Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 143

  1 [य]
      बराह्मणान अर्चसे राजन सततं संशितव्रतान
      कं तु कर्मॊथयं थृष्ट्वा तान अर्चसि नराधिप
  2 कां वा बराह्मण पूजायां वयुष्टिं थृष्ट्वा महाव्रत
      तान अर्चसि महाबाहॊ सर्वम एतथ वथस्व मे
  3 [भ]
      एष ते केशचः सर्वम आख्यास्यति महामतिः
      वयुष्टं बराह्मण पूजायां थृष्टव्युष्टिर महाव्रताः
  4 बलं शरॊत्रे वान मनश चक्षुषी च; जञानं तदा न विशुथ्धं ममाथ्य
      थेहन्यासॊ नातिचिरान मतॊ मे; न चातितूर्णं सविताथ्य याति
  5 उक्ता धर्मा ये पुराणे महान्तॊ; बराह्मणानां कषत्रियाणां विशां च
      पौराणं ये थण्ड्थम उपासते च; शेषं कृष्णाथ उपशिक्षस्व पार्द
  6 अहं हय एन वेथ्मि तत्त्वेन कृष्णं; यॊ ऽयं हि यच चास्य बलं पुराणम
      अमेयात्मा केशवः कौरवेन्थ्र; सॊ ऽयं धर्मं वक्ष्यति संशयेषु
  7 कृष्णः पृद्वीम असृजत खं थिवं च; वराहॊ ऽयं भीमबलः पुराणः
      अस्य चाधॊ ऽदान्तरिक्षं थिवं च; थिशश चतस्रः परथिशश चतस्रः
      सृष्टिस तदैवेयम अनुप्रसूता; स निर्ममे विश्वम इथं पुराणम
  8 अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रॊत्पन्नः सवयम एवामितौजाः
      येनाच्छिन्नं तत तमः पार्द घॊरं; यत तत तिष्ठत्य अर्णवं तर्जयानम
  9 कृते यॊगे धर्म आसीत समग्रस; तरेताकाले जञानम अनुप्रपन्नः
      बलं तव आसीथ थवापरे पार्द कृष्णः; कलाव अधर्मः कषितिम आजगाम
  10 स पूर्वथेवॊ निजघान थैत्यान; स पूर्वथेवश च बभूव सम्राट
     स भूतानां भावनॊ भूतभव्यः; स विश्वस्यास्य जगतश चापि गॊप्ता
 11 यथा धर्मॊ गलायति वै सुराणां; तथा कृष्णॊ जायते मानुषेषु
     धर्मे सदित्वा स तु वै भावितात्मा; परांश च लॊकान अपरांश च याति
 12 तयाज्यांस तयक्त्वादासुराणां वधाय; कार्याकार्ये कारणं चैव पार्द
     कृतं करिष्यत करियते च थेवॊ; मुहुः सॊमं विथ्धि च शक्रम एतम
 13 स विश्वकर्मा स च विश्वरूपः; स विश्वभृथ विश्वकृग विश्वजिच च
     स शूलभृच छॊणित भृत करालस; तं कर्म भिर विथितं वै सतुवन्ति
 14 तं गन्धर्वाप्सरसश च नित्यम; उपतिष्ठन्ते विबुधानां शतानि
     तं राक्षसाश च परिसंवहन्ते; रायः पॊषः स विजिगीषुर एकः
 15 तम अध्वरे शंसितारः सतुवन्ति; रदंतरे सामगाश च सतुवन्ति
     तं बराह्मणा बरह्म मन्त्रैः सतुवन्ति; तस्मै हविर अध्वर्यवः कल्पयन्ति
 16 स पौराणीं बरह्म गुहां परविष्टॊ; मही सत्रं भारताग्रे थथर्श
     स चैव गाम उथ्थधाराग्र्य कर्मा; विक्षॊभ्य थैत्यान उरगान थानवांश च
 17 तस्य भक्षान विविधान वेथयन्ति; तम एवाजौ वाहनं वेथयन्ति
     तस्यान्तरिक्षं पृदिवी थिवं च; सर्वं वशे तिष्ठति शाश्वतस्य
 18 स कुम्भरेताः ससृजे पुराणं; यत्रॊत्पन्नम ऋषिम आहुर वसिष्ठम
     स मातरिश्वा विभुर अश्ववाजी; स रश्मिमान सविता चाथि थेवः
 19 तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर विजितानीह तरीणि
     स थेवानां मानुषाणां पितॄणां; तम एवाहुर यज्ञविथां वितानम
 20 स एव कालं विभजन्न उथेति; तस्यॊत्तरं थक्षिणं चायने थवे
     तस्य एवॊर्ध्वं तिर्यग अधश चरन्ति; गभस्तयॊ मेथिनीं तापयन्तः
 21 तं बराह्मणा वेथ विथॊ जुषन्ति; तस्याथित्यॊ भाम उपयुज्य भाति
     स मासि मास्य अध्वर कृथ विधत्ते; तम अध्वरे वेथ विथः पठन्ति
 22 स एकयुक चक्रम इथं तरिनाभि; सप्ताश्वयुक्तं वहते वै तरिधामा
     महातेजाः सर्वगः सर्वसिंहः; कृष्णॊ लॊकान धारयते तदैकः
     अश्नन्न अनश्नंश च तदैव धीरः; कृष्णं सथा पार्द कर्तारम एहि
 23 स एकथा कक्षगतॊ महात्मा; तृप्तॊ विभुः खाण्डवे धूमकेतुः
     स राक्षसान उरगांश चावजित्य; सर्वत्र गः सर्वम अग्नौ जुहॊति
 24 स एवाश्वः शवेतम अश्वं परयच्छत; स एवाश्वान अद सर्वांश चकार
     तरिवन्धुरस तस्य रदस तरिचक्रस; तरिवृच छिराश चतुरस्रश च तस्य
 25 स विहायॊ वयथधात पञ्च नाभिः; स निर्ममे गां थिवम अन्तरिक्षम
     एवं रम्यान असृजत पर्वतांश च; हृषीकेशॊ ऽमितथीप्ताग्नितेजाः
 26 स लङ्घयन वै सरितॊ जिघांसन; स तं वज्रं परहरन्तं निरास
     स महेन्थ्रः सतूयते वै महाध्वरे; विप्रैर एकॊ ऋक सहस्रैः पुराणैः
 27 थुर्वासा वै तेन नान्येन शक्यॊ; गृहे राजन वासयितुं महौजाः
     तम एवाहुर ऋषिम एकं पुराणं; स विश्वकृथ विथधात्य आत्मभावान
 28 वेथांश च यॊ वेथयते ऽधिथेवॊ; विधींश च यश चाश्रयते पुराणान
     कामे वेथे लौकिके यत फलं च; विष्वक्सेनेन सर्वम एतत परतीहि
 29 जयॊतींषि शुक्लानि च सर्वलॊके; तरयॊ लॊका लॊकपात्रास तरयश च
     तरयॊ ऽगनयॊ वयाहृतयश च तिस्रः; सर्वे थेवा थेवकीपुत्र एव
 30 संवत्सरः स ऋतुः सॊ ऽरधमासः; सॊ ऽहॊरात्रः सकला वै स काष्ठाः
     मात्रा मुहूर्ताश च लवाः कषणाश च; विष्वक्सेने सर्वम एतत परतीहि
 31 चन्थ्राथित्यौ गरहनक्षत्रताराः; सर्वाणि थर्शान्य अद पौर्णमास्यः
     नक्षत्रयॊगा ऋतवश च पार्द; विष्वक्सेनात सर्वम एतत परसूतम
 32 रुथ्राथित्या वसवॊ ऽदाश्विनौ च; साध्या विश्वे मरुतां षड गणाश च
     परजापतिर थेव माताथितिश च; सर्वे कृष्णाथ ऋषयश चैव सप्त
 33 वायुर भूत्वा विक्षिपते च विश्वम; अग्निर भूत्वा थहते विश्वरूपः
     आपॊ भूत्वा मज्जयते च सर्वं; बरह्मा भूत्वा सृजते विश्वसंघान
 34 वेथ्यं च यथ वेथयते च वेथान; विधिश च यश चाश्रयते विधेयान
     धर्मे च वेथे व बले च सर्वं; चराचरं केशवं तवं परतीहि
 35 जयॊतिर भूतः परमॊ ऽसौ पुरस्तात; परकाशयन परभया विश्वरूपः
     अपः सृष्ट्वा हय आत्मभूर आत्मयॊनिः; पुराकरॊत सर्वम एवाद विश्वम
 36 ऋतून उत्पातान विविधान्य अथ्भुतानि; मेघान विथ्युत सर्वम ऐरावतं च
     सर्वं कृष्णात सदावरं जङ्गमं च; विश्वाख्याताथ विष्णुम एनं परतीहि
 37 विश्वावासं निर्गुणं वासुथेवं; संकर्षणं जीवभूतं वथन्ति
     ततः परथ्युम्नम अनिरुथ्धं चतुर्दम; आज्ञापयत्य आत्मयॊनिर महात्मा
 38 स पञ्चधा पञ्चजनॊपपन्नं; संचॊथयन विश्वम इथं सिसृक्षुः
     ततश चकारावनि मारुतौ च; खं जयॊतिर आपश च तदैव पार्द
 39 स सदावरं जङ्गमं चैवम एतच; चतुर्विधं लॊकम इमं च कृत्वा
     ततॊ भूमिं वयथधात पञ्च बीजां; थयौः पृदिव्यां धास्यति भूरि वारि
     तेन विश्वं कृतम एतथ धि राजन; स जीवयत्य आत्मनैवात्म यॊनिः
 40 ततॊ थेवान असुरान मानुषांश च; लॊकान ऋषींश चाद पितॄन परजाश च
     समासेन विविधान पराणिलॊकान; सर्वान सथा भूतपतिः सिसृक्षुः
 41 शुभाशुभं सदावरं जङ्गमं च; विष्वक्सेनात सर्वम एतत परतीहि
     यथ वर्तते यच च भविष्यतीह; सर्वम एतत केशवं तवं परतीहि
 42 मृत्युश चैव पराणिनाम अन्तकाले; साक्षात कृष्णः शाश्वतॊ धर्मवाहः
     भूतं च यच चेह न विथ्म किं चिथ; विष्वक्सेनात सर्वम एतत परतीहि
 43 यत परशस्तं च लॊकेषु पुण्यं यच च शुभाशुभम
     तत सर्वं केशवॊ ऽचिन्त्यॊ विपरीतम अतॊ भवेत
 44 एताथृशः केशवॊ ऽयं सवयं भूर; नारायणः परमश चाव्ययश च
     मध्यं चास्य जगतस तस्दुषश च; सर्वेषां भूतानां परभवश चाप्ययश च
  1 [y]
      brāhmaṇān arcase rājan satataṃ saṃśitavratān
      kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa
  2 kāṃ vā brāhmaṇa pūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata
      tān arcasi mahābāho sarvam etad vadasva me
  3 [bh]
      eṣa te keśacaḥ sarvam ākhyāsyati mahāmatiḥ
      vyuṣṭaṃ brāhmaṇa pūjāyāṃ dṛṣṭavyuṣṭir mahāvratāḥ
  4 balaṃ śrotre vān manaś cakṣuṣī ca; jñānaṃ tathā na viśuddhaṃ mamādya
      dehanyāso nāticirān mato me; na cātitūrṇaṃ savitādya yāti
  5 uktā dharmā ye purāṇe mahānto; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca
      paurāṇaṃ ye daṇḍdam upāsate ca; śeṣaṃ kṛṣṇād upaśikṣasva pārtha
  6 ahaṃ hy ena vedmi tattvena kṛṣṇaṃ; yo 'yaṃ hi yac cāsya balaṃ purāṇam
      ameyātmā keśavaḥ kauravendra; so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu
  7 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca; varāho 'yaṃ bhīmabalaḥ purāṇaḥ
      asya cādho 'thāntarikṣaṃ divaṃ ca; diśaś catasraḥ pradiśaś catasraḥ
      sṛṣṭis tathaiveyam anuprasūtā; sa nirmame viśvam idaṃ purāṇam
  8 asya nābhyāṃ puṣkaraṃ saṃprasūtaṃ; yatrotpannaḥ svayam evāmitaujāḥ
      yenācchinnaṃ tat tamaḥ pārtha ghoraṃ; yat tat tiṣṭhaty arṇavaṃ tarjayānam
  9 kṛte yoge dharma āsīt samagras; tretākāle jñānam anuprapannaḥ
      balaṃ tv āsīd dvāpare pārtha kṛṣṇaḥ; kalāv adharmaḥ kṣitim ājagāma
  10 sa pūrvadevo nijaghāna daityān; sa pūrvadevaś ca babhūva samrāṭ
     sa bhūtānāṃ bhāvano bhūtabhavyaḥ; sa viśvasyāsya jagataś cāpi goptā
 11 yadā dharmo glāyati vai surāṇāṃ; tadā kṛṣṇo jāyate mānuṣeṣu
     dharme sthitvā sa tu vai bhāvitātmā; parāṃś ca lokān aparāṃś ca yāti
 12 tyājyāṃs tyaktvāthāsurāṇāṃ vadhāya; kāryākārye kāraṇaṃ caiva pārtha
     kṛtaṃ kariṣyat kriyate ca devo; muhuḥ somaṃ viddhi ca śakram etam
 13 sa viśvakarmā sa ca viśvarūpaḥ; sa viśvabhṛd viśvakṛg viśvajic ca
     sa śūlabhṛc choṇita bhṛt karālas; taṃ karma bhir viditaṃ vai stuvanti
 14 taṃ gandharvāpsarasaś ca nityam; upatiṣṭhante vibudhānāṃ śatāni
     taṃ rākṣasāś ca parisaṃvahante; rāyaḥ poṣaḥ sa vijigīṣur ekaḥ
 15 tam adhvare śaṃsitāraḥ stuvanti; rathaṃtare sāmagāś ca stuvanti
     taṃ brāhmaṇā brahma mantraiḥ stuvanti; tasmai havir adhvaryavaḥ kalpayanti
 16 sa paurāṇīṃ brahma guhāṃ praviṣṭo; mahī satraṃ bhāratāgre dadarśa
     sa caiva gām uddadhārāgrya karmā; vikṣobhya daityān uragān dānavāṃś ca
 17 tasya bhakṣān vividhān vedayanti; tam evājau vāhanaṃ vedayanti
     tasyāntarikṣaṃ pṛthivī divaṃ ca; sarvaṃ vaśe tiṣṭhati śāśvatasya
 18 sa kumbharetāḥ sasṛje purāṇaṃ; yatrotpannam ṛṣim āhur vasiṣṭham
     sa mātariśvā vibhur aśvavājī; sa raśmimān savitā cādi devaḥ
 19 tenāsurā vijitāḥ sarva eva; tasya vikrāntair vijitānīha trīṇi
     sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ; tam evāhur yajñavidāṃ vitānam
 20 sa eva kālaṃ vibhajann udeti; tasyottaraṃ dakṣiṇaṃ cāyane dve
     tasya evordhvaṃ tiryag adhaś caranti; gabhastayo medinīṃ tāpayantaḥ
 21 taṃ brāhmaṇā veda vido juṣanti; tasyādityo bhām upayujya bhāti
     sa māsi māsy adhvara kṛd vidhatte; tam adhvare veda vidaḥ paṭhanti
 22 sa ekayuk cakram idaṃ trinābhi; saptāśvayuktaṃ vahate vai tridhāmā
     mahātejāḥ sarvagaḥ sarvasiṃhaḥ; kṛṣṇo lokān dhārayate tathaikaḥ
     aśnann anaśnaṃś ca tathaiva dhīraḥ; kṛṣṇaṃ sadā pārtha kartāram ehi
 23 sa ekadā kakṣagato mahātmā; tṛpto vibhuḥ khāṇḍave dhūmaketuḥ
     sa rākṣasān uragāṃś cāvajitya; sarvatra gaḥ sarvam agnau juhoti
 24 sa evāśvaḥ śvetam aśvaṃ prayacchat; sa evāśvān atha sarvāṃś cakāra
     trivandhuras tasya rathas tricakras; trivṛc chirāś caturasraś ca tasya
 25 sa vihāyo vyadadhāt pañca nābhiḥ; sa nirmame gāṃ divam antarikṣam
     evaṃ ramyān asṛjat parvatāṃś ca; hṛṣīkeśo 'mitadīptāgnitejāḥ
 26 sa laṅghayan vai sarito jighāṃsan; sa taṃ vajraṃ praharantaṃ nirāsa
     sa mahendraḥ stūyate vai mahādhvare; viprair eko ṛk sahasraiḥ purāṇaiḥ
 27 durvāsā vai tena nānyena śakyo; gṛhe rājan vāsayituṃ mahaujāḥ
     tam evāhur ṛṣim ekaṃ purāṇaṃ; sa viśvakṛd vidadhāty ātmabhāvān
 28 vedāṃś ca yo vedayate 'dhidevo; vidhīṃś ca yaś cāśrayate purāṇān
     kāme vede laukike yat phalaṃ ca; viṣvaksenen sarvam etat pratīhi
 29 jyotīṃṣi śuklāni ca sarvaloke; trayo lokā lokapātrās trayaś ca
     trayo 'gnayo vyāhṛtayaś ca tisraḥ; sarve devā devakīputra eva
 30 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ; so 'horātraḥ sakalā vai sa kāṣṭhāḥ
     mātrā muhūrtāś ca lavāḥ kṣaṇāś ca; viṣvaksene sarvam etat pratīhi
 31 candrādityau grahanakṣatratārāḥ; sarvāṇi darśāny atha paurṇamāsyaḥ
     nakṣatrayogā ṛtavaś ca pārtha; viṣvaksenāt sarvam etat prasūtam
 32 rudrādityā vasavo 'thāśvinau ca; sādhyā viśve marutāṃ ṣaḍ gaṇāś ca
     prajāpatir deva mātāditiś ca; sarve kṛṣṇād ṛṣayaś caiva sapta
 33 vāyur bhūtvā vikṣipate ca viśvam; agnir bhūtvā dahate viśvarūpaḥ
     āpo bhūtvā majjayate ca sarvaṃ; brahmā bhūtvā sṛjate viśvasaṃghān
 34 vedyaṃ ca yad vedayate ca vedān; vidhiś ca yaś cāśrayate vidheyān
     dharme ca vede va bale ca sarvaṃ; carācaraṃ keśavaṃ tvaṃ pratīhi
 35 jyotir bhūtaḥ paramo 'sau purastāt; prakāśayan prabhayā viśvarūpaḥ
     apaḥ sṛṣṭvā hy ātmabhūr ātmayoniḥ; purākarot sarvam evātha viśvam
 36 ṛtūn utpātān vividhāny adbhutāni; meghān vidyut sarvam airāvataṃ ca
     sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca; viśvākhyātād viṣṇum enaṃ pratīhi
 37 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ; saṃkarṣaṇaṃ jīvabhūtaṃ vadanti
     tataḥ pradyumnam aniruddhaṃ caturtham; ājñāpayaty ātmayonir mahātmā
 38 sa pañcadhā pañcajanopapannaṃ; saṃcodayan viśvam idaṃ sisṛkṣuḥ
     tataś cakārāvani mārutau ca; khaṃ jyotir āpaś ca tathaiva pārtha
 39 sa sthāvaraṃ jaṅgamaṃ caivam etac; caturvidhaṃ lokam imaṃ ca kṛtvā
     tato bhūmiṃ vyadadhāt pañca bījāṃ; dyauḥ pṛthivyāṃ dhāsyati bhūri vāri
     tena viśvaṃ kṛtam etad dhi rājan; sa jīvayaty ātmanaivātma yoniḥ
 40 tato devān asurān mānuṣāṃś ca; lokān ṛṣīṃś cātha pitṝn prajāś ca
     samāsena vividhān prāṇilokān; sarvān sadā bhūtapatiḥ sisṛkṣuḥ
 41 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca; viṣvaksenāt sarvam etat pratīhi
     yad vartate yac ca bhaviṣyatīha; sarvam etat keśavaṃ tvaṃ pratīhi
 42 mṛtyuś caiva prāṇinām antakāle; sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ
     bhūtaṃ ca yac ceha na vidma kiṃ cid; viṣvaksenāt sarvam etat pratīhi
 43 yat praśastaṃ ca lokeṣu puṇyaṃ yac ca śubhāśubham
     tat sarvaṃ keśavo 'cintyo viparītam ato bhavet
 44 etādṛśaḥ keśavo 'yaṃ svayaṃ bhūr; nārāyaṇaḥ paramaś cāvyayaś ca
     madhyaṃ cāsya jagatas tasthuṣaś ca; sarveṣāṃ bhūtānāṃ prabhavaś cāpyayaś ca


Next: Chapter 144