Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

Book 1
Chapter 54

 1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
  vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ
 2 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
  ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ
 3 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
  romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ
 4 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
  sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana
 5 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
  viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham
 6 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
  huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ
 7 te sāśvarathapādātā vasiṣṭhena mahātmanā
  bhasmīkṛtā muhūrtena viśvāmitrasutās tadā
 8 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
  savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā
 9 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
  uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
 10 hataputrabalo dīno lūnapakṣa iva dvijaḥ
   hatadarpo hatotsāho nirvedaṃ samapadyata
11 sa putram ekaṃ rājyāya pālayeti niyujya ca
   pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata
12 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
   mahādevaprasādārthaṃ tapas tepe mahātapāḥ
13 kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
   darśayām āsa varado viśvāmitraṃ mahāmunim
14 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
   varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām
15 evam uktas tu devena viśvāmitro mahātapāḥ
   praṇipatya mahādevam idaṃ vacanam abravīt
16 yadi tuṣṭo mahādeva dhanurvedo mamānagha
   sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām
17 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
   gandharvayakṣarakṣaḥsu pratibhāntu mamānagha
18 tava prasādād bhavatu devadeva mamepsitam
   evam astv iti deveśo vākyam uktvā divaṃ gataḥ
19 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
   darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā
20 vivardhamāno vīryeṇa samudra iva parvaṇi
   hatam eva tadā mene vasiṣṭham ṛṣisattamam
21 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
   yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā
22 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
   dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ
23 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
   vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ
24 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
   muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham
25 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
   nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ
26 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
   viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt
27 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
   durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi
28 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
   vidhūma iva kālāgnir yamadaṇḍam ivāparam
 1 ततस तान आकुलान थृष्ट्वा विश्वामित्रास्त्रमॊहितान
  वसिष्ठश चॊथयाम आस कामधुक सृज यॊगतः
 2 तस्या हुम्भारवाज जाताः काम्बॊजा रविसंनिभाः
  ऊधसस तव अद संजाताः पह्लवाः शस्त्रपाणयः
 3 यॊनिथेशाच च यवनः शकृथ्थेशाच छकास तदा
  रॊमकूपेषु मेच्छाश च हरीताः सकिरातकाः
 4 तैस तन निषूथितं सैन्यं विश्वमित्रस्य तत्क्षणात
  सपथातिगजं साश्वं सरदं रघुनन्थन
 5 थृष्ट्वा निषूथितं सैन्यं वसिष्ठेन महात्मना
  विश्वामित्रसुतानां तु शतं नानाविधायुधम
 6 अभ्यधावत सुसंक्रुथ्धं वसिष्ठं जपतां वरम
  हुंकारेणैव तान सर्वान निर्थथाह महान ऋषिः
 7 ते साश्वरदपाथाता वसिष्ठेन महात्मना
  भस्मीकृता मुहूर्तेन विश्वामित्रसुतास तथा
 8 थृष्ट्वा विनाशितान पुत्रान बलं च सुमहायशाः
  सव्रीडश चिन्तयाविष्टॊ विश्वामित्रॊ ऽभवत तथा
 9 संथुर इव निर्वेगॊ भग्नथंष्ट्र इवॊरगः
  उपरक्त इवाथित्यः सथ्यॊ निष्प्रभतां गतः
 10 हतपुत्रबलॊ थीनॊ लूनपक्ष इव थविजः
   हतथर्पॊ हतॊत्साहॊ निर्वेथं समपथ्यत
11 स पुत्रम एकं राज्याय पालयेति नियुज्य च
   पृदिवीं कषत्रधर्मेण वनम एवान्वपथ्यत
12 स गत्वा हिमवत्पार्श्वं किंनरॊरगसेवितम
   महाथेवप्रसाथार्दं तपस तेपे महातपाः
13 केन चित तव अद कालेन थेवेशॊ वृषभध्वजः
   थर्शयाम आस वरथॊ विश्वामित्रं महामुनिम
14 किमर्दं तप्यसे राजन बरूहि यत ते विवक्षितम
   वरथॊ ऽसमि वरॊ यस ते काङ्क्षितः सॊ ऽभिधीयताम
15 एवम उक्तस तु थेवेन विश्वामित्रॊ महातपाः
   परणिपत्य महाथेवम इथं वचनम अब्रवीत
16 यथि तुष्टॊ महाथेव धनुर्वेथॊ ममानघ
   साङ्गॊपाङ्गॊपनिषथः सरहस्यः परथीयताम
17 यानि थेवेषु चास्त्राणि थानवेषु महर्षिषु
   गन्धर्वयक्षरक्षःसु परतिभान्तु ममानघ
18 तव परसाथाथ भवतु थेवथेव ममेप्सितम
   एवम अस्त्व इति थेवेशॊ वाक्यम उक्त्वा थिवं गतः
19 पराप्य चास्त्राणि राजर्षिर विश्वामित्रॊ महाबलः
   थर्पेण महता युक्तॊ थर्पपूर्णॊ ऽभवत तथा
20 विवर्धमानॊ वीर्येण समुथ्र इव पर्वणि
   हतम एव तथा मेने वसिष्ठम ऋषिसत्तमम
21 ततॊ गत्वाश्रमपथं मुमॊचास्त्राणि पार्दिवः
   यैस तत तपॊवनं सर्वं निर्थग्धं चास्त्रतेजसा
22 उथीर्यमाणम अस्त्रं तथ विश्वामित्रस्य धीमतः
   थृष्ट्वा विप्रथ्रुता भीता मुनयः शतशॊ थिशः
23 वसिष्ठस्य च ये शिष्यास तदैव मृगपक्षिणः
   विथ्रवन्ति भयाथ भीता नानाथिग्भ्यः सहस्रशः
24 वसिष्ठस्याश्रमपथं शून्यम आसीन महात्मनः
   मुहूर्तम इव निःशब्थम आसीथ ईरिणसंनिभम
25 वथतॊ वै वसिष्ठस्य मा भैष्टेति मुहुर मुहुः
   नाशयाम्य अथ्य गाधेयं नीहारम इव भास्करः
26 एवम उक्त्वा महातेजा वसिष्ठॊ जपतां वरः
   विश्वामित्रं तथा वाक्यं सरॊषम इथम अब्रवीत
27 आश्रमं चिरसंवृथ्धं यथ विनाशितवान असि
   थुराचारॊ ऽसि यन मूढ तस्मात तवं न भविष्यसि
28 इत्य उक्त्वा परमक्रुथ्धॊ थण्डम उथ्यम्य सत्वरः
   विधूम इव कालाग्निर यमथण्डम इवापरम


Next: Chapter 55