Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 30

  1 [स]
      आमन्त्रये तवा नरथेव थेव; गच्छाम्य अहं पाण्डव सवस्ति ते ऽसतु
      कच चिन न वाचा वृजिनं हि किं चिथ; उच्चारितं मे मनसॊ ऽभिषङ्गात
  2 जनार्थनं भीमसेनार्जुनौ च; माथ्री सुतौ सात्यकिं चेकितानम
      आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः
  3 अनुज्ञातः संजय सवस्ति गच्छ; न नॊ ऽकार्षीर अप्रियं जातु किं चित
      विथ्मश च तवा ते च वयं च सर्वे; शुथ्धात्मानं मध्यगतं सभस्दम
  4 आप्तॊ थूतः संजय सुप्रियॊ ऽसि; कल्याण वाक शीलवान थृष्टिमांश च
      न मुह्येस तवं संजय जातु मत्या; न च करुध्येर उच्यमानॊ ऽपि तद्यम
  5 न मर्मगां जातु वक्तासि रूक्षां; नॊपस्तुतिं कटुकां नॊत शुक्ताम
      धर्मारामाम अर्दवतीम अहिंस्राम; एतां वाचं तव जानामि सूत
  6 तवम एव नः परियतमॊ ऽसि थूत; इहागच्छेथ विथुरॊ वा थवितीयः
      अभीक्ष्णथृष्टॊ ऽसि पुरा हि नस तवं; धनंजयस्यात्म समः सखासि
  7 इतॊ गत्वा संजय कषिप्रम एव; उपातिष्ठेदा बराह्मणान ये तथ अर्हाः
      विशुथ्धवीर्यांश चरणॊपपन्नान; कुले जातान सर्वधर्मॊपपन्नान
  8 सवाध्यायिनॊ बराह्मणा भिक्षवश च; तपस्विनॊ ये च नित्या वनेषु
      अभिवाथ्या वै मथ्वचनेन वृथ्धास; तदेतरेषां कुशलं वथेदाः
  9 पुरॊहितं धृतराष्ट्रस्य राज्ञ; आचार्याश च ऋत्विजॊ ये च तस्य
      तैश च तवं तात सहितैर यदार्हं; संगच्छेदाः कुशलेनैव सूत
  10 आचार्य इष्टॊ ऽनपगॊ विधेयॊ; वेथान ईप्सन बरह्मचर्यं चचार
     यॊ ऽसत्रं चतुष्पात पुनर एव चक्रे; थरॊणः परसन्नॊ ऽभिवाथ्यॊ यदार्हम
 11 अधीत विथ्यश चरणॊपपन्नॊ; यॊ ऽसत्रं चतुष्पात पुनर एव चक्रे
     गन्धर्वपुत्र परतिमं तरस्विनं; तम अश्वत्दामानं कुशलं सम पृच्छेः
 12 शारथ्वतस्यावसदं सम गत्वा; महारदस्यास्त्रविथां वरस्य
     तवं माम अभीक्ष्णं परिकीर्तयन वै; कृपस्य पाथौ संजय पाणिना सपृशेः
 13 यस्मिञ शौर्यम आनृशंस्यं तपश च; परज्ञा शीलं शरुतिसत्त्वे धृतिश च
     पाथौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेथयेदाः
 14 परज्ञा चक्षुर यः परणेता कुरूणां; बहुश्रुतॊ वृथ्धसेवी मनीषी
     तस्मै राज्ञे सदविरायाभिवाथ्य; आचक्षीदाः संजय माम अरॊगम
 15 जयेष्ठः पुत्रॊल्धृतराष्ट्रस्य मन्थॊ; मूर्खः शठः संजय पापशीलः
     परशास्ता वै पृदिवी येन सर्वा; सुयॊधनं कुशलं तात पृच्छेः
 16 भराता कनीयान अपि तस्य मन्थस; तदाशीलः संजय सॊ ऽपि शश्वत
     महेष्वासः शूरतमः कुरूणां; थुःशासनं कुशलं तात पृच्छेः
 17 वृन्थारकं कविम अर्देष्व अमूढं; महाप्रज्ञं सर्वधर्मॊपपन्नम
     न तस्य युथ्धं रॊचते वै कथा चिथ; वैश्यापुत्रं कुशलं तात पृच्छेः
 18 निकर्तने थेवने यॊ ऽथवितीयश; छन्नॊपधः साधु थेवी मताक्षः
     यॊ थुर्जयॊ थेवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः
 19 यस्य कामॊ वर्तते नित्यम एव; नान्यः शमाथ भारतानाम इति सम
     स बाह्लीकानाम ऋषभॊ मनस्वी; पुरा यदा माभिवथेत परसन्नः
 20 गुणैर अनेकैः परवरैश च युक्तॊ; विज्ञानवान नैव च निष्ठुरॊ यः
     सनेहाथ अमर्षं सहते सथैव; स सॊमथत्तः पूजनीयॊ मतॊ मे
 21 अर्हत्तमः कुरुषु सौमथत्तिः; स नॊ भराता संजय मत सखा च
     महेष्वासॊ रदिनाम उत्तमॊ यः; सहामात्यः कुशलं तस्य पृच्छेः
 22 ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भरातरश चैव ये नः
     यं यम एषां येन येनाभिगच्छेर; अनामयं मथ्वचनेन वाच्यः
 23 ये राजानः पाण्डवायॊधनाय; समानीता धार्तराष्ट्रेण के चित
     वसातयः शाल्वकाः केकयाश च; तदाम्बष्ठा ये तरिगर्ताश च मुख्याः
 24 पराच्यॊथीच्या थाक्षिणात्याश च शूरास; तदा परतीच्याः पार्वतीयाश च सर्वे
     अनृशंसाः शीलवृत्तॊपपन्नास; तेषां सर्वेषां कुशलं तात पृच्छेः
 25 हस्त्यारॊहा रदिनः साथिनश च; पथातयश चार्यसंघा महान्तः
     आख्याय मां कुशलिनं सम तेषाम; अनामयं परिपृच्छेः समग्रान
 26 तदा राज्ञॊ हय अर्दयुक्तान अमात्यान; थौवारिकान ये च सेनां नयन्ति
     आयव्ययं ये गणयन्ति युक्ता; अर्दाश च ये महतश चिन्तयन्ति
 27 गान्धारराजः शकुनिः पार्वतीयॊ; निकर्तने यॊ ऽथवितीयॊ ऽकषथेवी
     मानं कुर्वन धार्तराष्ट्रस्य सूत; मिद्या बुथ्धेः कुशलं तात पृच्छेः
 28 यः पाण्डवानेक रदेन वीरः; समुत्सहत्य अप्रधृष्यान विजेतुम
     यॊ मुह्यतां मॊहयिताथ्वितीयॊ; वैकर्तनं कुशलं तात पृच्छेः
 29 स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच च
     अगाध बुथ्धिर विथुरॊ थीर्घथर्शी; स नॊ मन्त्री कुशलं तात पृच्छेः
 30 वृथ्धाः सत्रियॊ याश च गुणॊपपन्ना; या जञायन्ते संजय मातरस ताः
     ताभिः सर्वाभिः सहिताभिः समेत्य; सत्रीभिर वृथ्धाभिर अभिवाथं वथेदाः
 31 कच चित पुत्रा जीवपुत्राः सुसम्यग; वर्तन्ते वॊ वृत्तिम अनृशंस रूपाम
     इति समॊक्त्वा संजय बरूहि पश्चाथ; अजातशत्रुः कुशली सपुत्रः
 32 या नॊ भार्याः संजय वेत्द तत्र; तासां सर्वासां कुशलं तात पृच्छेः
     सुसंगुप्ताः सुरभयॊ ऽनवथ्याः; कच चिथ गृहान आवसदाप्रमत्ताः
 33 कच चिथ वृत्तिं शवशुरेषु भथ्राः; कल्याणीं वर्तध्वम अनृशंस रूपाम
     यदा च वः सयुः पतयॊ ऽनुकूलास; तदा वृत्तिम आत्मनः सदापयध्वम
 34 या नः सनुषाः संजय वेत्द तत्र; पराप्ता कुलेभ्यश च गुणॊपपन्नाः
     परजावत्यॊ बरूहि समेत्य ताश च; युधिष्ठिरॊ वॊ ऽभयवथत परसन्नः
 35 कन्याः सवजेदः सथनेषु संजय; अनामयं मथ्वचनेन पृष्ट्वा
     कल्याणा वः सन्तु पतयॊ ऽनुकूला; यूयं पतीनां भवतानुकूलाः
 36 अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भॊगवत्यः
     लघु यासां थर्शनं वाक च लध्वी; वेश सत्रियः कुशलं तात पृच्छेः
 37 थासी पुत्रा ये च थासाः कुरूणां; तथाश्रया बहवः कुब्ज खञ्जाः
     आख्याय मां कुशलिनं सम तेभ्यॊ; अनामयं परिपृच्छेर जघन्यम
 38 कच चिथ वृत्तिर वर्तते वै पुराणी; कच चिथ भॊगान धार्तराष्ट्रॊ थथाति
     अङ्गहीनान कृपणान वामनांश च; आनृशंस्याथ धृतराष्ट्रॊ बिभर्ति
 39 अन्धाश च सर्वे सदविरास तदैव; हस्ताजीवा बहवॊ ये ऽतर सन्ति
     आख्याय मां कुशलिनं सम तेषाम; अनामयं परिपृच्छेर जघन्यम
 40 मा भैष्ट थुःखेन कुजीवितेन; नूनं कृतं परलॊकेषु पापम
     निगृह्य शत्रून सुहृथॊ ऽनुगृह्य; वासॊभिर अन्नेन च वॊ भरिष्ये
 41 सन्त्य एव मे बराह्मणेभ्यः कृतानि; भावीन्य अदॊ नॊ बत वर्तयन्ति
     पश्याम्य अहं युक्तरूपांस तदैव; ताम एव सिथ्धिं शरावयेदा नृपं तम
 42 ये चानादा थुर्बलाः सर्वकालम; आत्मन्य एव परयतन्ते ऽद मूढाः
     तांश चापि तवं कृपणान सर्वदैव; अस्मथ वाक्यात कुशलं तात पृच्छेः
 43 ये चाप्य अन्ये संश्रिता धार्तराष्ट्रान; नानाथिग्भ्यॊ ऽभयागताः सूतपुत्र
     थृष्ट्वा तांश चैवार्हतश चापि सर्वान; संपृच्छेदाः कुशलं चाव्ययं च
 44 एवं सर्वानागताभ्यागतांश च; राज्ञॊ थूतान सर्वथिग्भ्यॊ ऽभयुपेतान
     पृष्ट्वा सर्वान कुशलं तांश च सूत; पश्चाथ अहं कुशली तेषु वाच्यः
 45 न हीथृशः सन्त्य अपरे पृदिव्यां; ये यॊधका धार्तराष्ट्रेण लब्धाः
     धर्मस तु नित्यॊ मम धर्म एव; महाबलः शत्रुनिबर्हणाय
 46 इथं पुनर वचनं धार्तराष्ट्रं; सुयॊधनं संजय शरावयेदाः
     यस ते शरीरे हृथयं थुनॊति; कामः कुरून असपत्नॊ ऽनुशिष्याम
 47 न विथ्यते युक्तिर एतस्य का चिन; नैवंविधाः सयाम यदा परियं ते
     थथस्व वा शक्र पुरं ममैव; युध्यस्व वा भारतमुख्यवीर
  1 [s]
      āmantraye tvā naradeva deva; gacchāmy ahaṃ pāṇḍava svasti te 'stu
      kac cin na vācā vṛjinaṃ hi kiṃ cid; uccāritaṃ me manaso 'bhiṣaṅgāt
  2 janārdanaṃ bhīmasenārjunau ca; mādrī sutau sātyakiṃ cekitānam
      āmantrya gacchāmi śivaṃ sukhaṃ vaḥ; saumyena māṃ paśyata cakṣuṣā nṛpāḥ
  3 anujñātaḥ saṃjaya svasti gaccha; na no 'kārṣīr apriyaṃ jātu kiṃ cit
      vidmaś ca tvā te ca vayaṃ ca sarve; śuddhātmānaṃ madhyagataṃ sabhastham
  4 āpto dūtaḥ saṃjaya supriyo 'si; kalyāṇa vāk śīlavān dṛṣṭimāṃś ca
      na muhyes tvaṃ saṃjaya jātu matyā; na ca krudhyer ucyamāno 'pi tathyam
  5 na marmagāṃ jātu vaktāsi rūkṣāṃ; nopastutiṃ kaṭukāṃ nota śuktām
      dharmārāmām arthavatīm ahiṃsrām; etāṃ vācaṃ tava jānāmi sūta
  6 tvam eva naḥ priyatamo 'si dūta; ihāgacched viduro vā dvitīyaḥ
      abhīkṣṇadṛṣṭo 'si purā hi nas tvaṃ; dhanaṃjayasyātma samaḥ sakhāsi
  7 ito gatvā saṃjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tad arhāḥ
      viśuddhavīryāṃś caraṇopapannān; kule jātān sarvadharmopapannān
  8 svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu
      abhivādyā vai madvacanena vṛddhās; tathetareṣāṃ kuśalaṃ vadethāḥ
  9 purohitaṃ dhṛtarāṣṭrasya rājña; ācāryāś ca ṛtvijo ye ca tasya
      taiś ca tvaṃ tāta sahitair yathārhaṃ; saṃgacchethāḥ kuśalenaiva sūta
  10 ācārya iṣṭo 'napago vidheyo; vedān īpsan brahmacaryaṃ cacāra
     yo 'straṃ catuṣpāt punar eva cakre; droṇaḥ prasanno 'bhivādyo yathārham
 11 adhīta vidyaś caraṇopapanno; yo 'straṃ catuṣpāt punar eva cakre
     gandharvaputra pratimaṃ tarasvinaṃ; tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ
 12 śāradvatasyāvasathaṃ sma gatvā; mahārathasyāstravidāṃ varasya
     tvaṃ mām abhīkṣṇaṃ parikīrtayan vai; kṛpasya pādau saṃjaya pāṇinā spṛśeḥ
 13 yasmiñ śauryam ānṛśaṃsyaṃ tapaś ca; prajñā śīlaṃ śrutisattve dhṛtiś ca
     pādau gṛhītvā kurusattamasya; bhīṣmasya māṃ tatra nivedayethāḥ
 14 prajñā cakṣur yaḥ praṇetā kurūṇāṃ; bahuśruto vṛddhasevī manīṣī
     tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṃjaya mām arogam
 15 jyeṣṭhaḥ putroldhṛtarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ
     praśāstā vai pṛthivī yena sarvā; suyodhanaṃ kuśalaṃ tāta pṛccheḥ
 16 bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṃjaya so 'pi śaśvat
     maheṣvāsaḥ śūratamaḥ kurūṇāṃ; duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ
 17 vṛndārakaṃ kavim artheṣv amūḍhaṃ; mahāprajñaṃ sarvadharmopapannam
     na tasya yuddhaṃ rocate vai kadā cid; vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ
 18 nikartane devane yo 'dvitīyaś; channopadhaḥ sādhu devī matākṣaḥ
     yo durjayo devitavyena saṃkhye; sa citrasenaḥ kuśalaṃ tāta vācyaḥ
 19 yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma
     sa bāhlīkānām ṛṣabho manasvī; purā yathā mābhivadet prasannaḥ
 20 guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ
     snehād amarṣaṃ sahate sadaiva; sa somadattaḥ pūjanīyo mato me
 21 arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṃjaya mat sakhā ca
     maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṃ tasya pṛccheḥ
 22 ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ
     yaṃ yam eṣāṃ yena yenābhigaccher; anāmayaṃ madvacanena vācyaḥ
 23 ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit
     vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ
 24 prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve
     anṛśaṃsāḥ śīlavṛttopapannās; teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ
 25 hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṃghā mahāntaḥ
     ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccheḥ samagrān
 26 tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṃ nayanti
     āyavyayaṃ ye gaṇayanti yuktā; arthāś ca ye mahataś cintayanti
 27 gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo 'dvitīyo 'kṣadevī
     mānaṃ kurvan dhārtarāṣṭrasya sūta; mithyā buddheḥ kuśalaṃ tāta pṛccheḥ
 28 yaḥ pāṇḍavāneka rathena vīraḥ; samutsahaty apradhṛṣyān vijetum
     yo muhyatāṃ mohayitādvitīyo; vaikartanaṃ kuśalaṃ tāta pṛccheḥ
 29 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ; sa vai pitā sa ca mātā suhṛc ca
     agādha buddhir viduro dīrghadarśī; sa no mantrī kuśalaṃ tāta pṛccheḥ
 30 vṛddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṃjaya mātaras tāḥ
     tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vṛddhābhir abhivādaṃ vadethāḥ
 31 kac cit putrā jīvaputrāḥ susamyag; vartante vo vṛttim anṛśaṃsa rūpām
     iti smoktvā saṃjaya brūhi paścād; ajātaśatruḥ kuśalī saputraḥ
 32 yā no bhāryāḥ saṃjaya vettha tatra; tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ
     susaṃguptāḥ surabhayo 'navadyāḥ; kac cid gṛhān āvasathāpramattāḥ
 33 kac cid vṛttiṃ śvaśureṣu bhadrāḥ; kalyāṇīṃ vartadhvam anṛśaṃsa rūpām
     yathā ca vaḥ syuḥ patayo 'nukūlās; tathā vṛttim ātmanaḥ sthāpayadhvam
 34 yā naḥ snuṣāḥ saṃjaya vettha tatra; prāptā kulebhyaś ca guṇopapannāḥ
     prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo 'bhyavadat prasannaḥ
 35 kanyāḥ svajethaḥ sadaneṣu saṃjaya; anāmayaṃ madvacanena pṛṣṭvā
     kalyāṇā vaḥ santu patayo 'nukūlā; yūyaṃ patīnāṃ bhavatānukūlāḥ
 36 alaṃkṛtā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ
     laghu yāsāṃ darśanaṃ vāk ca ladhvī; veśa striyaḥ kuśalaṃ tāta pṛccheḥ
 37 dāsī putrā ye ca dāsāḥ kurūṇāṃ; tadāśrayā bahavaḥ kubja khañjāḥ
     ākhyāya māṃ kuśalinaṃ sma tebhyo; anāmayaṃ paripṛccher jaghanyam
 38 kac cid vṛttir vartate vai purāṇī; kac cid bhogān dhārtarāṣṭro dadāti
     aṅgahīnān kṛpaṇān vāmanāṃś ca; ānṛśaṃsyād dhṛtarāṣṭro bibharti
 39 andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye 'tra santi
     ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccher jaghanyam
 40 mā bhaiṣṭa duḥkhena kujīvitena; nūnaṃ kṛtaṃ paralokeṣu pāpam
     nigṛhya śatrūn suhṛdo 'nugṛhya; vāsobhir annena ca vo bhariṣye
 41 santy eva me brāhmaṇebhyaḥ kṛtāni; bhāvīny atho no bata vartayanti
     paśyāmy ahaṃ yuktarūpāṃs tathaiva; tām eva siddhiṃ śrāvayethā nṛpaṃ tam
 42 ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante 'tha mūḍhāḥ
     tāṃś cāpi tvaṃ kṛpaṇān sarvathaiva; asmad vākyāt kuśalaṃ tāta pṛccheḥ
 43 ye cāpy anye saṃśritā dhārtarāṣṭrān; nānādigbhyo 'bhyāgatāḥ sūtaputra
     dṛṣṭvā tāṃś caivārhataś cāpi sarvān; saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca
 44 evaṃ sarvānāgatābhyāgatāṃś ca; rājño dūtān sarvadigbhyo 'bhyupetān
     pṛṣṭvā sarvān kuśalaṃ tāṃś ca sūta; paścād ahaṃ kuśalī teṣu vācyaḥ
 45 na hīdṛśaḥ santy apare pṛthivyāṃ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ
     dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya
 46 idaṃ punar vacanaṃ dhārtarāṣṭraṃ; suyodhanaṃ saṃjaya śrāvayethāḥ
     yas te śarīre hṛdayaṃ dunoti; kāmaḥ kurūn asapatno 'nuśiṣyām
 47 na vidyate yuktir etasya kā cin; naivaṃvidhāḥ syāma yathā priyaṃ te
     dadasva vā śakra puraṃ mamaiva; yudhyasva vā bhāratamukhyavīra


Next: Chapter 31