Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 143

  1 [भ]
      ततस तं लुब्धकः पश्यन कृपयाभिपरिप्लुतः
      कपॊतम अग्नौ पतितं वाक्यं पुनर उवाच ह
  2 किम ईथृशं नृशंसेन मया कृतम अबुथ्धिना
      भविष्यति हि मे नित्यं पातकं हृथि जीवतः
  3 स विनिन्थन्न अदात्मानं पुनः पुनर उवाच ह
      धिन माम अस्तु सुथुर्बुथ्धिं सथा निकृतिनिश्चयम
      शुभं कर्म परित्यज्य यॊ ऽहं शकुनिलुब्धकः
  4 नृशंसस्य ममाथ्यायं परत्याथेशॊ न संशयः
      थत्तः सवमांसं थथता कपॊतेन महात्मना
  5 सॊ ऽहं तयक्ष्ये परियान पराणान पुत्रथारं विसृज्य च
      उपथिष्टॊ हि मे धर्मः कपॊतेनातिधर्मिणा
  6 अथ्य परभृति थेहं सवं सर्वभॊगैर विवर्जितम
      यदा सवल्पं जलं गरीष्मे शॊषयिष्याम्य अहं तदा
  7 कषुत्पिपासातप सहः कृशॊ धमनि संततः
      उपवासैर बहुविधैश चरिष्ये पारलौकिकम
  8 अहॊ थेहप्रथानेन थर्शितातिदि पूजना
      तस्माथ धर्मं चरिष्यामि धर्मॊ हि परमा गतिः
      थृष्टॊ हि धर्मॊ धर्मिष्ठैर याथृशॊ विहगॊत्तमे
  9 एवम उक्त्वा विनिश्चित्य रौथ्रकर्मा स लुब्धकः
      महाप्रस्दानम आश्रित्य परययौ संशितव्रतः
  10 ततॊ यष्टिं शलाकाश च कषारकं पञ्जरं तदा
     तांश च बथ्धा कपॊतान स संप्रमुच्यॊत्ससर्ज ह
  1 [bh]
      tatas taṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ
      kapotam agnau patitaṃ vākyaṃ punar uvāca ha
  2 kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā
      bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ
  3 sa vinindann athātmānaṃ punaḥ punar uvāca ha
      dhin mām astu sudurbuddhiṃ sadā nikṛtiniścayam
      śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ
  4 nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ
      dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā
  5 so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca
      upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā
  6 adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam
      yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmy ahaṃ tathā
  7 kṣutpipāsātapa sahaḥ kṛśo dhamani saṃtataḥ
      upavāsair bahuvidhaiś cariṣye pāralaukikam
  8 aho dehapradānena darśitātithi pūjanā
      tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ
      dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame
  9 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ
      mahāprasthānam āśritya prayayau saṃśitavrataḥ
  10 tato yaṣṭiṃ śalākāś ca kṣārakaṃ pañjaraṃ tathā
     tāṃś ca baddhā kapotān sa saṃpramucyotsasarja ha


Next: Chapter 144