Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 174

  1 [वै]
      नगॊत्तमं परस्रवणैर उपेतं; थिशां गजैः किंनरपक्षिभिश च
      सुखं निवासं जहतां हि तेषां; न परीतिर आसीथ भरतर्षभाणाम
  2 ततस तु तेषां पुनर एव हर्षः; कैलासम आलॊक्य महान बभूव
      कुबेर कान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम
  3 समुच्छ्रयान पर्वतसंनिरॊधान; गॊष्ठान गिरीणां गिरिसेतुमालाः
      बहून परपातांश च समीक्ष्य वीराः; सदलानि निम्नानि च तत्र तत्र
  4 तदैव चान्यानि महावनानि; मृगथ्विजानेकप सेवितानि
      आलॊकयन्तॊ ऽभिययुः परतीतास; ते धन्विनः खड्गधरा नराग्र्याः
  5 वनानि रम्याणि सरांसि नथ्यॊ; गुहा गिरीणां गिरिगह्वराणि
      एते निवासाः सततं बभूवुर; निशानिशं पराप्य नरर्षभाणाम
  6 ते थुर्ग वासं बहुधा निरुष्य; वयतीत्य कैलासम अचिन्त्यरूपम
      आसेथुर अत्यर्द मनॊरमं वै; तम आश्रमाग्र्यं वृषपर्वणस ते
  7 समेत्य राज्ञा वृषपर्वणस ते; परत्यर्चितास तेन च वीतमॊहाः
      शशंसिरे विस्तरशः परवासं; शिवं यदावथ वृषपर्वणस ते
  8 सुखॊषितास तत्र त एकरात्रं; पुण्याश्रमे थेवमहर्षिजुष्टे
      अभ्याययुस ते बथरीं विशालां; सुखेन वीराः पुनर एव वासम
  9 ऊषुस ततस तत्र महानुभावा; नारायण सदानगता नराग्र्याः
      कुबेर कान्तां नलिनीं विशॊकाः; संपश्यमानाः सुरसिथ्धजुष्टाम
  10 तां चाद थृष्ट्वा नलिनीं विशॊकाः; पाण्डॊः सुताः सर्वनरप्रवीराः
     ते रेमिरे नन्थनवासम एत्य; थविजर्षयॊ वीतभया यदैव
 11 ततः करमेणॊपययुर नृवीरा; यदागतेनैव पदा समग्राः
     विहृत्य मासं सुखिनॊ बथर्यां; किरात राज्ञॊ विषयं सुबाहॊः
 12 चीनांस तुखारान थरथान सथार्वान; थेशान कुणिन्थस्य च भूरि रत्नान
     अतीत्य थुर्गं हिमवत्प्रथेशं; पुरं सुबाहॊर थथृशुर नृवीराः
 13 शरुत्वा च तान पार्दिव पुत्रपौत्रान; पराप्तान सुबाहुर विषये समग्रान
     परत्युथ्ययौ परीतियुतः स राजा; तं चाभ्यनन्थन वृषभाः कुरूणाम
 14 समेत्य राज्ञा तु सुबाहुना ते; सूतैर विशॊक परमुखैश च सर्वैः
     सहेन्थ्रसेनैः परिचारकैश च; पौरॊगवैर ये च महानसस्दाः
 15 सुखॊषितास तत्र त एकरात्रं; सुतान उपाथाय रदांश च सर्वान
     घटॊत्कचं सानुचरं विसृज्य; ततॊ ऽभययुर यामुनम अथ्रिराजम
 16 तस्मिन गिरौ परस्रवणॊपपन्ने; हिमॊत्तरीयारुण पाण्डुसानौ
     विशाख यूपं समुपेत्य चक्रुस; तथा निवासं पुरुषप्रवीराः
 17 वराहनानामृगपक्षिजुष्टं; महथ वनं चैत्ररद परकाशम
     शिवेन यात्वा मृगया परधानाः; संवत्सरं तत्र वने विजह्रुः
 18 तत्राससाथातिबलं भुजंगं; कषुधार्थितं मृत्युम इवॊग्ररूपम
     वृकॊथरः पर्वत कन्थरायां; विषाथमॊहव्यदितान्तर आत्मा
 19 थवीपॊ ऽभवथ यत्र वृकॊथरस्य; युधिष्ठिरॊ धर्मभृतां वरिष्ठः
     अमॊक्षयथ यस तम अनन्त तेजा; गराहेण संवेष्ठित सर्वगात्रम
 20 ते थवाथशं वर्षम अदॊपयान्तं; वने विहर्तुं कुरवः परतीताः
     तस्माथ वनाच चैत्ररद परकाशाच; छरिया जवलन्तस तपसा च युक्ताः
 21 ततश च यात्वा मरुधन्व पार्श्वं; सथा धनुर्वेथ रतिप्रधानाः
     सरस्वतीम एत्य निवासकामाः; सरस ततॊ थवैतवनं परतीयुः
 22 समीक्ष्य तान थैतवने निविष्टान; निवासिनस तत्र ततॊ ऽभिजग्मुः
     तपॊ थमाचार समाधियुक्तास; तृणॊथ पात्राहरणाश्म कुट्टाः
 23 पलक्षाक्ष रौहीतक वेतसाश च; सनुहा बथर्यः खथिराः शिरीषाः
     बिल्वेङ्गुथाः पीलु शमी करीराः; सरस्वती तीररुहा बभूवुः
 24 तां यक्षगन्धर्वमहर्षिकान्ताम; आयाग भूताम इव थेवतानाम
     सरस्वतीं परीतियुताश चरन्तः; सुखं विजह्रुर नरथेव पुत्राः
  1 [vai]
      nagottamaṃ prasravaṇair upetaṃ; diśāṃ gajaiḥ kiṃnarapakṣibhiś ca
      sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām
  2 tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva
      kubera kāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāśam
  3 samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ
      bahūn prapātāṃś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra
  4 tathaiva cānyāni mahāvanāni; mṛgadvijānekapa sevitāni
      ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ
  5 vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi
      ete nivāsāḥ satataṃ babhūvur; niśāniśaṃ prāpya nararṣabhāṇām
  6 te durga vāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam
      āsedur atyartha manoramaṃ vai; tam āśramāgryaṃ vṛṣaparvaṇas te
  7 sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ
      śaśaṃsire vistaraśaḥ pravāsaṃ; śivaṃ yathāvad vṛṣaparvaṇas te
  8 sukhoṣitās tatra ta ekarātraṃ; puṇyāśrame devamaharṣijuṣṭe
      abhyāyayus te badarīṃ viśālāṃ; sukhena vīrāḥ punar eva vāsam
  9 ūṣus tatas tatra mahānubhāvā; nārāyaṇa sthānagatā narāgryāḥ
      kubera kāntāṃ nalinīṃ viśokāḥ; saṃpaśyamānāḥ surasiddhajuṣṭām
  10 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ
     te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva
 11 tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ
     vihṛtya māsaṃ sukhino badaryāṃ; kirāta rājño viṣayaṃ subāhoḥ
 12 cīnāṃs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūri ratnān
     atītya durgaṃ himavatpradeśaṃ; puraṃ subāhor dadṛśur nṛvīrāḥ
 13 śrutvā ca tān pārthiva putrapautrān; prāptān subāhur viṣaye samagrān
     pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām
 14 sametya rājñā tu subāhunā te; sūtair viśoka pramukhaiś ca sarvaiḥ
     sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ
 15 sukhoṣitās tatra ta ekarātraṃ; sutān upādāya rathāṃś ca sarvān
     ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam
 16 tasmin girau prasravaṇopapanne; himottarīyāruṇa pāṇḍusānau
     viśākha yūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ
 17 varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitraratha prakāśam
     śivena yātvā mṛgayā pradhānāḥ; saṃvatsaraṃ tatra vane vijahruḥ
 18 tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam
     vṛkodaraḥ parvata kandarāyāṃ; viṣādamohavyathitāntar ātmā
 19 dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
     amokṣayad yas tam ananta tejā; grāheṇa saṃveṣṭhita sarvagātram
 20 te dvādaśaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ
     tasmād vanāc caitraratha prakāśāc; chriyā jvalantas tapasā ca yuktāḥ
 21 tataś ca yātvā marudhanva pārśvaṃ; sadā dhanurveda ratipradhānāḥ
     sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyuḥ
 22 samīkṣya tān daitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ
     tapo damācāra samādhiyuktās; tṛṇoda pātrāharaṇāśma kuṭṭāḥ
 23 plakṣākṣa rauhītaka vetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ
     bilveṅgudāḥ pīlu śamī karīrāḥ; sarasvatī tīraruhā babhūvuḥ
 24 tāṃ yakṣagandharvamaharṣikāntām; āyāga bhūtām iva devatānām
     sarasvatīṃ prītiyutāś carantaḥ; sukhaṃ vijahrur naradeva putrāḥ


Next: Chapter 175