Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

Book 5
Chapter 52

 1 vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ
  vardhamānasamutsāhaḥ kāryaśeṣam acintayat
 2 kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam
  yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet
 3 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ
  balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam
 4 durge vināśite karma bhavet sukhapariśramam
  alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ
 5 yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ
  asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ
 6 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ
  bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ
 7 mumoca hanumān agniṃ kālānalaśikhopamam
 8 śvasanena ca saṃyogād ativego mahābalaḥ
  kālāgnir iva jajvāla prāvardhata hutāśanaḥ
 9 pradīptam agniṃ pavanas teṣu veśmasu cārayat
 10 tāni kāñcanajālāni muktāmaṇimayāni ca
   bhavanāny avaśīryanta ratnavanti mahānti ca
11 tāni bhagnavimānāni nipetur vasudhātale
   bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye
12 vajravidrumavaidūryamuktārajatasaṃhitān
   vicitrān bhavanād dhātūn syandamānān dadarśa saḥ
13 nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā
   hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati
14 hutāśanajvālasamāvṛtā sā; hatapravīrā parivṛttayodhā
   hanūmātaḥ krodhabalābhibhūtā; babhūva śāpopahateva laṅkā
15 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ; samujjvalaj jvālahutāśanāṅkitām
   dadarśa laṅkāṃ hanumān mahāmanāḥ; svayambhukopopahatām ivāvanim
16 sa rākṣasāṃs tān subahūṃś ca hatvā; vanaṃ ca bhaṅktvā bahupādapaṃ tat
   visṛjya rakṣo bhavaneṣu cāgniṃ; jagāma rāmaṃ manasā mahātmā
17 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ
   nirvāpayām āsa tadā samudre harisattamaḥ
 1 वीक्षमाणस ततॊ लङ्कां कपिः कृतमनॊरदः
  वर्धमानसमुत्साहः कार्यशेषम अचिन्तयत
 2 किं नु खल्व अविशिष्टं मे कर्तव्यम इह साम्प्रतम
  यथ एषां रक्षसां भूयः संतापजननं भवेत
 3 वनं तावत परमदितं परकृष्टा राक्षसा हताः
  बलैकथेशः कषपितः शेषं थुर्गविनाशनम
 4 थुर्गे विनाशिते कर्म भवेत सुखपरिश्रमम
  अल्पयत्नेन कार्ये ऽसमिन मम सयात सफलः शरमः
 5 यॊ हय अयं मम लाङ्गूले थीप्यते हव्यवाहनः
  अस्य संतर्पणं नयाय्यं कर्तुम एभिर गृहॊत्तमैः
 6 ततः परथीप्तलाङ्गूलः सविथ्युथ इव तॊयथः
  भवनाग्रेषु लङ्काया विचचार महाकपिः
 7 मुमॊच हनुमान अग्निं कालानलशिखॊपमम
 8 शवसनेन च संयॊगाथ अतिवेगॊ महाबलः
  कालाग्निर इव जज्वाल परावर्धत हुताशनः
 9 परथीप्तम अग्निं पवनस तेषु वेश्मसु चारयत
 10 तानि काञ्चनजालानि मुक्तामणिमयानि च
   भवनान्य अवशीर्यन्त रत्नवन्ति महान्ति च
11 तानि भग्नविमानानि निपेतुर वसुधातले
   भवनानीव सिथ्धानाम अम्बरात पुण्यसंक्षये
12 वज्रविथ्रुमवैथूर्यमुक्तारजतसंहितान
   विचित्रान भवनाथ धातून सयन्थमानान थथर्श सः
13 नाग्निस तृप्यति काष्ठानां तृणानां च यदा तदा
   हनूमान राक्षसेन्थ्राणां वधे किं चिन न तृप्यति
14 हुताशनज्वालसमावृता सा; हतप्रवीरा परिवृत्तयॊधा
   हनूमातः करॊधबलाभिभूता; बभूव शापॊपहतेव लङ्का
15 ससंभ्रमं तरस्तविषण्णराक्षसां; समुज्ज्वलज जवालहुताशनाङ्किताम
   थथर्श लङ्कां हनुमान महामनाः; सवयम्भुकॊपॊपहताम इवावनिम
16 स राक्षसांस तान सुबहूंश च हत्वा; वनं च भङ्क्त्वा बहुपाथपं तत
   विसृज्य रक्षॊ भवनेषु चाग्निं; जगाम रामं मनसा महात्मा
17 लङ्कां समस्तां संथीप्य लाङ्गूलाग्निं महाकपिः
   निर्वापयाम आस तथा समुथ्रे हरिसत्तमः


Next: Chapter 53