Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 353

  1 [भीस्म]
      स चामन्त्र्यॊरग शरेष्ठं बराह्मणः कृतनिश्चयः
      थीक्षाकान्स्की तथा राजंश चयवनं भार्गवं शरितः
  2 स तेन कृतसंस्कारॊ धर्मम एवॊपतस्दिवान
      तदैव च कदाम एतां राजन कदितवांस तथा
  3 भार्गवेणापि राजेन्थ्र जनकस्य निवेशने
      कदैषा कदिता पुण्या नारथाय महात्मने
  4 नारथेनापि राजेन्थ्र थेवेन्थ्रस्य निवेशने
      कदिता भरतश्रेष्ठ पृष्टेनाक्लिष्ट कर्मणा
  5 थेवराजेन च पुरा कदैषा कदिता शुभा
      समस्तेभ्यः परशस्तेभ्यॊ वसुभ्यॊ वसुधाधिप
  6 यथा च मम रामेण युथ्धम आसीत सुथारुणम
      वसुभिश च तथा राजन कदेयं कदिता मम
  7 पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते
      कदेयं कदिता पुण्या धर्म्या धर्मभृतां वर
  8 तथ एष परमॊ धर्मॊ यन मां पृच्छसि भारत
      असन्न धीरनाकान्स्की धर्मार्दकरणे नृप
  9 स च किल कृतनिश्चयॊ थविजाग्र्यॊ; भुजग पतिप्रतिथेशितार्द कृत्यः
      यम नियमसमाहितॊ वनान्तं; परिगणितॊञ्छ शिलाशनः परविष्टः
  1 [bhīsma]
      sa cāmantryoraga śreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ
      dīkṣākānskī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ
  2 sa tena kṛtasaṃskāro dharmam evopatasthivān
      tathaiva ca kathām etāṃ rājan kathitavāṃs tadā
  3 bhārgaveṇāpi rājendra janakasya niveśane
      kathaiṣā kathitā puṇyā nāradāya mahātmane
  4 nāradenāpi rājendra devendrasya niveśane
      kathitā bharataśreṣṭha pṛṣṭenākliṣṭa karmaṇā
  5 devarājena ca purā kathaiṣā kathitā śubhā
      samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa
  6 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam
      vasubhiś ca tadā rājan katheyaṃ kathitā mama
  7 pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate
      katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara
  8 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata
      asanna dhīranākānskī dharmārthakaraṇe nṛpa
  9 sa ca kila kṛtaniścayo dvijāgryo; bhujaga patipratideśitārtha kṛtyaḥ
      yama niyamasamāhito vanāntaṃ; parigaṇitoñcha śilāśanaḥ praviṣṭaḥ


Next: Chapter 1