Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 64

  1 [व]
      एवम उक्त्वा महाप्राज्ञॊ धृतराष्ट्रः सुयॊधनम
      पुनर एव महाभागः संजयं पर्यपृच्छत
  2 बरूहि संजय यच छेषं वासुथेवाथ अनन्तरम
      यथ अर्जुन उवाच तवां परं कौतूहलं हि मे
  3 वासुथेव वचः शरुत्वा कुन्तीपुत्रॊ धनंजयः
      उवाच काले थुर्धर्षॊ वासुथेवस्य शृण्वतः
  4 पितामहं शांतनवं धृतराष्ट्रं च संजय
      थरॊणं कृपं च कर्णं च महाराजं च बाह्लिकम
  5 थरौणिं च सॊमथत्तं च शकुनिं चापि सौबलम
      थुःशासनं शलं चैव पुरुमित्रं विविंशतिम
  6 विकर्णं चित्रसेनं च जयत्सेनं च पार्दिवम
      विन्थानुविन्थाव आवन्त्यौ थुर्मुखं चापि कौरवम
  7 सैन्धवं थुःसहं चैव भूरिश्रवसम एव च
      भगथत्तं च राजानं जलसंधं च पार्दिवम
  8 ये चाप्य अन्ये पार्दिवास तत्र यॊथ्धुं; समागताः कौरवाणां परियार्दम
      मुमूर्षवः पाण्डवाग्नौ परथीप्ते; समानीता धार्तराष्ट्रेण सूत
  9 यदान्यायं कौशलं वन्थनं च; समागता मथ्वचनेन वाच्याः
      इथं बरूयाः संजय राजमध्ये; सुयॊधनं पापकृतां परधानम
  10 अमर्षणं थुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम
     सर्वं ममैतथ वचनं समग्रं; सहामात्यं संजय शरावयेदाः
 11 एवं परतिष्ठाप्य धनंजयॊ मां; ततॊ ऽरदवथ धर्मवच चापि वाक्यम
     परॊवाचेथं वासुथेवं समीक्ष्य; पार्दॊ धीमाँल लॊहितान्तायताक्षः
 12 यदा शरुतं ते वथतॊ महात्मनॊ; मधु परवीरस्य वचः समाहितम
     तदैव वाच्यं भवता हि मथ्वचः; समागतेषु कषितिपेषु सर्वशः
 13 शराग्निधूमे रदनेमि नाथिते; धनुः सरुवेणास्त्र बलापहारिणा
     यदा न हॊमः करियते महामृधे; तदा समेत्य परयतध्वम आथृताः
 14 न चेत परयच्छध्वम अमित्रघातिनॊ; युधिष्ठिरस्यांशम अभीप्सितं सवकम
     नयामि वः सवाश्वपथातिकुञ्जरान; थिशं पितॄणाम अशिवां शितैः शरैः
 15 ततॊ ऽहम आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य स तवरः
     जवेन संप्राप्त इहामर थयुते; तवान्तिकं परापयितुं वचॊ महत
  1 [v]
      evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam
      punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata
  2 brūhi saṃjaya yac cheṣaṃ vāsudevād anantaram
      yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me
  3 vāsudeva vacaḥ śrutvā kuntīputro dhanaṃjayaḥ
      uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ
  4 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya
      droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam
  5 drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam
      duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim
  6 vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam
      vindānuvindāv āvantyau durmukhaṃ cāpi kauravam
  7 saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca
      bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam
  8 ye cāpy anye pārthivās tatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham
      mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta
  9 yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ
      idaṃ brūyāḥ saṃjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam
  10 amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham
     sarvaṃ mamaitad vacanaṃ samagraṃ; sahāmātyaṃ saṃjaya śrāvayethāḥ
 11 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ; tato 'rthavad dharmavac cāpi vākyam
     provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṁl lohitāntāyatākṣaḥ
 12 yathā śrutaṃ te vadato mahātmano; madhu pravīrasya vacaḥ samāhitam
     tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ
 13 śarāgnidhūme rathanemi nādite; dhanuḥ sruveṇāstra balāpahāriṇā
     yathā na homaḥ kriyate mahāmṛdhe; tathā sametya prayatadhvam ādṛtāḥ
 14 na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam
     nayāmi vaḥ svāśvapadātikuñjarān; diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ
 15 tato 'ham āmantrya caturbhujaṃ hariṃ; dhanaṃjayaṃ caiva namasya sa tvaraḥ
     javena saṃprāpta ihāmara dyute; tavāntikaṃ prāpayituṃ vaco mahat


Next: Chapter 65