Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

Book 5
Chapter 6

 1 sa veśmajālaṃ balavān dadarśa; vyāsaktavaidūryasuvarṇajālam
  yathā mahat prāvṛṣi meghajālaṃ; vidyutpinaddhaṃ savihaṃgajālam
 2 niveśanānāṃ vividhāś ca śālāḥ; pradhānaśaṅkhāyudhacāpaśālāḥ
  manoharāś cāpi punar viśālā; dadarśa veśmādriṣu candraśālāḥ
 3 gṛhāṇi nānāvasurājitāni; devāsuraiś cāpi supūjitāni
  sarvaiś ca doṣaiḥ parivarjitāni; kapir dadarśa svabalārjitāni
 4 tāni prayatnābhisamāhitāni; mayena sākṣād iva nirmitāni
  mahītale sarvaguṇottarāṇi; dadarśa laṅkādhipater gṛhāṇi
 5 tato dadarśocchritamegharūpaṃ; manoharaṃ kāñcanacārurūpam
  rakṣo'dhipasyātmabalānurūpaṃ; gṛhottamaṃ hy apratirūparūpam
 6 mahītale svargam iva prakīrṇaṃ; śriyā jvalantaṃ bahuratnakīrṇam
  nānātarūṇāṃ kusumāvakīrṇaṃ; girer ivāgraṃ rajasāvakīrṇam
 7 nārīpravekair iva dīpyamānaṃ; taḍidbhir ambhodavad arcyamānam
  haṃsapravekair iva vāhyamānaṃ; śriyā yutaṃ khe sukṛtāṃ vimānam
 8 yathā nagāgraṃ bahudhātucitraṃ; yathā nabhaś ca grahacandracitram
  dadarśa yuktīkṛtameghacitraṃ; vimānaratnaṃ bahuratnacitram
 9 mahī kṛtā parvatarājipūrṇā; śailāḥ kṛtā vṛkṣavitānapūrṇāḥ
  vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ; puṣpaṃ kṛtaṃ kesarapatrapūrṇam
 10 kṛtāni veśmāni ca pāṇḍurāṇi; tathā supuṣpā api puṣkariṇyaḥ
   punaś ca padmāni sakesarāṇi; dhanyāni citrāṇi tathā vanāni
11 puṣpāhvayaṃ nāma virājamānaṃ; ratnaprabhābhiś ca vivardhamānam
   veśmottamānām api coccamānaṃ; mahākapis tatra mahāvimānam
12 kṛtāś ca vaidūryamayā vihaṃgā; rūpyapravālaiś ca tathā vihaṃgāḥ
   citrāś ca nānāvasubhir bhujaṃgā; jātyānurūpās turagāḥ śubhāṅgāḥ
13 pravālajāmbūnadapuṣpapakṣāḥ; salīlam āvarjitajihmapakṣāḥ
   kāmasya sākṣād iva bhānti pakṣāḥ; kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ
14 niyujyamānāś ca gajāḥ suhastāḥ; sakesarāś cotpalapatrahastāḥ
   babhūva devī ca kṛtā suhastā; lakṣmīs tathā padmini padmahastā
15 itīva tad gṛham abhigamya śobhanaṃ; savismayo nagam iva cāruśobhanam
   punaś ca tat paramasugandhi sundaraṃ; himātyaye nagam iva cārukandaram
16 tataḥ sa tāṃ kapir abhipatya pūjitāṃ; caran purīṃ daśamukhabāhupālitām
   adṛśya tāṃ janakasutāṃ supūjitāṃ; suduḥkhitāṃ patiguṇaveganirjitām
17 tatas tadā bahuvidhabhāvitātmanaḥ; kṛtātmano janakasutāṃ suvartmanaḥ
   apaśyato 'bhavad atiduḥkhitaṃ manaḥ; sucakṣuṣaḥ pravicarato mahātmanaḥ
 1 स वेश्मजालं बलवान थथर्श; वयासक्तवैथूर्यसुवर्णजालम
  यदा महत परावृषि मेघजालं; विथ्युत्पिनथ्धं सविहंगजालम
 2 निवेशनानां विविधाश च शालाः; परधानशङ्खायुधचापशालाः
  मनॊहराश चापि पुनर विशाला; थथर्श वेश्माथ्रिषु चन्थ्रशालाः
 3 गृहाणि नानावसुराजितानि; थेवासुरैश चापि सुपूजितानि
  सर्वैश च थॊषैः परिवर्जितानि; कपिर थथर्श सवबलार्जितानि
 4 तानि परयत्नाभिसमाहितानि; मयेन साक्षाथ इव निर्मितानि
  महीतले सर्वगुणॊत्तराणि; थथर्श लङ्काधिपतेर गृहाणि
 5 ततॊ थथर्शॊच्छ्रितमेघरूपं; मनॊहरं काञ्चनचारुरूपम
  रक्षॊऽधिपस्यात्मबलानुरूपं; गृहॊत्तमं हय अप्रतिरूपरूपम
 6 महीतले सवर्गम इव परकीर्णं; शरिया जवलन्तं बहुरत्नकीर्णम
  नानातरूणां कुसुमावकीर्णं; गिरेर इवाग्रं रजसावकीर्णम
 7 नारीप्रवेकैर इव थीप्यमानं; तडिथ्भिर अम्भॊथवथ अर्च्यमानम
  हंसप्रवेकैर इव वाह्यमानं; शरिया युतं खे सुकृतां विमानम
 8 यदा नगाग्रं बहुधातुचित्रं; यदा नभश च गरहचन्थ्रचित्रम
  थथर्श युक्तीकृतमेघचित्रं; विमानरत्नं बहुरत्नचित्रम
 9 मही कृता पर्वतराजिपूर्णा; शैलाः कृता वृक्षवितानपूर्णाः
  वृक्षाः कृताः पुष्पवितानपूर्णाः; पुष्पं कृतं केसरपत्रपूर्णम
 10 कृतानि वेश्मानि च पाण्डुराणि; तदा सुपुष्पा अपि पुष्करिण्यः
   पुनश च पथ्मानि सकेसराणि; धन्यानि चित्राणि तदा वनानि
11 पुष्पाह्वयं नाम विराजमानं; रत्नप्रभाभिश च विवर्धमानम
   वेश्मॊत्तमानाम अपि चॊच्चमानं; महाकपिस तत्र महाविमानम
12 कृताश च वैथूर्यमया विहंगा; रूप्यप्रवालैश च तदा विहंगाः
   चित्राश च नानावसुभिर भुजंगा; जात्यानुरूपास तुरगाः शुभाङ्गाः
13 परवालजाम्बूनथपुष्पपक्षाः; सलीलम आवर्जितजिह्मपक्षाः
   कामस्य साक्षाथ इव भान्ति पक्षाः; कृता विहंगाः सुमुखाः सुपक्षाः
14 नियुज्यमानाश च गजाः सुहस्ताः; सकेसराश चॊत्पलपत्रहस्ताः
   बभूव थेवी च कृता सुहस्ता; लक्ष्मीस तदा पथ्मिनि पथ्महस्ता
15 इतीव तथ गृहम अभिगम्य शॊभनं; सविस्मयॊ नगम इव चारुशॊभनम
   पुनश च तत परमसुगन्धि सुन्थरं; हिमात्यये नगम इव चारुकन्थरम
16 ततः स तां कपिर अभिपत्य पूजितां; चरन पुरीं थशमुखबाहुपालिताम
   अथृश्य तां जनकसुतां सुपूजितां; सुथुःखितां पतिगुणवेगनिर्जिताम
17 ततस तथा बहुविधभावितात्मनः; कृतात्मनॊ जनकसुतां सुवर्त्मनः
   अपश्यतॊ ऽभवथ अतिथुःखितं मनः; सुचक्षुषः परविचरतॊ महात्मनः


Next: Chapter 7