Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 9

  1 [इन्थ्र]
      कच चित सुखं सवपिषि तवं बृहस्पते; कच चिन मनॊज्ञाः परिचारकास ते
      कच चिथ थेवानां सुखकामॊ ऽसि विप्र; कच चिथ थेवास तवां परिपालयन्ति
  2 [ब]
      सुखं शये ऽहं शयने महेन्थ्र; तदा मनॊज्ञाः परिचारका मे
      तदा थेवानां सुखकामॊ ऽसमि शक्र; थेवाश च मां सुभृशं पालयन्ति
  3 [इ]
      कुतॊ थुःखं मानसं थेहजं वा; पाण्डुर विवर्णश च कुतस तवम अथ्य
      आचक्ष्व मे तथ थविज यावथ एतान; निहन्मि सर्वांस तव थुःखकर्तॄन
  4 [ब]
      मरुत्तम आहुर मघवन यक्ष्यमाणं; महायज्ञेनॊत्तम थक्षिणेन
      तं संवर्तॊ याजयितेति मे शरुतं; तथ इच्छामि न स तं याजयेत
  5 [इ]
      सर्वान कामान अनुजातॊ ऽसि विप्र; यस तवं थेवानां मन्त्रयसे परॊधाः
      उभौ च ते जन्ममृत्यू वयतीतौ; किं संवर्तस तव कर्ताथ्य विप्र
  6 [ब]
      थेवैः सह तवम असुरान संप्रणुथ्य; जिघांससे ऽथयाप्य उत सानुबन्धान
      यं यं समृथ्धं पश्यसि तत्र तत्र; थुःखं सपत्नेषु समृथ्धभावः
  7 अतॊ ऽसमि थेवेन्थ्र विवर्णरूपः; सपत्नॊ मे वर्धते तन निशम्य
      सर्वॊपायैर मघवन संनियच्छ; संवर्तं वा पार्दिवं वा मरुत्तम
  8 [इ]
      एहि गच्छ परहितॊ जातवेथॊ; बृहस्पतिं परिथातुं मरुत्ते
      अयं वै तवा याजयिता बृहस्पतिस; तदामरं चैव करिष्यतीति
  9 [अग्नि]
      अयं गच्छामि तव शक्राथ्य थूतॊ; बृहस्पतिं परिथातुं मरुत ते
      वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश चापचितिं चिकीर्षुः
  10 [व]
     ततः परायाथ धूमकेतुर महात्मा; वनस्पतीन वीरुधश चावमृथ्नन
     कामाथ धिमान्ते परिवर्तमानः; काष्ठातिगॊ मातरिश्वेन नर्थन
 11 [म]
     आश्चर्यम अथ्य पश्यामि रूपिणं वह्निम आगतम
     आसनं सलिलं पाथ्यं गां चॊपानय वै मुने
 12 [अग्नि]
     आसनं सलिलं पाथ्यं परतिनन्थामि ते ऽनघ
     इन्थ्रेण तु समाथिष्टं विथ्धि मां थूतम आगतम
 13 [म]
     कच चिच छरीमान थेवराजः सुखी च; कच चिच चास्मान परीयते धूमकेतॊ
     कच चिथ थेवाश चास्य वशे यदावत; तथ बरूहि तवं मम कार्त्स्न्येन थेव
 14 [अ]
     शक्रॊ भृशं सुसुखी पार्दिवेन्थ्र; परीतिं चेच्छत्य अजरां वै तवया सः
     थेवाश च सर्वे वशगास तस्य राजन; संथेशं तवं शृणु मे थेवराज्ञः
 15 यथर्दं मां पराहिणॊत तवत्सकाशं; बृहस्पतिं परिथातुं मरुत्ते
     अयं गुरुर याजयिता नृप तवां; मर्त्यं सन्तम अमरं तवां करॊतु
 16 [म]
     संवर्तॊ ऽयं याजयिता थविजॊ मे; बृहस्पतेर अञ्जलिर एष तस्य
     नासौ थेवं याजयित्वा महेन्थ्रं; मर्त्यं सन्तं याजयन्न अथ्य शॊभेत
 17 [अ]
     ये वै लॊका थेवलॊके महान्तः; संप्राप्स्यसे तान थेवराजप्रसाथात
     तवां चेथ असौ याजयेथ वै बृहस्पतिर; नूनं सवर्गं तवं जयेः कीर्तियुक्तः
 18 तदा लॊका मानुषा ये च थिव्याः; परजापतेश चापि ये वै महान्तः
     ते ते जिता थेवराज्यं च कृत्स्नं; बृहस्पतिश चेथ याजयेत तवां नरेन्थ्र
 19 [सम्वर्त]
     मास्मान एवं तवं पुनर आगाः कदं चिथ; बृहस्पतिं परिथातुं मरुत्ते
     मा तवां धक्ष्ये चक्षुषा थारुणेन; संक्रुथ्धॊ ऽहं पावकतन निबॊध
 20 [व]
     ततॊ थेवान अगमथ धूमकेतुर; थाहाथ भीतॊ वयदितॊ ऽशवत्द पर्णवत
     तं वै थृष्ट्वा पराह शक्रॊ महात्मा; बृहस्पतेः संनिधौ हव्यवाहम
 21 यत तवं गतः परहितॊ जातवेथॊ; बृहस्पतिं परिथातुं मरुत्ते
     तत किं पराह स नृपॊ यक्ष्यमाणः; कच चिथ वचः परतिगृह्णाति तच च
 22 [अ]
     न ते वाचं रॊचयते मरुत्तॊ; बृहस्पतेर अञ्जलिं पराहिणॊत सः
     संवर्तॊ मां याजयितेत्य अभीक्ष्णं; पुनः पुनः स मया परॊच्यमानः
 23 उवाचेथं मानुषा ये च थिव्याः; परजापतेर ये च लॊका महान्तः
     तांश चेल लभेयं संविथं तेन कृत्वा; तदापि नेच्छेयम इति परतीतः
 24 [इ]
     पुनर भवान पार्दिवं तं समेत्य; वाक्यं मथीयं परापय सवार्दयुक्तम
     पुनर यथ युक्तॊ न करिष्यते वचस; ततॊ वज्रं संप्रहर्तास्मि तस्मै
 25 [अ]
     गन्धर्वराड यात्वयं तत्र थूतॊ; बिभेम्य अहं वासव तत्र गन्तुम
     संरब्धॊ माम अब्रवीत तीक्ष्णरॊषः; संवर्तॊ वाक्यं चरितब्रह्मचर्यः
 26 यथ्य आगच्छेः पुनर एवं कदं चिथ; बृहस्पतिं परिथातुं मरुत्ते
     थहेयं तवां चक्षुषा थारुणेन; संक्रुथ्ध इत्य एतथ अवैहि शक्र
 27 [इ]
     तवम एवान्यान थहसे जातवेथॊ; न हि तवथन्यॊ विथ्यते भस्मकर्ता
     तवत्संस्पर्शात सर्वलॊकॊ बिभेत्य; अश्रथ्धेयं वथसे हव्यवाह
 28 [अ]
     थिवं थेवेन्थ्र पृदिवीं चैव सर्वां; संवेष्टयेस तवं सवबलेनैव शक्र
     एवंविधस्येह सतस तवासौ; कदं वृत्रस तरिथिवं पराग जहार
 29 [इ]
     न चण्डिका जङ्गमा नॊ करेणुर; न वारि सॊमं परपिबामि वह्ने
     न थुर्बले वै विसृजामि वज्रं; कॊ मे ऽसुखाय परहरेन मनुष्यः
 30 परव्राजयेयं कालकेयान पृदिव्याम; अपाकर्षं थानवान अन्तरिक्षात
     थिवः परह्राथम अवसानम आनयं; कॊ मे ऽसुखाय परहरेत मर्त्यः
 31 [अ]
     यत्र शर्यातिं चयवनॊ याजयिष्यन; सहाश्विभ्यां सॊमम अगृह्णथ एकः
     तं तवं करुथ्धः परत्यषेधीः पुरस्ताच; छर्याति यज्ञं समर तं महेन्थ्र
 32 वज्रं गृहीत्वा च पुरंथर तवं; संप्रहर्षीश चयवनस्यातिघॊरम
     स ते विप्रः सह वज्रेण बाहुम; अपागृह्णात तपसा जातमन्युः
 33 ततॊ रॊषात सर्वतॊ घॊररूपं; सपत्नं ते जनयाम आस भूयः
     मथं नामासुरं विश्वरूपं; यं तवं थृष्ट्वा चक्षुषी संन्यमीलः
 34 हनुर एका जगतीस्दा तदैका; थिवं गता महतॊ थानवस्य
     सहस्रं थन्तानां शतयॊजनानां; सुतीक्ष्णानां घॊररूपं बभूव
 35 वृत्ताः सदूला रजतस्तम्भवर्णा; थंष्ट्राश चतस्रॊ थवे शते यॊजनानाम
     स तवां थन्तान विथशन्न अभ्यधावञ; जिघांसया शूलम उथ्यम्य घॊरम
 36 अपश्यस तवं तं तथा घॊररूपं; सर्वे तव अन्ये थथृशुर थर्शनीयम
     यस्माथ भीतः पराञ्जलिस तवं महर्षिम; आगच्छेदाः शरणं थानवघ्न
 37 कषत्राथ एवं बरह्मबलं गरीयॊ; न बरह्मतः किं चिथ अन्यथ गरीयः
     सॊ ऽहं जानं बरह्मतेजॊ यदावन; न संवर्तं गन्तुम इच्छामि शक्र
  1 [indra]
      kac cit sukhaṃ svapiṣi tvaṃ bṛhaspate; kac cin manojñāḥ paricārakās te
      kac cid devānāṃ sukhakāmo 'si vipra; kac cid devās tvāṃ paripālayanti
  2 [b]
      sukhaṃ śaye 'haṃ śayane mahendra; tathā manojñāḥ paricārakā me
      tathā devānāṃ sukhakāmo 'smi śakra; devāś ca māṃ subhṛśaṃ pālayanti
  3 [i]
      kuto duḥkhaṃ mānasaṃ dehajaṃ vā; pāṇḍur vivarṇaś ca kutas tvam adya
      ācakṣva me tad dvija yāvad etān; nihanmi sarvāṃs tava duḥkhakartṝn
  4 [b]
      maruttam āhur maghavan yakṣyamāṇaṃ; mahāyajñenottama dakṣiṇena
      taṃ saṃvarto yājayiteti me śrutaṃ; tad icchāmi na sa taṃ yājayeta
  5 [i]
      sarvān kāmān anujāto 'si vipra; yas tvaṃ devānāṃ mantrayase prodhāḥ
      ubhau ca te janmamṛtyū vyatītau; kiṃ saṃvartas tava kartādya vipra
  6 [b]
      devaiḥ saha tvam asurān saṃpraṇudya; jighāṃsase 'dyāpy uta sānubandhān
      yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra; duḥkhaṃ sapatneṣu samṛddhabhāvaḥ
  7 ato 'smi devendra vivarṇarūpaḥ; sapatno me vardhate tan niśamya
      sarvopāyair maghavan saṃniyaccha; saṃvartaṃ vā pārthivaṃ vā maruttam
  8 [i]
      ehi gaccha prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte
      ayaṃ vai tvā yājayitā bṛhaspatis; tathāmaraṃ caiva kariṣyatīti
  9 [agni]
      ayaṃ gacchāmi tava śakrādya dūto; bṛhaspatiṃ paridātuṃ marut te
      vācaṃ satyāṃ puruhūtasya kartuṃ; bṛhaspateś cāpacitiṃ cikīrṣuḥ
  10 [v]
     tataḥ prāyād dhūmaketur mahātmā; vanaspatīn vīrudhaś cāvamṛdnan
     kāmād dhimānte parivartamānaḥ; kāṣṭhātigo mātariśvena nardan
 11 [m]
     āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam
     āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune
 12 [agni]
     āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha
     indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam
 13 [m]
     kac cic chrīmān devarājaḥ sukhī ca; kac cic cāsmān prīyate dhūmaketo
     kac cid devāś cāsya vaśe yathāvat; tad brūhi tvaṃ mama kārtsnyena deva
 14 [a]
     śakro bhṛśaṃ susukhī pārthivendra; prītiṃ cecchaty ajarāṃ vai tvayā saḥ
     devāś ca sarve vaśagās tasya rājan; saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ
 15 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ; bṛhaspatiṃ paridātuṃ marutte
     ayaṃ gurur yājayitā nṛpa tvāṃ; martyaṃ santam amaraṃ tvāṃ karotu
 16 [m]
     saṃvarto 'yaṃ yājayitā dvijo me; bṛhaspater añjalir eṣa tasya
     nāsau devaṃ yājayitvā mahendraṃ; martyaṃ santaṃ yājayann adya śobhet
 17 [a]
     ye vai lokā devaloke mahāntaḥ; saṃprāpsyase tān devarājaprasādāt
     tvāṃ ced asau yājayed vai bṛhaspatir; nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ
 18 tathā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ
     te te jitā devarājyaṃ ca kṛtsnaṃ; bṛhaspatiś ced yājayet tvāṃ narendra
 19 [samvarta]
     māsmān evaṃ tvaṃ punar āgāḥ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte
     mā tvāṃ dhakṣye cakṣuṣā dāruṇena; saṃkruddho 'haṃ pāvakatan nibodha
 20 [v]
     tato devān agamad dhūmaketur; dāhād bhīto vyathito 'śvattha parṇavat
     taṃ vai dṛṣṭvā prāha śakro mahātmā; bṛhaspateḥ saṃnidhau havyavāham
 21 yat tvaṃ gataḥ prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte
     tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ; kac cid vacaḥ pratigṛhṇāti tac ca
 22 [a]
     na te vācaṃ rocayate marutto; bṛhaspater añjaliṃ prāhiṇot saḥ
     saṃvarto māṃ yājayitety abhīkṣṇaṃ; punaḥ punaḥ sa mayā procyamānaḥ
 23 uvācedaṃ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ
     tāṃś cel labheyaṃ saṃvidaṃ tena kṛtvā; tathāpi neccheyam iti pratītaḥ
 24 [i]
     punar bhavān pārthivaṃ taṃ sametya; vākyaṃ madīyaṃ prāpaya svārthayuktam
     punar yad yukto na kariṣyate vacas; tato vajraṃ saṃprahartāsmi tasmai
 25 [a]
     gandharvarāḍ yātvayaṃ tatra dūto; bibhemy ahaṃ vāsava tatra gantum
     saṃrabdho mām abravīt tīkṣṇaroṣaḥ; saṃvarto vākyaṃ caritabrahmacaryaḥ
 26 yady āgaccheḥ punar evaṃ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte
     daheyaṃ tvāṃ cakṣuṣā dāruṇena; saṃkruddha ity etad avaihi śakra
 27 [i]
     tvam evānyān dahase jātavedo; na hi tvadanyo vidyate bhasmakartā
     tvatsaṃsparśāt sarvaloko bibhety; aśraddheyaṃ vadase havyavāha
 28 [a]
     divaṃ devendra pṛthivīṃ caiva sarvāṃ; saṃveṣṭayes tvaṃ svabalenaiva śakra
     evaṃvidhasyeha satas tavāsau; kathaṃ vṛtras tridivaṃ prāg jahāra
 29 [i]
     na caṇḍikā jaṅgamā no kareṇur; na vāri somaṃ prapibāmi vahne
     na durbale vai visṛjāmi vajraṃ; ko me 'sukhāya praharen manuṣyaḥ
 30 pravrājayeyaṃ kālakeyān pṛthivyām; apākarṣaṃ dānavān antarikṣāt
     divaḥ prahrādam avasānam ānayaṃ; ko me 'sukhāya prahareta martyaḥ
 31 [a]
     yatra śaryātiṃ cyavano yājayiṣyan; sahāśvibhyāṃ somam agṛhṇad ekaḥ
     taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāc; charyāti yajñaṃ smara taṃ mahendra
 32 vajraṃ gṛhītvā ca puraṃdara tvaṃ; saṃpraharṣīś cyavanasyātighoram
     sa te vipraḥ saha vajreṇa bāhum; apāgṛhṇāt tapasā jātamanyuḥ
 33 tato roṣāt sarvato ghorarūpaṃ; sapatnaṃ te janayām āsa bhūyaḥ
     madaṃ nāmāsuraṃ viśvarūpaṃ; yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ
 34 hanur ekā jagatīsthā tathaikā; divaṃ gatā mahato dānavasya
     sahasraṃ dantānāṃ śatayojanānāṃ; sutīkṣṇānāṃ ghorarūpaṃ babhūva
 35 vṛttāḥ sthūlā rajatastambhavarṇā; daṃṣṭrāś catasro dve śate yojanānām
     sa tvāṃ dantān vidaśann abhyadhāvañ; jighāṃsayā śūlam udyamya ghoram
 36 apaśyas tvaṃ taṃ tadā ghorarūpaṃ; sarve tv anye dadṛśur darśanīyam
     yasmād bhītaḥ prāñjalis tvaṃ maharṣim; āgacchethāḥ śaraṇaṃ dānavaghna
 37 kṣatrād evaṃ brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
     so 'haṃ jānaṃ brahmatejo yathāvan; na saṃvartaṃ gantum icchāmi śakra


Next: Chapter 10