamisrāgama nirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ
     samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca
 11 svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca
     satye sthitās tasya mahārathasya; satyavratasyāgamana pratīkṣāḥ
 12 ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena
     iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvuḥ
 13 dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam
     babhūva rātrir divasaś ca teṣāṃ; saṃvatsareṇaiva samānarūpaḥ
 14 yadaiva daumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ
     tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām
 15 bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī
     yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvuḥ
 16 tathā tu taṃ cintayatāṃ sitāśvam; astrārthinaṃ vāsavam abhyupetam
     māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām
 17 tataḥ kadācid dhari saṃprayuktaṃ; mahendra vāhaṃ sahasopayātam
     vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva
 18 sa dīpyamānaḥ sahasāntarikṣaṃ; prakāśayan mātalisaṃgṛhītaḥ
     babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā
 19 tam āsthitaḥ saṃdadṛśe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat
     dhanaṃjayo varja dharaprabhāvaḥ; śriyā jvalan parvatam ājagāma
 20 sa śailam āsādya kirīṭamālī; mahendra vāhād avaruhya tasmāt
     dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṃ ca
 21 kṛkodarasyāpi vavanda pādau; mādrī sutābhyām abhivāditaś ca
     sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare saḥ
 22 babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām
     sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṃsan
 23 yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā
     tam indra vāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
 24 te mālateś cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam
     sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ
 25 tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān
     yayau rathenāpratima prabheṇa; punaḥ sakāśaṃ tridiveśvarasya
 26 gate tu tasmin varadeva vāhe; śakrātmajaḥ sarvaripupramāthī
     śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti
     divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai suta somamātre
 27 tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām
     viprarṣabhāṇām upaviśya madhye; sarvaṃ yathāvat kathayāṃ babhūva
 28 evaṃ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt
     tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ
 29 saṃkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam
     mādrī sutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ


Next: Chapter 162