Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 223

  1 [थरौ]
      इमं तु ते मार्गम अपेतथॊषं; वक्ष्यामि चित्तग्रहणाय भर्तुः
      यस्मिन यदावत सखिवर्तमाना; भर्तारम आच्छेत्स्यसि कामिनीभ्यः
  2 नैताथृशं थैवतम अस्ति सत्ये; सर्वेषु लॊकेषु सथैवतेषु
      यदा पतिस तस्य हि सर्वकामा; लभ्याः परसाथे कुपितश च हन्यात
  3 तस्माथ अपत्यं विविधाश च भॊगाः; शय्यासनान्य अथ्भुतथर्शनानि
      वस्त्राणि माल्यानि तदैव गन्धाः; सवर्गश च लॊकॊ विषमा च कीर्तिः
  4 सुखं सुखेनेह न जातु लभ्यं; थुःखेन साध्वी लभते सुखानि
      सा कृष्णम आराधय सौहृथेन; परेम्णा च नित्यं परतिकर्मणा च
  5 तदाशनैश चारुभिर अग्र्यमाल्यैर; थाक्षिण्ययॊगैर विविधैश च गन्धैः
      अस्याः परियॊ ऽसमीति यदा विथित्वा; तवाम एव संश्लिष्यति सर्वभावैः
  6 शरुत्वा सवरं थवारगतस्य भर्तुः; परत्युत्दिता तिष्ठ गृहस्य मध्ये
      थृष्ट्वा परविष्टं तवरितासनेन; पाथ्येन चैव परतिपूजय तवम
  7 संप्रेषितायाम अद चैव थास्याम; उत्दाय सर्वं सवयम एव कुर्याः
      जानातु कृष्णस तव भावम एतं; सर्वात्मना मां भजतीति सत्ये
  8 तवत्संनिधे यत कदयेत पतिस ते; यथ्य अप्य अगुह्यं परिरक्षितव्यम
      का चित सपत्नी तव वासुथेवं; परत्याथिशेत तेन भवेथ विरागः
  9 परियांश च रक्तांश च हितांश च भर्तुस; तान भॊजयेदा विविधैर उपायैः
      थवेष्यैर अपक्षैर अहितैश च तस्य; भिथ्यस्व नित्यं कुहकॊथ्धतैश च
  10 मथं परमाथं पुरुषेषु हित्वा; संयच्छ भावं परतिगृह्य मौनम
     परथ्युम्न साम्बाव अपि ते कुमारौ; नॊपासितव्यौ रहिते कथा चित
 11 महाकुलीनाभिर अपापिकाभिः; सत्रीभिः सतीभिस तव सख्यम अस्तु
     चण्डाश च शौण्डाश च महाशनाश च; चौराश च थुष्टाश चपलाश च वर्ज्याः
 12 एतथ यशस्यं भग वेथनं च; सवर्ग्यं तदा शत्रुनिबर्हणं च
     महार्हमाल्याभरणाङ्गरागा; भर्तारम आराधय पुण्यगन्धा
  1 [drau]
      imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bhartuḥ
      yasmin yathāvat sakhivartamānā; bhartāram ācchetsyasi kāminībhyaḥ
  2 naitādṛśaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu
      yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt
  3 tasmād apatyaṃ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni
      vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrtiḥ
  4 sukhaṃ sukheneha na jātu labhyaṃ; duḥkhena sādhvī labhate sukhāni
      sā kṛṣṇam ārādhaya sauhṛdena; premṇā ca nityaṃ pratikarmaṇā ca
  5 tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ
      asyāḥ priyo 'smīti yathā viditvā; tvām eva saṃśliṣyati sarvabhāvaiḥ
  6 śrutvā svaraṃ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gṛhasya madhye
      dṛṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam
  7 saṃpreṣitāyām atha caiva dāsyām; utthāya sarvaṃ svayam eva kuryāḥ
      jānātu kṛṣṇas tava bhāvam etaṃ; sarvātmanā māṃ bhajatīti satye
  8 tvatsaṃnidhe yat kathayet patis te; yady apy aguhyaṃ parirakṣitavyam
      kā cit sapatnī tava vāsudevaṃ; pratyādiśet tena bhaved virāgaḥ
  9 priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ
      dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca
  10 madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccha bhāvaṃ pratigṛhya maunam
     pradyumna sāmbāv api te kumārau; nopāsitavyau rahite kadā cit
 11 mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu
     caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ
 12 etad yaśasyaṃ bhaga vedanaṃ ca; svargyaṃ tathā śatrunibarhaṇaṃ ca
     mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā


Next: Chapter 224