Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 49

  1 [वै]
      स शत्रुसेनां तरसा परणुथ्य; गास ता विजित्याद धनुर्धराग्र्यः
      थुर्यॊधनायाभिमुखं परयातॊ; भूयॊ ऽरजुनः परियम आजौ चिकीर्षन
  2 गॊषु परयातासु जवेन मत्स्यान; किरीटिनं कृतकार्यं च मत्वा
      थुर्यॊधनायाभिमुखं परयान्तं; कुरुप्रवीराः सहसाभिपेतुः
  3 तेषाम अनीकानि बहूनि गाड्ढं; वयूढानि थृष्ट्वा बलुल धवजानि
      मत्स्यस्य पुत्रं थविषतां निहन्ता; वैराटिम आमन्त्र्य ततॊ ऽभयुवाच
  4 एतेन तूर्णं परतिपाथयेमाञ; शवेतान हयान काञ्चनरश्मि यॊक्त्रान
      जवेन सर्वेण कुरु परयत्नम; आसाथयैतथ रदसिंहवृन्थम
  5 गजॊ गजेनेव मया थुरात्मा; यॊ यॊथ्धुम आकाङ्क्षति सूतपुत्रः
      तम एव मां परापय राजपुत्र; थुर्यॊधनापाश्रय जातथर्पम
  6 स तैर हयैर वातजवैर बृहथ भिः; पुत्रॊ विराटस्य सुवर्णकक्ष्यैः
      विध्वंसयंस तथ्रदिनाम अनीकं; ततॊ ऽवहत पाण्डवम आजिमध्ये
  7 तं चित्रसेनॊ विशिखैर विपाठैः; संग्रामजिच छत्रुसहॊ जयश च
      परत्युथ्ययुर भारतम आपतन्तं; महारदाः कर्णम अभीप्समानाः
  8 ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः
      वरातान रदानाम अथहत स मन्युर; वनं यदाग्निः कुरुपुंगवानाम
  9 तस्मिंस तु युथ्धे तुमुले परवृत्ते; पार्दं विकर्णॊ ऽतिरदं रदेन
      विपाठ वर्षेण कुरुप्रवीरॊ; भीमेन भीमानुजम आससाथ
  10 ततॊ विकर्णस्य धनुर विकृष्य; जाम्बूनथाग्र्यॊपचितं थृढज्यम
     अपातयथ धवजम अस्य परमद्य; छिन्नध्वजः सॊ ऽपय अपयाज जवेन
 11 तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणम अमानुषाणि
     शत्रुं तपः कॊपम अमृष्यमाणः; समर्पयत कूर्मनखेन पार्दम
 12 स तेन राज्ञातिरदेन विथ्धॊ; विगाहमानॊ धवजिनीं कुरूणाम
     शत्रुं तपं पञ्चभिर आशु विथ्ध्वा; ततॊ ऽसय सूतं थशभिर जघान
 13 ततः स विथ्धॊ भरतर्षभेण; बाणेन गात्रावरणातिगेन
     गतासुर आजौ निपपात भूमौ; नगॊ गनाग्राथ इव वातरुग्णः
 14 रदर्षभास ते तु रदर्षभेण; वीरा रणे वीरतरेण भग्नाः
     चकम्पिरे वातवशेन काले; परकमिप्तानीव महावनानि
 15 हतास तु पार्देन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः
     वसु परथा वासवतुल्यवीर्याः; पराजिता वासव जेन संख्ये
     सुवर्णकार्ष्णायस वर्म नथ्धा; नागा यदा हैववताः परवृथ्धाः
 16 तदा स शत्रून समरे विनिघ्नन; गाण्डीवधन्वा पुरुषप्रवीरः
     चचार संख्ये परथिशॊ थिशश च; थहन्न इवाग्निर वनम आतपान्ते
 17 परकीर्णपर्णानि यदा वसन्ते; विशातयित्वात्यनिलॊ नुथन खे
     तदा सपत्नान विकिरन किरीटी; चचार संख्ये ऽति रदॊ रदेन
 18 शॊणाश्ववाहस्य हयान निहत्य; वैकर्तन भरातुर अथीनसत्त्वः
     एकेन संग्रामजितः शरेण; शिरॊ जहाराद किरीटमाली
 19 तस्मिन हते भरातरि सूतपुत्रॊ; वैकर्तनॊ वीर्यम अदाथथानः
     परगृह्य थन्ताव इव नागराजॊ; महर्षभं वयाघ्र इवाभ्यधावत
 20 स पाण्डवं थवाथशभिः पृषत्कैर; वैकर्तनः शीघ्रम उपाजघान
     विव्याध गात्रेषु हयांश च सर्वान; विराट पुत्रं च शरैर निजघ्ने
 21 स हस्तिनेवाभिहतॊ गजेन्थ्रः; परगृह्य भल्लान निशितान निषङ्गात
     आ कर्ण पूर्णं च धनुर विकृष्य; विव्याध बाणैर अद सूतपुत्रम
 22 अदास्य बाहूरुशिरॊ ललाटं; गरीवां रदाङ्गानि परावमर्थी
     सदितस्य बाणैर युधि निर्बिभेथ; गाण्डीवमुक्तैर अशनिप्रकाशैः
 23 स पार्द मुक्तैर विशिखैः परणुन्नॊ; गजॊ गजेनेव जितस तरस्वी
     विहाय संग्रामशिरः परयातॊ; वैकर्तनः पाण्डव बाणतप्तः
  1 [vai]
      sa śatrusenāṃ tarasā praṇudya; gās tā vijityātha dhanurdharāgryaḥ
      duryodhanāyābhimukhaṃ prayāto; bhūyo 'rjunaḥ priyam ājau cikīrṣan
  2 goṣu prayātāsu javena matsyān; kirīṭinaṃ kṛtakāryaṃ ca matvā
      duryodhanāyābhimukhaṃ prayāntaṃ; kurupravīrāḥ sahasābhipetuḥ
  3 teṣām anīkāni bahūni gāḍḍhaṃ; vyūḍhāni dṛṣṭvā balula dhvajāni
      matsyasya putraṃ dviṣatāṃ nihantā; vairāṭim āmantrya tato 'bhyuvāca
  4 etena tūrṇaṃ pratipādayemāñ; śvetān hayān kāñcanaraśmi yoktrān
      javena sarveṇa kuru prayatnam; āsādayaitad rathasiṃhavṛndam
  5 gajo gajeneva mayā durātmā; yo yoddhum ākāṅkṣati sūtaputraḥ
      tam eva māṃ prāpaya rājaputra; duryodhanāpāśraya jātadarpam
  6 sa tair hayair vātajavair bṛhad bhiḥ; putro virāṭasya suvarṇakakṣyaiḥ
      vidhvaṃsayaṃs tadrathinām anīkaṃ; tato 'vahat pāṇḍavam ājimadhye
  7 taṃ citraseno viśikhair vipāṭhaiḥ; saṃgrāmajic chatrusaho jayaś ca
      pratyudyayur bhāratam āpatantaṃ; mahārathāḥ karṇam abhīpsamānāḥ
  8 tataḥ sa teṣāṃ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ
      vrātān rathānām adahat sa manyur; vanaṃ yathāgniḥ kurupuṃgavānām
  9 tasmiṃs tu yuddhe tumule pravṛtte; pārthaṃ vikarṇo 'tirathaṃ rathena
      vipāṭha varṣeṇa kurupravīro; bhīmena bhīmānujam āsasāda
  10 tato vikarṇasya dhanur vikṛṣya; jāmbūnadāgryopacitaṃ dṛḍhajyam
     apātayad dhvajam asya pramathya; chinnadhvajaḥ so 'py apayāj javena
 11 taṃ śātravāṇāṃ gaṇabādhitāraṃ; karmāṇi kurvāṇam amānuṣāṇi
     śatruṃ tapaḥ kopam amṛṣyamāṇaḥ; samarpayat kūrmanakhena pārtham
 12 sa tena rājñātirathena viddho; vigāhamāno dhvajinīṃ kurūṇām
     śatruṃ tapaṃ pañcabhir āśu viddhvā; tato 'sya sūtaṃ daśabhir jaghāna
 13 tataḥ sa viddho bharatarṣabheṇa; bāṇena gātrāvaraṇātigena
     gatāsur ājau nipapāta bhūmau; nago ganāgrād iva vātarugṇaḥ
 14 ratharṣabhās te tu ratharṣabheṇa; vīrā raṇe vīratareṇa bhagnāḥ
     cakampire vātavaśena kāle; prakamiptānīva mahāvanāni
 15 hatās tu pārthena narapravīrā; bhūmau yuvānaḥ suṣupuḥ suveṣāḥ
     vasu pradā vāsavatulyavīryāḥ; parājitā vāsava jena saṃkhye
     suvarṇakārṣṇāyasa varma naddhā; nāgā yathā haivavatāḥ pravṛddhāḥ
 16 tathā sa śatrūn samare vinighnan; gāṇḍīvadhanvā puruṣapravīraḥ
     cacāra saṃkhye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte
 17 prakīrṇaparṇāni yathā vasante; viśātayitvātyanilo nudan khe
     tathā sapatnān vikiran kirīṭī; cacāra saṃkhye 'ti ratho rathena
 18 śoṇāśvavāhasya hayān nihatya; vaikartana bhrātur adīnasattvaḥ
     ekena saṃgrāmajitaḥ śareṇa; śiro jahārātha kirīṭamālī
 19 tasmin hate bhrātari sūtaputro; vaikartano vīryam athādadānaḥ
     pragṛhya dantāv iva nāgarājo; maharṣabhaṃ vyāghra ivābhyadhāvat
 20 sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair; vaikartanaḥ śīghram upājaghāna
     vivyādha gātreṣu hayāṃś ca sarvān; virāṭa putraṃ ca śarair nijaghne
 21 sa hastinevābhihato gajendraḥ; pragṛhya bhallān niśitān niṣaṅgāt
     ā karṇa pūrṇaṃ ca dhanur vikṛṣya; vivyādha bāṇair atha sūtaputram
 22 athāsya bāhūruśiro lalāṭaṃ; grīvāṃ rathāṅgāni parāvamardī
     sthitasya bāṇair yudhi nirbibheda; gāṇḍīvamuktair aśaniprakāśaiḥ
 23 sa pārtha muktair viśikhaiḥ praṇunno; gajo gajeneva jitas tarasvī
     vihāya saṃgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍava bāṇataptaḥ


Next: Chapter 50