Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 20

  1 [वैषम्पायन]
      तस्मिन वाक्यान्तरे वक्ता थेवस्दानॊ महातपाः
      अभिनीततरं वाक्यम इत्य उवाच युधिष्ठिरम
  2 यथ वचॊ फल्गुनेनॊक्तं न जयायॊ ऽसति धनाथ इति
      अत्र ते वर्तयिष्यामि तथ एकाग्रमनाः शृणु
  3 अजातशत्रॊ धर्मेण कृत्स्ना ते वसुधा जिता
      तां जित्वा न वृदा राजंस तवं परित्यक्तुम अर्हसि
  4 चतुष्पथी हि निःश्रेणी कर्मण्य एषा परतिष्ठिता
      तां करमेण महाबाहॊ यदावज जय पार्दिव
  5 तस्मात पार्द महायज्ञैर यजस्व बहु थक्षिणैः
      सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तदापरे
  6 कर्म निष्ठांस तु बुध्येदास तपॊ निष्ठांश च भारत
      वैखानसानां राजेन्थ्र वचनं शरूयते यदा
  7 ईहते धनहेतॊर यस तस्यानीहा गरीयसी
      भूयान थॊषः परवर्धेत यस तं धनम अपाश्रयेत
  8 कृच्छ्राच च थरव्यसंहारं कुर्वन्ति धनकारणात
      धनेन तृषितॊ ऽबुथ्ध्या भरूण हत्यां न बुध्यते
  9 अनर्हते यथ थथाति न थथाति यथ अर्हते
      अनर्हार्हापरिज्ञानाथ थानधर्मॊ ऽपि थुष्करः
  10 यज्ञाय सृष्टानि धनानि धात्रा; यष्टाथिष्टः पुरुषॊ रक्षिता च
     तस्मात सर्वं यज्ञ एवॊपयॊज्यं; धनं ततॊ ऽनन्तर एव कामः
 11 यज्ञैर इन्थ्रॊ विविधैर अन्नवथ्भिर; थेवान सर्वान अभ्ययान महौजाः
     तेनेन्थ्रत्वं पराप्य विभ्राजते ऽसौ; तस्माथ यज्ञे सर्वम एवॊपयॊज्यम
 12 महाथेवः सर्वमेधे महात्मा; हुत्वात्मानं थेवथेवॊ विभूतः
     विश्वाँल लॊकान वयाप्य विष्टभ्य कीर्त्या; विरॊचते थयुतिमान कृत्ति वासाः
 13 आविक्षितः पार्दिवॊ वै मरुत्तः; सवृथ्ध्या मर्त्यॊ यॊ ऽयजथ थेवराजम
     यज्ञे यस्य शरीः सवयं संनिविष्टा; यस्मिन भाण्डं काञ्चनं सर्वम आसीत
 14 हरिश्चन्थ्रः पार्दिवेन्थ्रः शरुतस ते; यज्ञैर इष्ट्वा पुण्यकृथ वीतशॊकः
     ऋथ्ध्या शक्रं यॊ ऽजयन मानुषः संस; तस्माथ यज्ञे सर्वम एवॊपयॊज्यम
  1 [vaiṣampāyana]
      tasmin vākyāntare vaktā devasthāno mahātapāḥ
      abhinītataraṃ vākyam ity uvāca yudhiṣṭhiram
  2 yad vaco phalgunenoktaṃ na jyāyo 'sti dhanād iti
      atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu
  3 ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā
      tāṃ jitvā na vṛthā rājaṃs tvaṃ parityaktum arhasi
  4 catuṣpadī hi niḥśreṇī karmaṇy eṣā pratiṣṭhitā
      tāṃ krameṇa mahābāho yathāvaj jaya pārthiva
  5 tasmāt pārtha mahāyajñair yajasva bahu dakṣiṇaiḥ
      svādhyāyayajñā ṛṣayo jñānayajñās tathāpare
  6 karma niṣṭhāṃs tu budhyethās tapo niṣṭhāṃś ca bhārata
      vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā
  7 īhate dhanahetor yas tasyānīhā garīyasī
      bhūyān doṣaḥ pravardheta yas taṃ dhanam apāśrayet
  8 kṛcchrāc ca dravyasaṃhāraṃ kurvanti dhanakāraṇāt
      dhanena tṛṣito 'buddhyā bhrūṇa hatyāṃ na budhyate
  9 anarhate yad dadāti na dadāti yad arhate
      anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ
  10 yajñāya sṛṣṭāni dhanāni dhātrā; yaṣṭādiṣṭaḥ puruṣo rakṣitā ca
     tasmāt sarvaṃ yajña evopayojyaṃ; dhanaṃ tato 'nantara eva kāmaḥ
 11 yajñair indro vividhair annavadbhir; devān sarvān abhyayān mahaujāḥ
     tenendratvaṃ prāpya vibhrājate 'sau; tasmād yajñe sarvam evopayojyam
 12 mahādevaḥ sarvamedhe mahātmā; hutvātmānaṃ devadevo vibhūtaḥ
     viśvāṁl lokān vyāpya viṣṭabhya kīrtyā; virocate dyutimān kṛtti vāsāḥ
 13 āvikṣitaḥ pārthivo vai maruttaḥ; svṛddhyā martyo yo 'yajad devarājam
     yajñe yasya śrīḥ svayaṃ saṃniviṣṭā; yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt
 14 hariścandraḥ pārthivendraḥ śrutas te; yajñair iṣṭvā puṇyakṛd vītaśokaḥ
     ṛddhyā śakraṃ yo 'jayan mānuṣaḥ saṃs; tasmād yajñe sarvam evopayojyam


Next: Chapter 21