Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 22

  1 [धृ]
      पराप्तान आहुः संजय पाण्डुपुत्रान; उपप्लव्ये तान विजानीहि गत्वा
      अजातशत्रुं च सभाजयेदा; थिष्ट्यानघ गरामम उपस्दितस तवम
  2 सर्वान वथेः संजय सवस्तिमन्तः; कृच्छ्रं वासम अतथर्हा निरुष्य
      तेषां शान्तिर विथ्यते ऽसमासु शीघ्रं; मिद्यॊपेतानाम उपकारिणां सताम
  3 नाहं कव चित संजय पाण्डवानां; मिद्यावृत्तिं कां चन जात्व अपश्यम
      सर्वां शरियं हय आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम एव
  4 थॊषं हय एषां नाधिगच्छे परिक्षन; नित्यं कं चिथ येन गर्हेय पार्दान
      धर्मार्दाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान
  5 धर्मं शीतं कषुत्पिपासे तदैव; निथ्रां तन्थ्रीं करॊधहर्षौ परमाथम
      धृत्या चैव परज्ञया चाभिभूय; धर्मार्दयॊगान परयतन्ति पार्दाः
  6 तयजन्ति मित्रेषु धनानि काले; न संवासाज जीर्यति मैत्रम एषाम
      यदार्ह मानार्द करा हि पार्दास; तेषां थवेष्टा नास्त्य आजमीढस्य पक्षे
  7 अन्यत्र पापाथ विषमान मन्थबुथ्धेर; थुर्यॊधनात कषुथ्रतराच च कर्णात
      तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः
  8 उत्दानवीर्यः सुखम एधमानॊ; थुर्यॊधनः सुकृतं मन्यते तत
      तेषां भागं यच च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम
  9 यस्यार्जुनः पथवीं केशवश च; वृकॊथरः सात्यकॊ ऽजातशत्रॊः
      माथ्रीपुत्रौ सृञ्जयाश चापि सर्वे; पुरा युथ्धात साधु तस्य परथानम
  10 स हय एवैकः पृदिवीं सव्यसाची; गाण्डीवधन्वा परणुथेथ रदस्दः
     तदा विष्णुः केशवॊ ऽपय अप्रधृष्यॊ; लॊकत्रयस्याधिपतिर महात्मा
 11 तिष्ठेत कस तस्य मर्त्यः पुरस्ताथ; यः सर्वथेवेषु वरेण्य ईड्यः
     पर्जन्यघॊषान परवपञ शरौघान; पतंगसंघान इव शीघ्रवेगान
 12 थिशं हय उथीचीम अपि चॊत्तरान कुरून; गाण्डीवधन्वैक रदॊ जिगाय
     धनं चैषाम आहरत सव्यसाची; सेनानुगान बलिथांश चैव चक्रे
 13 यश चैव थेवान खाण्डवे सव्यसाची; गाण्डीवधन्वा परजिगाय सेन्थ्रान
     उपाहरत फल्गुनॊ जातवेथसे; यशॊ मानं वर्धयन पाण्डवानाम
 14 गथा भृतां नाथ्य समॊ ऽसति; भीमाथ धस्त्य आरॊहॊ नास्ति समश च तस्य
     रदे ऽरजुनाथ आहुर अहीनम एनं; बाह्वॊर बले चायुत नागवीर्यम
 15 सुशिक्षितः कृतवैरस तरस्वी; थहेत करुथ्धस तरसा धार्तराष्ट्रान
     सथात्यमर्षी बलवान न शक्यॊ; युथ्धे जेतुं वासवेनापि साक्षात
 16 सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भरातरौ फल्गुनेन
     शयेनौ यदा पक्षिपूगान रुजन्तौ; माथ्रीपुत्रौ नेह कुरून विशेताम
 17 तेषां मध्ये वर्तमानस तरस्वी; धृष्टथ्युम्नः पाण्डवानाम इहैकः
     सहामात्यः सॊमकानां परबर्हः; संत्यक्तात्मा पाण्डवानां जयाय
 18 सहॊषितश चरितार्दॊ वयः सदः; शाल्वेयानाम अधिपॊ वै विराटः
     सह पुत्रैः पाण्डवार्दे च शश्वथ; युधिष्ठिरं भक्त इति शरुतं मे
 19 अवरुथ्धा बलिनः केकयेभ्यॊ; महेष्वासा भरातरः पञ्च सन्ति
     केकयेभ्यॊ राज्यम आकाङ्क्षमाणा; युथ्धार्दिनश चानुवसन्ति पार्दान
 20 सर्वे च वीराः पृदिवीपतीनां; समानीताः पाण्डवार्दे निविष्टाः
     शूरान अहं भक्तिमतः शृणॊमि; परीत्या युक्तान संश्रितान धर्मराजम
 21 गिर्याश्रया थुर्ग निवासिनश च; यॊधाः पृदिव्यां कुलजा विशुथ्धाः
     मलेच्छाश च नानायुध वीर्यवन्तः; समागताः पाण्डवार्दे निविष्टाः
 22 पाण्ड्यश च राजामित इन्थ्रकल्पॊ; युधि परवीरैर बहुभिः समेतः
     समागतः पाण्डवार्दे महात्मा; लॊकप्रवीरॊ ऽपरतिवीर्य तेजाः
 23 अस्त्रं थरॊणाथ अर्जुनाथ वासुथेवात; कृपाथ भीष्माथ येन कृतं शृणॊमि
     यं तं कार्ष्णि परतिमं पराहुर एकं; स सात्यकिः पाण्डवार्दे निविष्टः
 24 अपाश्रिताश चेथिकरूषकाश च; सर्वॊत्साहैर भूमिपालैः समेताः
     तेषां मध्ये सूर्यम इवातपन्तं; शरिया वृतं चेथिपतिं जवलन्तम
 25 अस्तम्भनीयं युधि मन्यमानं; जया कर्षतां शरेष्ठतमं पृदिव्याम
     सर्वॊत्साहं कषत्रियाणां निहत्य; परसह्य कृष्णस तरसा ममर्थ
 26 यशॊ मानौ वर्धयन याथवानां; पुराभिनच छिशुपालं समीके
     यस्य सर्वे वर्धयन्ति सम मानं; करूष राजप्रमुखा नरेन्थ्राः
 27 तम असह्यं केशवं तत्र मत्वा; सुग्रीव युक्तेन रदेन कृष्णम
     संप्राथ्रवंश चेथिपतिं विहाय; सिंहं थृष्ट्वा कषुथ्रमृगा इवान्ये
 28 यस तं परतीपस तरसा परत्युथीयाथ; आशंसमानॊ थवैरदे वासुथेवम
     सॊ ऽशेत कृष्णेन हतः परासुर; वातेनेवॊन्मदितः कर्णिकारः
 29 पराक्रमं मे यथ अवेथयन्त; तेषाम अर्दे संजय केशवस्य
     अनुस्मरंस तस्य कर्माणि विष्णॊर; गावल्गणे नाधिगच्छामि शान्तिम
 30 न जातु ताञ शत्रुर अन्यः सहेत; येषां स सयाथ अग्रणीर वृष्णिसिंहः
     परवेपते मे हृथयं भयेन; शरुत्वा कृष्णाव एकरदे समेतौ
 31 नॊ चेथ गच्छेत संगरं मन्थबुथ्धिस; ताभ्यां सुतॊ मे विपरीतचेताः
     नॊ चेत कुरून संजय निर्थहेताम; इन्थ्रा विष्णू थैत्य सेनां यदैव
     मतॊ हि मे शक्रसमॊ धनंजयः; सनातनॊ वृष्णिवीरश च विष्णुः
 32 धर्मारामॊ हरीनिषेधस तरस्वी; कुन्तीपुत्रः पाण्डवॊ ऽजातशत्रुः
     थुर्यॊधनेन निकृतॊ मनस्वी; नॊ चेत करुथ्ध परथहेथ धार्तराष्ट्रान
 33 नाहं तदा हय अर्जुनाथ वासुथेवाथ; भीमाथ वापि परथहेथ धार्तराष्ट्रान
     यदा राज्ञः करॊधथीप्तस्य सूत; मन्यॊर अहं भीततरः सथैव
 34 अलं तपॊ बरह्मचर्येण युक्तः; संकल्पॊ ऽयं मानसस तस्य सिध्येत
     तस्य करॊधं संजयाहं सिमीके; सदाने जानभृशम अस्म्य अथ्य भीतः
 35 स गच्छ शीघ्रं परहितॊ रदेन; पाञ्चालराजस्य चमूं परेत्य
     अजातशत्रुं कुशलं सम पृच्छेः; पुनः पुनः परीतियुक्तं वथेस तवम
 36 जनार्थनं चापि समेत्य तात; महामात्रं वीर्यवताम उथारम
     अनामयं मथ्वचनेन पृच्छेर; धृतराष्ट्रः पाण्डवैः शान्तिम ईप्सुः
 37 न तस्य किं चिथ वचनं न कुर्यात; कुन्तीपुत्रॊ वासुथेवस्य सूत
     परियश चैषाम आत्मसमश च कृष्णॊ; विथ्वांश चैषां कर्मणि नित्ययुक्तः
 38 समानीय पाणवान सृञ्जयांश च; जनार्थनं युयुधानं विराटम
     अनामयं मथ्वचनेन पृच्छेः; सर्वांस तदा थरौपथेयांश च पञ्च
 39 यथ यत तत्र पराप्तकालं परेभ्यस; तवं मन्येदा भारतानां हितं च
     तत तथ भाषेदाः संजय राजमध्ये; न मूर्छयेथ यन न भवेच च युथ्धम
  1 [dhṛ]
      prāptān āhuḥ saṃjaya pāṇḍuputrān; upaplavye tān vijānīhi gatvā
      ajātaśatruṃ ca sabhājayethā; diṣṭyānagha grāmam upasthitas tvam
  2 sarvān vadeḥ saṃjaya svastimantaḥ; kṛcchraṃ vāsam atadarhā niruṣya
      teṣāṃ śāntir vidyate 'smāsu śīghraṃ; mithyopetānām upakāriṇāṃ satām
  3 nāhaṃ kva cit saṃjaya pāṇḍavānāṃ; mithyāvṛttiṃ kāṃ cana jātv apaśyam
      sarvāṃ śriyaṃ hy ātmavīryeṇa labdhvā; paryākārṣuḥ pāṇḍavā mahyam eva
  4 doṣaṃ hy eṣāṃ nādhigacche parikṣan; nityaṃ kaṃ cid yena garheya pārthān
      dharmārthābhyāṃ karma kurvanti nityaṃ; sukhapriyā nānurudhyanti kāmān
  5 dharmaṃ śītaṃ kṣutpipāse tathaiva; nidrāṃ tandrīṃ krodhaharṣau pramādam
      dhṛtyā caiva prajñayā cābhibhūya; dharmārthayogān prayatanti pārthāḥ
  6 tyajanti mitreṣu dhanāni kāle; na saṃvāsāj jīryati maitram eṣām
      yathārha mānārtha karā hi pārthās; teṣāṃ dveṣṭā nāsty ājamīḍhasya pakṣe
  7 anyatra pāpād viṣamān mandabuddher; duryodhanāt kṣudratarāc ca karṇāt
      teṣāṃ hīme hīnasukhapriyāṇāṃ; mahātmanāṃ saṃjanayanti tejaḥ
  8 utthānavīryaḥ sukham edhamāno; duryodhanaḥ sukṛtaṃ manyate tat
      teṣāṃ bhāgaṃ yac ca manyeta bālaḥ; śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām
  9 yasyārjunaḥ padavīṃ keśavaś ca; vṛkodaraḥ sātyako 'jātaśatroḥ
      mādrīputrau sṛñjayāś cāpi sarve; purā yuddhāt sādhu tasya pradānam
  10 sa hy evaikaḥ pṛthivīṃ savyasācī; gāṇḍīvadhanvā praṇuded rathasthaḥ
     tathā viṣṇuḥ keśavo 'py apradhṛṣyo; lokatrayasyādhipatir mahātmā
 11 tiṣṭheta kas tasya martyaḥ purastād; yaḥ sarvadeveṣu vareṇya īḍyaḥ
     parjanyaghoṣān pravapañ śaraughān; pataṃgasaṃghān iva śīghravegān
 12 diśaṃ hy udīcīm api cottarān kurūn; gāṇḍīvadhanvaika ratho jigāya
     dhanaṃ caiṣām āharat savyasācī; senānugān balidāṃś caiva cakre
 13 yaś caiva devān khāṇḍave savyasācī; gāṇḍīvadhanvā prajigāya sendrān
     upāharat phalguno jātavedase; yaśo mānaṃ vardhayan pāṇḍavānām
 14 gadā bhṛtāṃ nādya samo 'sti; bhīmād dhasty āroho nāsti samaś ca tasya
     rathe 'rjunād āhur ahīnam enaṃ; bāhvor bale cāyuta nāgavīryam
 15 suśikṣitaḥ kṛtavairas tarasvī; dahet kruddhas tarasā dhārtarāṣṭrān
     sadātyamarṣī balavān na śakyo; yuddhe jetuṃ vāsavenāpi sākṣāt
 16 sucetasau balinau śīghrahastau; suśikṣitau bhrātarau phalgunena
     śyenau yathā pakṣipūgān rujantau; mādrīputrau neha kurūn viśetām
 17 teṣāṃ madhye vartamānas tarasvī; dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ
     sahāmātyaḥ somakānāṃ prabarhaḥ; saṃtyaktātmā pāṇḍavānāṃ jayāya
 18 sahoṣitaś caritārtho vayaḥ sthaḥ; śālveyānām adhipo vai virāṭaḥ
     saha putraiḥ pāṇḍavārthe ca śaśvad; yudhiṣṭhiraṃ bhakta iti śrutaṃ me
 19 avaruddhā balinaḥ kekayebhyo; maheṣvāsā bhrātaraḥ pañca santi
     kekayebhyo rājyam ākāṅkṣamāṇā; yuddhārthinaś cānuvasanti pārthān
 20 sarve ca vīrāḥ pṛthivīpatīnāṃ; samānītāḥ pāṇḍavārthe niviṣṭāḥ
     śūrān ahaṃ bhaktimataḥ śṛṇomi; prītyā yuktān saṃśritān dharmarājam
 21 giryāśrayā durga nivāsinaś ca; yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ
     mlecchāś ca nānāyudha vīryavantaḥ; samāgatāḥ pāṇḍavārthe niviṣṭāḥ
 22 pāṇḍyaś ca rājāmita indrakalpo; yudhi pravīrair bahubhiḥ sametaḥ
     samāgataḥ pāṇḍavārthe mahātmā; lokapravīro 'prativīrya tejāḥ
 23 astraṃ droṇād arjunād vāsudevāt; kṛpād bhīṣmād yena kṛtaṃ śṛṇomi
     yaṃ taṃ kārṣṇi pratimaṃ prāhur ekaṃ; sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ
 24 apāśritāś cedikarūṣakāś ca; sarvotsāhair bhūmipālaiḥ sametāḥ
     teṣāṃ madhye sūryam ivātapantaṃ; śriyā vṛtaṃ cedipatiṃ jvalantam
 25 astambhanīyaṃ yudhi manyamānaṃ; jyā karṣatāṃ śreṣṭhatamaṃ pṛthivyām
     sarvotsāhaṃ kṣatriyāṇāṃ nihatya; prasahya kṛṣṇas tarasā mamarda
 26 yaśo mānau vardhayan yādavānāṃ; purābhinac chiśupālaṃ samīke
     yasya sarve vardhayanti sma mānaṃ; karūṣa rājapramukhā narendrāḥ
 27 tam asahyaṃ keśavaṃ tatra matvā; sugrīva yuktena rathena kṛṣṇam
     saṃprādravaṃś cedipatiṃ vihāya; siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye
 28 yas taṃ pratīpas tarasā pratyudīyād; āśaṃsamāno dvairathe vāsudevam
     so 'śeta kṛṣṇena hataḥ parāsur; vātenevonmathitaḥ karṇikāraḥ
 29 parākramaṃ me yad avedayanta; teṣām arthe saṃjaya keśavasya
     anusmaraṃs tasya karmāṇi viṣṇor; gāvalgaṇe nādhigacchāmi śāntim
 30 na jātu tāñ śatrur anyaḥ saheta; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
     pravepate me hṛdayaṃ bhayena; śrutvā kṛṣṇāv ekarathe sametau
 31 no ced gacchet saṃgaraṃ mandabuddhis; tābhyāṃ suto me viparītacetāḥ
     no cet kurūn saṃjaya nirdahetām; indrā viṣṇū daitya senāṃ yathaiva
     mato hi me śakrasamo dhanaṃjayaḥ; sanātano vṛṣṇivīraś ca viṣṇuḥ
 32 dharmārāmo hrīniṣedhas tarasvī; kuntīputraḥ pāṇḍavo 'jātaśatruḥ
     duryodhanena nikṛto manasvī; no cet kruddha pradahed dhārtarāṣṭrān
 33 nāhaṃ tathā hy arjunād vāsudevād; bhīmād vāpi pradahed dhārtarāṣṭrān
     yathā rājñaḥ krodhadīptasya sūta; manyor ahaṃ bhītataraḥ sadaiva
 34 alaṃ tapo brahmacaryeṇa yuktaḥ; saṃkalpo 'yaṃ mānasas tasya sidhyet
     tasya krodhaṃ saṃjayāhaṃ simīke; sthāne jānabhṛśam asmy adya bhītaḥ
 35 sa gaccha śīghraṃ prahito rathena; pāñcālarājasya camūṃ paretya
     ajātaśatruṃ kuśalaṃ sma pṛccheḥ; punaḥ punaḥ prītiyuktaṃ vades tvam
 36 janārdanaṃ cāpi sametya tāta; mahāmātraṃ vīryavatām udāram
     anāmayaṃ madvacanena pṛccher; dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ
 37 na tasya kiṃ cid vacanaṃ na kuryāt; kuntīputro vāsudevasya sūta
     priyaś caiṣām ātmasamaś ca kṛṣṇo; vidvāṃś caiṣāṃ karmaṇi nityayuktaḥ
 38 samānīya pāṇavān sṛñjayāṃś ca; janārdanaṃ yuyudhānaṃ virāṭam
     anāmayaṃ madvacanena pṛccheḥ; sarvāṃs tathā draupadeyāṃś ca pañca
 39 yad yat tatra prāptakālaṃ parebhyas; tvaṃ manyethā bhāratānāṃ hitaṃ ca
     tat tad bhāṣethāḥ saṃjaya rājamadhye; na mūrchayed yan na bhavec ca yuddham


Next: Chapter 23