Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 150

  1 कार्यते यच च करियते सच चासच च कृतं ततः
      तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत
  2 काल एवात्र कालेन निग्रहानुग्रहौ थथत
      बुथ्धिम आविश्य भूतानां धर्मार्देषु परवर्तते
  3 यथा तव अस्य भवेथ बुथ्धिर धर्म्या चार्दप्रथर्शिनी
      तथाश्वसीत धर्मात्मा थृढबुथ्धिर न विश्वसेत
  4 एतावन मात्रम एतथ धि भूतानां पराज्ञलक्षणम
      कालयुक्तॊ ऽपय उभय विच छेषम अर्दं समाचरेत
  5 यदा हय उपस्दितैश्वर्याः पूजयन्ते नरा नरान
      एवम एवात्मनात्मानं पूजयन्तीह धार्मिकाः
  6 न हय अधर्मतया धर्मं थथ्यात कालः कदं चन
      तस्माथ विशुथ्धम आत्मानं जानीयाथ धर्मचारिणम
  7 सप्रष्टुम अप्य असमर्दॊ हि जवलन्तम इव पावकम
      अधर्मः सततॊ धर्मं कालेन परिरक्षितम
  8 कार्याव एतौ हि कालेन धर्मॊ हि विजयावहः
      तरयाणाम अपि लॊकानाम आलॊक करणॊ भवेत
  9 तत्र कश चिन नयेत पराज्ञॊ गृहीत्वैव करे नरम
      उह्यमानः स धर्मेण धर्मे बहु भयच छले
  1 kāryate yac ca kriyate sac cāsac ca kṛtaṃ tataḥ
      tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset
  2 kāla evātra kālena nigrahānugrahau dadat
      buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate
  3 yadā tv asya bhaved buddhir dharmyā cārthapradarśinī
      tadāśvasīta dharmātmā dṛḍhabuddhir na viśvaset
  4 etāvan mātram etad dhi bhūtānāṃ prājñalakṣaṇam
      kālayukto 'py ubhaya vic cheṣam arthaṃ samācaret
  5 yathā hy upasthitaiśvaryāḥ pūjayante narā narān
      evam evātmanātmānaṃ pūjayantīha dhārmikāḥ
  6 na hy adharmatayā dharmaṃ dadyāt kālaḥ kathaṃ cana
      tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam
  7 spraṣṭum apy asamartho hi jvalantam iva pāvakam
      adharmaḥ satato dharmaṃ kālena parirakṣitam
  8 kāryāv etau hi kālena dharmo hi vijayāvahaḥ
      trayāṇām api lokānām āloka karaṇo bhavet
  9 tatra kaś cin nayet prājño gṛhītvaiva kare naram
      uhyamānaḥ sa dharmeṇa dharme bahu bhayac chale


Next: Chapter 151