Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

Book 5
Chapter 4

 1 tataḥ sa madhyaṃ gatam aṃśumantaṃ; jyotsnāvitānaṃ mahad udvamantam
  dadarśa dhīmān divi bhānumantaṃ; goṣṭhe vṛṣaṃ mattam iva bhramantam
 2 lokasya pāpāni vināśayantaṃ; mahodadhiṃ cāpi samedhayantam
  bhūtāni sarvāṇi virājayantaṃ; dadarśa śītāṃśum athābhiyāntam
 3 yā bhāti lakṣmīr bhuvi mandarasthā; tathā pradoṣeṣu ca sāgarasthā
  tathaiva toyeṣu ca puṣkarasthā; rarāja sā cāruniśākarasthā
 4 haṃso yathā rājatapañjurasthaḥ; siṃho yathā mandarakandarasthaḥ
  vīro yathā garvitakuñjarasthaś; candro 'pi babhrāja tathāmbarasthaḥ
 5 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo; mahācalaḥ śveta ivoccaśṛṅgaḥ
  hastīva jāmbūnadabaddhaśṛṅgo; vibhāti candraḥ paripūrṇaśṛṅgaḥ
 6 prakāśacandrodayanaṣṭadoṣaḥ; pravṛddharakṣaḥ piśitāśadoṣaḥ
  rāmābhirāmeritacittadoṣaḥ; svargaprakāśo bhagavān pradoṣaḥ
 7 tantrī svanāḥ karṇasukhāḥ pravṛttāḥ; svapanti nāryaḥ patibhiḥ suvṛttāḥ
  naktaṃcarāś cāpi tathā pravṛttā; vihartum atyadbhutaraudravṛttāḥ
 8 mattapramattāni samākulāni; rathāśvabhadrāsanasaṃkulāni
  vīraśriyā cāpi samākulāni; dadarśa dhīmān sa kapiḥ kulāni
 9 parasparaṃ cādhikam ākṣipanti; bhujāṃś ca pīnān adhivikṣipanti
  mattapralāpān adhivikṣipanti; mattāni cānyonyam adhikṣipanti
 10 rakṣāṃsi vakṣāṃsi ca vikṣipanti; gātrāṇi kāntāsu ca vikṣipanti
   dadarśa kāntāś ca samālapanti; tathāparās tatra punaḥ svapanti
11 mahāgajaiś cāpi tathā nadadbhiḥ; sūpūjitaiś cāpi tathā susadbhiḥ
   rarāja vīraiś ca viniḥśvasadbhir; hrado bhujaṅgair iva niḥśvasadbhiḥ
12 buddhipradhānān rucirābhidhānān; saṃśraddadhānāñ jagataḥ pradhānān
   nānāvidhānān rucirābhidhānān; dadarśa tasyāṃ puri yātudhānān
13 nananda dṛṣṭvā sa ca tān surūpān; nānāguṇān ātmaguṇānurūpān
   vidyotamānān sa ca tān surūpān; dadarśa kāṃś cic ca punar virūpān
14 tato varārhāḥ suviśuddhabhāvās; teṣāṃ striyas tatra mahānubhāvāḥ
   priyeṣu pāneṣu ca saktabhāvā; dadarśa tārā iva suprabhāvāḥ
15 śriyā jvalantīs trapayopagūḍhā; niśīthakāle ramaṇopagūḍhāḥ
   dadarśa kāś cit pramadopagūḍhā; yathā vihaṃgāḥ kusumopagūḍāḥ
16 anyāḥ punar harmyatalopaviṣṭās; tatra priyāṅkeṣu sukhopaviṣṭāḥ
   bhartuḥ priyā dharmaparā niviṣṭā; dadarśa dhīmān manadābhiviṣṭāḥ
17 aprāvṛtāḥ kāñcanarājivarṇāḥ; kāś cit parārdhyās tapanīyavarṇāḥ
   punaś ca kāś cic chaśalakṣmavarṇāḥ; kāntaprahīṇā rucirāṅgavarṇāḥ
18 tataḥ priyān prāpya mano'bhirāmān; suprītiyuktāḥ prasamīkṣya rāmāḥ
   gṛheṣu hṛṣṭāḥ paramābhirāmā; haripravīraḥ sa dadarśa rāmāḥ
19 candraprakāśāś ca hi vaktramālā; vakrākṣipakṣmāś ca sunetramālāḥ
   vibhūṣaṇānāṃ ca dadarśa mālāḥ; śatahradānām iva cārumālāḥ
20 na tv eva sītāṃ paramābhijātāṃ; pathi sthite rājakule prajātām
   latāṃ praphullām iva sādhujātāṃ; dadarśa tanvīṃ manasābhijātām
21 sanātane vartmani saṃniviṣṭāṃ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
   bhartur manaḥ śrīmad anupraviṣṭāṃ; strībhyo varābhyaś ca sadā viśiṣṭām
22 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ; purā varārhottamaniṣkakaṇṭhīm
   sujātapakṣmām abhiraktakaṇṭhīṃ; vane pravṛttām iva nīlakaṇṭhīm
23 avyaktalekhām iva candralekhāṃ; pāṃsupradigdhām iva hemalekhām
   kṣataprarūḍhām iva bāṇalekhāṃ; vāyuprabhinnām iva meghalekhām
24 sītām apaśyan manujeśvarasya; rāmasya patnīṃ vadatāṃ varasya
   babhūva duḥkhābhihataś cirasya; plavaṃgamo manda ivācirasya
 1 ततः स मध्यं गतम अंशुमन्तं; जयॊत्स्नावितानं महथ उथ्वमन्तम
  थथर्श धीमान थिवि भानुमन्तं; गॊष्ठे वृषं मत्तम इव भरमन्तम
 2 लॊकस्य पापानि विनाशयन्तं; महॊथधिं चापि समेधयन्तम
  भूतानि सर्वाणि विराजयन्तं; थथर्श शीतांशुम अदाभियान्तम
 3 या भाति लक्ष्मीर भुवि मन्थरस्दा; तदा परथॊषेषु च सागरस्दा
  तदैव तॊयेषु च पुष्करस्दा; रराज सा चारुनिशाकरस्दा
 4 हंसॊ यदा राजतपञ्जुरस्दः; सिंहॊ यदा मन्थरकन्थरस्दः
  वीरॊ यदा गर्वितकुञ्जरस्दश; चन्थ्रॊ ऽपि बभ्राज तदाम्बरस्दः
 5 सदितः ककुथ्मान इव तीक्ष्णशृङ्गॊ; महाचलः शवेत इवॊच्चशृङ्गः
  हस्तीव जाम्बूनथबथ्धशृङ्गॊ; विभाति चन्थ्रः परिपूर्णशृङ्गः
 6 परकाशचन्थ्रॊथयनष्टथॊषः; परवृथ्धरक्षः पिशिताशथॊषः
  रामाभिरामेरितचित्तथॊषः; सवर्गप्रकाशॊ भगवान परथॊषः
 7 तन्त्री सवनाः कर्णसुखाः परवृत्ताः; सवपन्ति नार्यः पतिभिः सुवृत्ताः
  नक्तंचराश चापि तदा परवृत्ता; विहर्तुम अत्यथ्भुतरौथ्रवृत्ताः
 8 मत्तप्रमत्तानि समाकुलानि; रदाश्वभथ्रासनसंकुलानि
  वीरश्रिया चापि समाकुलानि; थथर्श धीमान स कपिः कुलानि
 9 परस्परं चाधिकम आक्षिपन्ति; भुजांश च पीनान अधिविक्षिपन्ति
  मत्तप्रलापान अधिविक्षिपन्ति; मत्तानि चान्यॊन्यम अधिक्षिपन्ति
 10 रक्षांसि वक्षांसि च विक्षिपन्ति; गात्राणि कान्तासु च विक्षिपन्ति
   थथर्श कान्ताश च समालपन्ति; तदापरास तत्र पुनः सवपन्ति
11 महागजैश चापि तदा नथथ्भिः; सूपूजितैश चापि तदा सुसथ्भिः
   रराज वीरैश च विनिःश्वसथ्भिर; हरथॊ भुजङ्गैर इव निःश्वसथ्भिः
12 बुथ्धिप्रधानान रुचिराभिधानान; संश्रथ्थधानाञ जगतः परधानान
   नानाविधानान रुचिराभिधानान; थथर्श तस्यां पुरि यातुधानान
13 ननन्थ थृष्ट्वा स च तान सुरूपान; नानागुणान आत्मगुणानुरूपान
   विथ्यॊतमानान स च तान सुरूपान; थथर्श कांश चिच च पुनर विरूपान
14 ततॊ वरार्हाः सुविशुथ्धभावास; तेषां सत्रियस तत्र महानुभावाः
   परियेषु पानेषु च सक्तभावा; थथर्श तारा इव सुप्रभावाः
15 शरिया जवलन्तीस तरपयॊपगूढा; निशीदकाले रमणॊपगूढाः
   थथर्श काश चित परमथॊपगूढा; यदा विहंगाः कुसुमॊपगूडाः
16 अन्याः पुनर हर्म्यतलॊपविष्टास; तत्र परियाङ्केषु सुखॊपविष्टाः
   भर्तुः परिया धर्मपरा निविष्टा; थथर्श धीमान मनथाभिविष्टाः
17 अप्रावृताः काञ्चनराजिवर्णाः; काश चित परार्ध्यास तपनीयवर्णाः
   पुनश च काश चिच छशलक्ष्मवर्णाः; कान्तप्रहीणा रुचिराङ्गवर्णाः
18 ततः परियान पराप्य मनॊऽभिरामान; सुप्रीतियुक्ताः परसमीक्ष्य रामाः
   गृहेषु हृष्टाः परमाभिरामा; हरिप्रवीरः स थथर्श रामाः
19 चन्थ्रप्रकाशाश च हि वक्त्रमाला; वक्राक्षिपक्ष्माश च सुनेत्रमालाः
   विभूषणानां च थथर्श मालाः; शतह्रथानाम इव चारुमालाः
20 न तव एव सीतां परमाभिजातां; पदि सदिते राजकुले परजाताम
   लतां परफुल्लाम इव साधुजातां; थथर्श तन्वीं मनसाभिजाताम
21 सनातने वर्त्मनि संनिविष्टां; रामेक्षणीं तां मथनाभिविष्टाम
   भर्तुर मनः शरीमथ अनुप्रविष्टां; सत्रीभ्यॊ वराभ्यश च सथा विशिष्टाम
22 उष्णार्थितां सानुसृतास्रकण्ठीं; पुरा वरार्हॊत्तमनिष्ककण्ठीम
   सुजातपक्ष्माम अभिरक्तकण्ठीं; वने परवृत्ताम इव नीलकण्ठीम
23 अव्यक्तलेखाम इव चन्थ्रलेखां; पांसुप्रथिग्धाम इव हेमलेखाम
   कषतप्ररूढाम इव बाणलेखां; वायुप्रभिन्नाम इव मेघलेखाम
24 सीताम अपश्यन मनुजेश्वरस्य; रामस्य पत्नीं वथतां वरस्य
   बभूव थुःखाभिहतश चिरस्य; पलवंगमॊ मन्थ इवाचिरस्य


Next: Chapter 5