Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

Book 2
Chapter 48

 1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
  vimale 'bhyudite sūrye tasmād deśāt pratasthire
 2 yatra bhāgīrathī gaṅgā yamunām abhivartate
  jagmus taṃ deśam uddiśya vigāhya sumahad vanam
 3 te bhūmim āgān vividhān deśāṃś cāpi manoramān
  adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ
 4 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
  nivṛttamātre divase rāmaḥ saumitrim abravīt
 5 prayāgam abhitaḥ paśya saumitre dhūmam unnatam
  agner bhagavataḥ ketuṃ manye saṃnihito muniḥ
 6 nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam
  tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ
 7 dārūṇi paribhinnāni vanajair upajīvibhiḥ
  bharadvājāśrame caite dṛśyante vividhā drumāḥ
 8 dhanvinau tau sukhaṃ gatvā lambamāne divākare
  gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ
 9 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
  gatvā muhūrtam adhvānaṃ bharadvājam upāgamat
 10 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
   sītayānugatau vīrau dūrād evāvatasthatuḥ
11 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
   rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat
12 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
   putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau
13 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
   māṃ cānuyātā vijanaṃ tapovanam aninditā
14 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
   ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ
15 pitrā niyuktā bhagavan praveṣyāmas tapovanam
   dharmam evācariṣyāmas tatra mūlaphalāśanāḥ
16 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
   upānayata dharmātmā gām arghyam udakaṃ tataḥ
17 mṛgapakṣibhir āsīno munibhiś ca samantataḥ
   rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ
18 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
   bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā
19 cirasya khalu kākutstha paśyāmi tvām ihāgatam
   śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam
20 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
   puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham
21 evam uktas tu vacanaṃ bharadvājena rāghavaḥ
   pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ
22 bhagavann ita āsannaḥ paurajānapado janaḥ
   āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
   anena kāraṇenāham iha vāsaṃ na rocaye
23 ekānte paśya bhagavann āśramasthānam uttamam
   ramate yatra vaidehī sukhārhā janakātmajā
24 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
   rāghavasya tato vākyam artha grāhakam abravīt
25 daśakrośa itas tāta girir yasmin nivatsyasi
   maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ
26 golāṅgūlānucarito vānararkṣaniṣevitaḥ
   citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ
27 yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate
   kalyāṇāni samādhatte na pāpe kurute manaḥ
28 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
   tapasā divam ārūḍhāḥ kapālaśirasā saha
29 praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
   iha vā vanavāsāya vasa rāma mayā saha
30 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
   sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit
31 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
   prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ
32 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
   uvāca naraśārdūlo muniṃ jvalitatejasaṃ
33 śarvarīṃ bhavanann adya satyaśīla tavāśrame
   uṣitāḥ smeha vasatim anujānātu no bhavān
34 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
   madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha
35 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
   vicaranti vanānteṣu tāni drakṣyasi rāghava
36 prahṛṣṭakoyaṣṭikakokilasvanair; vināditaṃ taṃ vasudhādharaṃ śivam
   mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ; suramyam āsādya samāvasāśramam
 1 ते तु तस्मिन महावृक्ष उषित्वा रजनीं शिवाम
  विमले ऽभयुथिते सूर्ये तस्माथ थेशात परतस्दिरे
 2 यत्र भागीरदी गङ्गा यमुनाम अभिवर्तते
  जग्मुस तं थेशम उथ्थिश्य विगाह्य सुमहथ वनम
 3 ते भूमिम आगान विविधान थेशांश चापि मनॊरमान
  अथृष्टपूर्वान पश्यन्तस तत्र तत्र यशस्विनः
 4 यदाक्षेमेण गच्छन स पश्यंश च विविधान थरुमान
  निवृत्तमात्रे थिवसे रामः सौमित्रिम अब्रवीत
 5 परयागम अभितः पश्य सौमित्रे धूमम उन्नतम
  अग्नेर भगवतः केतुं मन्ये संनिहितॊ मुनिः
 6 नूनं पराप्ताः सम संभेथं गङ्गायमुनयॊर वयम
  तदा हि शरूयते शम्ब्थॊ वारिणा वारिघट्टितः
 7 थारूणि परिभिन्नानि वनजैर उपजीविभिः
  भरथ्वाजाश्रमे चैते थृश्यन्ते विविधा थरुमाः
 8 धन्विनौ तौ सुखं गत्वा लम्बमाने थिवाकरे
  गङ्गायमुनयॊः संधौ परापतुर निलयं मुनेः
 9 रामस तव आश्रमम आसाथ्य तरासयन मृगपक्षिणः
  गत्वा मुहूर्तम अध्वानं भरथ्वाजम उपागमत
 10 ततस तव आश्रमम आसाथ्य मुनेर थर्शनकाङ्क्षिणौ
   सीतयानुगतौ वीरौ थूराथ एवावतस्दतुः
11 हुताग्निहॊत्रं थृष्ट्वैव महाभागं कृताञ्जलिः
   रामः सौमित्रिणा सार्धं सीतया चाभ्यवाथयत
12 नयवेथयत चात्मानं तस्मै लक्ष्मणपूर्वजः
   पुत्रौ थशरदस्यावां भगवन रामलक्ष्मणौ
13 भार्या ममेयं वैथेही कल्याणी जनकात्मजा
   मां चानुयाता विजनं तपॊवनम अनिन्थिता
14 पित्रा परव्राज्यमानं मां सौमित्रिर अनुजः परियः
   अयम अन्वगमथ भराता वनम एव थृढव्रतः
15 पित्रा नियुक्ता भगवन परवेष्यामस तपॊवनम
   धर्मम एवाचरिष्यामस तत्र मूलफलाशनाः
16 तस्य तथ्वचनं शरुत्वा राजपुत्रस्य धीमतः
   उपानयत धर्मात्मा गाम अर्घ्यम उथकं ततः
17 मृगपक्षिभिर आसीनॊ मुनिभिश च समन्ततः
   रामम आगतम अभ्यर्च्य सवागतेनाह तं मुनिः
18 परतिगृह्य च ताम अर्चाम उपविष्टं सराघवम
   भरथ्वाजॊ ऽबरवीथ वाक्यं धर्मयुक्तम इथं तथा
19 चिरस्य खलु काकुत्स्द पश्यामि तवाम इहागतम
   शरुतं तव मया चेथं विवासनम अकारणम
20 अवकाशॊ विविक्तॊ ऽयं महानथ्यॊः समागमे
   पुण्यश च रमणीयश च वसत्व इह भगान सुखम
21 एवम उक्तस तु वचनं भरथ्वाजेन राघवः
   परत्युवाच शुभं वाक्यं रामः सर्वहिते रतः
22 भगवन्न इत आसन्नः पौरजानपथॊ जनः
   आगमिष्यति वैथेहीं मां चापि परेक्षकॊ जनः
   अनेन कारणेनाहम इह वासं न रॊचये
23 एकान्ते पश्य भगवन्न आश्रमस्दानम उत्तमम
   रमते यत्र वैथेही सुखार्हा जनकात्मजा
24 एतच छरुत्वा शुभं वाक्यं भरथ्वाजॊ महामुनिः
   राघवस्य ततॊ वाक्यम अर्द गराहकम अब्रवीत
25 थशक्रॊश इतस तात गिरिर यस्मिन निवत्स्यसि
   महर्षिसेवितः पुण्यः सर्वतः सुख थर्शनः
26 गॊलाङ्गूलानुचरितॊ वानरर्क्षनिषेवितः
   चित्रकूट इति खयातॊ गन्धमाथनसंनिभः
27 यावता चित्र कूटस्य नरः शृङ्गाण्य अवेक्षते
   कल्याणानि समाधत्ते न पापे कुरुते मनः
28 ऋषयस तत्र बहवॊ विहृत्य शरथां शतम
   तपसा थिवम आरूढाः कपालशिरसा सह
29 परविविक्तम अहं मन्ये तं वासं भवतः सुखम
   इह वा वनवासाय वस राम मया सह
30 स रामं सर्वकामैस तं भरथ्वाजः परियातिदिम
   सभार्यं सह च भरात्रा परतिजग्राह धर्मवित
31 तस्य परयागे रामस्य तं महर्षिम उपेयुषः
   परपन्ना रजनी पुण्या चित्राः कदयतः कदाः
32 परभातायां रजन्यां तु भरथ्वाजम उपागमत
   उवाच नरशार्थूलॊ मुनिं जवलिततेजसं
33 शर्वरीं भवनन्न अथ्य सत्यशील तवाश्रमे
   उषिताः समेह वसतिम अनुजानातु नॊ भवान
34 रात्र्यां तु तस्यां वयुष्टायां भरथ्वाजॊ ऽबरवीथ इथम
   मधुमूलफलॊपेतं चित्रकूटं वरजेति ह
35 तत्र कुञ्जरयूदानि मृगयूदानि चाभितः
   विचरन्ति वनान्तेषु तानि थरक्ष्यसि राघव
36 परहृष्टकॊयष्टिककॊकिलस्वनैर; विनाथितं तं वसुधाधरं शिवम
   मृगैश च मत्तैर बहुभिश च कुञ्जरैः; सुरम्यम आसाथ्य समावसाश्रमम


Next: Chapter 49