Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 344

  1 [बराह्मण]
      अतिभारॊथ्यतस्यैव भारापनयनं महत
      पराश्वास करं वाक्यम इथं मे भवतः शरुतम
  2 अध्वक्लान्तस्य शयनं सदानक्लान्तस्य चासनम
      तृषितस्य च पानीयं कषुधार्तस्य च भॊजनम
  3 ईप्सितस्येव संप्राप्तिर अन्नस्य समये ऽतिदेः
      एषितस्यात्मनः काले वृथ्धस्येव सुतॊ यदा
  4 मनसा चिन्तितस्येव परीतिस्निग्धस्य थर्शनम
      परह्लाथयति मां वाक्यं भवता यथ उथीरितम
  5 थत्तचक्षुर इवाकाशे पश्यामि विमृशामि च
      परज्ञान वचनाथ यॊ ऽयम उपथेशॊ हि मे कृतः
      बाधम एवं करिष्यामि यदा मां भासते भवान
  6 इहेमां रजनीं साधॊ निवसस्व मया सह
      परभाते यास्यति भवान पर्याश्वस्तः सुखॊषितः
      असौ हि भगवान सूर्यॊ मन्थरश्मिर अवाङ मुखः
  7 [भीस्म]
      ततस तेन कृतातिद्यः सॊ ऽतिदिः शत्रुसूथन
      उवास किल तां रात्रिं सह तेन थविजेन वै
  8 तत तच च धर्मसंयुक्तं तयॊः कदयतॊस तथा
      वयतीता सा निशा कृत्स्नासुखेन थिवसॊपमा
  9 ततः परभातसमये सॊ ऽतिदिस तेन पूजितः
      बराह्मणेन यदाशक्त्या सवकार्यम अभिकाङ्क्षता
  10 ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः सवजनेन धर्मवित
     यदॊपथिष्टं भुजगेन्थ्रसंश्रयं; जगाम काले सुकृतैक निश्चयः
  1 [brāhmaṇa]
      atibhārodyatasyaiva bhārāpanayanaṃ mahat
      parāśvāsa karaṃ vākyam idaṃ me bhavataḥ śrutam
  2 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam
      tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam
  3 īpsitasyeva saṃprāptir annasya samaye 'titheḥ
      eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā
  4 manasā cintitasyeva prītisnigdhasya darśanam
      prahlādayati māṃ vākyaṃ bhavatā yad udīritam
  5 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca
      prajñāna vacanād yo 'yam upadeśo hi me kṛtaḥ
      bādham evaṃ kariṣyāmi yathā māṃ bhāsate bhavān
  6 ihemāṃ rajanīṃ sādho nivasasva mayā saha
      prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ
      asau hi bhagavān sūryo mandaraśmir avāṅ mukhaḥ
  7 [bhīsma]
      tatas tena kṛtātithyaḥ so 'tithiḥ śatrusūdana
      uvāsa kila tāṃ rātriṃ saha tena dvijena vai
  8 tat tac ca dharmasaṃyuktaṃ tayoḥ kathayatos tadā
      vyatītā sā niśā kṛtsnāsukhena divasopamā
  9 tataḥ prabhātasamaye so 'tithis tena pūjitaḥ
      brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā
  10 tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit
     yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ; jagāma kāle sukṛtaika niścayaḥ


Next: Chapter 345