Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 13

  1 [स]
      अदॊत्तरेण पाण्डूनां सेनायां धवनिर उत्दितः
      रदनागाश्वपत्तीनां थण्डधारेण वध्यताम
  2 निवर्तयित्वा तु रदं केशवॊ ऽरजुनम अब्रवीत
      वाहयन्न एव तुरगान गरुडानिलरंहसः
  3 मागधॊ ऽदाप्य अतिक्रान्तॊ थविरथेन परमादिना
      भगथत्ताथ अनवरः शिक्षया च बलेन च
  4 एनं हत्वा निहन्तासि पुनः संशप्तकान इति
      वाक्यान्ते परापयत पार्दं थण्डधारान्तिकं परति
  5 स मागधानां परवरॊ ऽङकुश गरहॊ; गरहेष्व असह्यॊ विकचॊ यदा गरहः
      सपत्नसेनां परममाद थारुणॊ; महीं समग्रां विकचॊ यदा गरहः
  6 सुकल्पितं थानव नागसंनिभं; महाभ्रसंह्राथम अमित्रमर्थनम
      रदाश्वमातङ्गगणान सहस्रशः; समास्दितॊ हन्ति शरैर थविपान अपि
  7 रदान अधिष्ठाय स वाजिसारदीन; रदांश च पथ्भिस तवरितॊ वयपॊदयत
      थविपांश च पथ्भ्यां चरणैः करेण च; थविपास्दितॊ हन्ति स कालचक्रवत
  8 नरांश च कार्ष्णायस वर्म भूषणान; निपात्य साश्वान अपि पत्तिभिः सह
      वयपॊदयथ थन्ति वरेण शुष्मिणा; स शब्थवत सदूलनडान यदातदा
  9 अदार्जुनॊ जयातलनेमि निस्वने; मृथङ्गभेरीबहु शङ्खनाथिते
      नराश्वमातङ्गसहस्रनाथितै; रदॊत्तमेनाभ्यपतथ थविपॊत्तमम
  10 ततॊ ऽरजुनं थवाथशभिः शरॊत्तमैर; जनार्थनं षॊडशभिः समार्थयत
     स थण्डधारस तुरगांस तरिभिस तरिभिस; ततॊ ननाथ परजहास चासकृत
 11 ततॊ ऽसय पार्दः स गुणेषु कार्मुकं; चकर्त भल्लैर धवजम अप्य अलंकृतम
     पुनर नियन्तॄन सह पाथगॊप्तृभिस; ततस तु चुक्रॊध गिरिव्रजेश्वरः
 12 ततॊ ऽरजुनं भिन्नकटेन थन्तिना; घनाघनेन अनिलतुल्यरंहसा
     अतीव चुक्षॊभयिषुर जनार्थनं; धनंजयं चाभिजघान तॊमरैः
 13 अदास्य बाहू थविपहस्तसंनिभौ; शिरश च पूर्णेन्थुनिभाननं तरिभिः
     कषुरैः परचिच्छेथ सहैव पाण्डवस; ततॊ थविपं बाणशतैः समार्थयत
 14 स पार्द बाणैस तपनीयभूषणैः; समारुचत काञ्चनवर्म भृथ थविपः
     तदा चकाशे निशि पर्वतॊ यदा; थवाग्निना परज्वलितौषधि थरुमः
 15 स वेथनार्तॊ ऽमबुथनिस्वनॊ नथंश; चलन भरमन परस्खलितॊ ऽऽतुरॊ थरवन
     पपात रुग्णः सनियन्तृकस तदा; यदा गिरिर वज्रनिपात चूर्णितः
 16 हिमावथातेन सुवर्णमालिना; हिमाथ्रिकूटप्रतिमेन थन्तिना
     हते रणे भरातरि थण्ड आव्रजज; जिघांसुर इन्थ्रावरजं धनंजयम
 17 स तॊमरैर अर्ककरप्रभैस तरिभिर; जनार्थनं पञ्चभिर एव चार्जुनम
     समर्पयित्वा विननाथ चार्थर्यस; ततॊ ऽसय बाहू विचकर्त पाण्डवः
 18 कषुर परकृत्तौ सुभृशं स तॊमरौ; चयुताङ्गथौ चन्थनरूषितौ भुजौ
     गजात पतन्तौ युगपथ विरेजतुर; यदाथ्रिशृङ्गात पतितौ महॊरगौ
 19 अदार्धचन्थ्रेण हृतं किरीटिना; पपात थण्डस्य शिरः कषितिं थविपात
     तच छॊणिताभं निपतथ विरेजे; थिवाकरॊ ऽसताथ इव पश्चिमां थिशम
 20 अद थविपं शवेतनगाग्र संनिभं; थिवाकरांशु परतिमैः शरॊत्तमैः
     बिभेथ पार्तः स पपात नानथन; हिमाथ्रिकूटः कुलिशाहतॊ यदा
 21 ततॊ ऽपरे तत्प परतिमा जगॊत्तमा; जिगीषवः संयति सव्यसाचिनम
     तदा कृतास तेन यदैव तौ थविपौ; ततः परभग्नं सुमहथ रिपॊर बलम
 22 गजा रदाश्वाः पुरुषाश च संघशः; परस्परघ्नाः परिपेतुर आहवे
     परस्परप्रस्खलिताः समाहता; भृशं च तत तत कुलभाषिणॊ हताः
 23 अदार्जुनं सवे परिवार्य सैनिकाः; पुरंथरं थेवगणा इवाब्रुवन
     अभैष्म यस्मान मरणाथ इव परजाः; स वीर थिष्ट्या निहतस तवया रिपुः
 24 न चेत परित्रास्य इमाञ जनान भयाथ; थविषथ्भिर एवं बलिभिः परपीडितान
     तदाभविष्यथ थविषतां परमॊथनं; यदा हतेष्व एष्व इह नॊ ऽरिषु तवया
 25 इतीव भूयश च सुहृथ्भिर ईरिता; निशम्य वाचः सुमनास ततॊ ऽरजुनः
     यदानुरूपं परतिपूज्य तं जनं; जगाम संशप्तक संघहा पुनः
  1 [s]
      athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ
      rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām
  2 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt
      vāhayann eva turagān garuḍānilaraṃhasaḥ
  3 māgadho 'thāpy atikrānto dviradena pramāthinā
      bhagadattād anavaraḥ śikṣayā ca balena ca
  4 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti
      vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati
  5 sa māgadhānāṃ pravaro 'ṅkuśa graho; graheṣv asahyo vikaco yathā grahaḥ
      sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā grahaḥ
  6 sukalpitaṃ dānava nāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam
      rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api
  7 rathān adhiṣṭhāya sa vājisārathīn; rathāṃś ca padbhis tvarito vyapothayat
      dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat
  8 narāṃś ca kārṣṇāyasa varma bhūṣaṇān; nipātya sāśvān api pattibhiḥ saha
      vyapothayad danti vareṇa śuṣmiṇā; sa śabdavat sthūlanaḍān yathātathā
  9 athārjuno jyātalanemi nisvane; mṛdaṅgabherībahu śaṅkhanādite
      narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam
  10 tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat
     sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt
 11 tato 'sya pārthaḥ sa guṇeṣu kārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam
     punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvaraḥ
 12 tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanena anilatulyaraṃhasā
     atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomaraiḥ
 13 athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ
     kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat
 14 sa pārtha bāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarma bhṛd dvipaḥ
     tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhi drumaḥ
 15 sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito ''turo dravan
     papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipāta cūrṇitaḥ
 16 himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā
     hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam
 17 sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam
     samarpayitvā vinanāda cārdaryas; tato 'sya bāhū vicakarta pāṇḍavaḥ
 18 kṣura prakṛttau subhṛśaṃ sa tomarau; cyutāṅgadau candanarūṣitau bhujau
     gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau
 19 athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt
     tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam
 20 atha dvipaṃ śvetanagāgra saṃnibhaṃ; divākarāṃśu pratimaiḥ śarottamaiḥ
     bibheda pārtaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā
 21 tato 'pare tatp pratimā jagottamā; jigīṣavaḥ saṃyati savyasācinam
     tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam
 22 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave
     parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ
 23 athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan
     abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ
 24 na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān
     tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā
 25 itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ
     yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptaka saṃghahā punaḥ


Next: Chapter 14