Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 32

  1 [वै]
      स तैः सह नरव्याघ्रैर भरातृभिर भरतर्षभ
      राजा रुचिरपथ्माक्षैर आसां चक्रे तथाश्रमे
  2 तापसैश च महाभागैर नानाथेशसमागतैः
      थरष्टुं कुरुपतेः पुत्रान पाण्डवान पृदुवक्षसः
  3 ते ऽबरुवञ जञातुम इच्छामः कतमॊ ऽतर युधिष्ठिरः
      भिमार्जुन यमाश चैव थरौपथी च यशस्विनी
  4 तान आचख्यौ तथा सूतः सर्वान नामाभिनामतः
      संजयॊ थरौपथीं चैव सर्वाश चान्याः कुरु सत्रियः
  5 य एष जाम्बूनथशुथ्ध गौर; तनुर महासिंह इव परवृथ्धः
      परचण्ड घॊणः पृदु थीर्घनेत्रस; ताम्रायतास्यः कुरुराज एषः
  6 अयं पुनर मत्तगजेन्थ्र गामी; परतप्तचामीकरशुथ्धगौरः
      पृद्व आयतांसः पृदु थीर्घबाहुर; वृकॊथरः पश्यत पश्यतैनम
  7 यस तव एष पार्श्वे ऽसय महाधनुष्माञ; शयामॊ युवा वारणयूदपाभः
      सिंहॊन्नतांसॊ गजखेल गामी; पथ्मायताक्षॊ ऽरजुन एष वीरः
  8 कुन्ती समीपे पुरुषॊत्तमौ तु; यमाव इमौ विष्णुमहेन्थ्र कल्पौ
      मनुष्यलॊके सकले समॊ ऽसति; ययॊर न रूपे न बले न शीले
  9 इयं पुनः पथ्मथलायताक्षी; मध्यं वयः किं चिथ इव सपृशन्ती
      नीलॊत्पलाभा पुरथेवतेव; कृष्णा सदिता मूर्तिमतीव लक्ष्मीः
  10 अस्यास तु पार्श्वे कनकॊत्तमाभा; यैषा परभा मूर्तिमतीव गौरी
     मध्ये सदितैषा भगिनी थविजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य
 11 इयं सवसा राजचमू पतेस तु; परवृथ्धनीलॊत्पल थाम वर्णा
     पस्पर्ध कृष्णेन नृपः सथा यॊ; वृकॊथरस्यैष परिग्ग्रहॊ ऽगर्यः
 12 इयं च राज्ञॊ मगधाधिपस्य; सुता जरासंध इति शरुतस्य
     यवीयसॊ माथ्रवतीसुतस्य; भार्या मता चम्पकथामगौरी
 13 इन्थीवरश्याम तनुः सदिता तु; यैषापरासन्न महीतले च
     भार्या मता माथ्रवतीसुतस्य; जयेष्ठस्य सेयं कमलायताक्षी
 14 इयं तु निष्टप्त सुवर्णगौरी; राज्ञॊ विराटस्य सुता सपुत्रा
     भार्याभिमन्यॊर निहतॊ रणे यॊ; थरॊणाथिभिस तैर विरदॊ रदस्दैः
 15 एतास तु सीमन्त शिरॊरुहा या; शुक्लॊत्तरीया नरराज पत्न्यः
     राज्ञॊ ऽसय वृथ्धस्य परं शताख्याः; सनुषा विवीरा हतपुत्र नादाः
 16 एता यदामुख्यम उथाहृता वॊ; बराह्मण्य भावाथ ऋजु बुथ्धिसत्त्वाः
     सर्वा भवथ्भिः परिपृच्छ्यमाना; नरेन्थ्रपत्न्यः सुविशुथ्धसत्त्वाः
 17 एवं स राजा कुरुवृथ्ध वर्यः; समागतस तैर नरथेव पुत्रैः
     पप्रच्छ सर्वान कुशलं तथानीं; गतेषु सर्वेष्व अद तापसेषु
 18 यॊधेषु चाप्य आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम
     सत्री वृथ्धबाले च सुसंनिविष्टे; यदार्हतः कुशलं पर्यपृच्छत
  1 [vai]
      sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha
      rājā rucirapadmākṣair āsāṃ cakre tadāśrame
  2 tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ
      draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ
  3 te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ
      bhimārjuna yamāś caiva draupadī ca yaśasvinī
  4 tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ
      saṃjayo draupadīṃ caiva sarvāś cānyāḥ kuru striyaḥ
  5 ya eṣa jāmbūnadaśuddha gaura; tanur mahāsiṃha iva pravṛddhaḥ
      pracaṇḍa ghoṇaḥ pṛthu dīrghanetras; tāmrāyatāsyaḥ kururāja eṣaḥ
  6 ayaṃ punar mattagajendra gāmī; prataptacāmīkaraśuddhagauraḥ
      pṛthv āyatāṃsaḥ pṛthu dīrghabāhur; vṛkodaraḥ paśyata paśyatainam
  7 yas tv eṣa pārśve 'sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ
      siṃhonnatāṃso gajakhela gāmī; padmāyatākṣo 'rjuna eṣa vīraḥ
  8 kuntī samīpe puruṣottamau tu; yamāv imau viṣṇumahendra kalpau
      manuṣyaloke sakale samo 'sti; yayor na rūpe na bale na śīle
  9 iyaṃ punaḥ padmadalāyatākṣī; madhyaṃ vayaḥ kiṃ cid iva spṛśantī
      nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ
  10 asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī
     madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya
 11 iyaṃ svasā rājacamū pates tu; pravṛddhanīlotpala dāma varṇā
     paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa pariggraho 'gryaḥ
 12 iyaṃ ca rājño magadhādhipasya; sutā jarāsaṃdha iti śrutasya
     yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī
 13 indīvaraśyāma tanuḥ sthitā tu; yaiṣāparāsanna mahītale ca
     bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṃ kamalāyatākṣī
 14 iyaṃ tu niṣṭapta suvarṇagaurī; rājño virāṭasya sutā saputrā
     bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthaiḥ
 15 etās tu sīmanta śiroruhā yā; śuklottarīyā nararāja patnyaḥ
     rājño 'sya vṛddhasya paraṃ śatākhyāḥ; snuṣā vivīrā hataputra nāthāḥ
 16 etā yathāmukhyam udāhṛtā vo; brāhmaṇya bhāvād ṛju buddhisattvāḥ
     sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ
 17 evaṃ sa rājā kuruvṛddha varyaḥ; samāgatas tair naradeva putraiḥ
     papraccha sarvān kuśalaṃ tadānīṃ; gateṣu sarveṣv atha tāpaseṣu
 18 yodheṣu cāpy āśramamaṇḍalaṃ taṃ; muktvā niviṣṭeṣu vimucya patram
     strī vṛddhabāle ca susaṃniviṣṭe; yathārhataḥ kuśalaṃ paryapṛcchat


Next: Chapter 33