Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

Book 5
Chapter 15

 1 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
  prajagāma nabhaś candro haṃso nīlam ivodakam
 2 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
  candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam
 3 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
  śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi
 4 didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
  sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ
 5 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
  akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām
 6 atikāyottamāṅgīṃ ca tanudīrghaśirodharām
  dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm
 7 lambakarṇalalāṭāṃ ca lambodarapayodharām
  lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
 8 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
  karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām
 9 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
  kālāyasamahāśūlakūṭamudgaradhāriṇīḥ
 10 varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
   gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ
11 ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
   gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ
12 anāsā atināsāś ca tiryan nāsā vināsikāḥ
   gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ
13 hastipādā mahāpādā gopādāḥ pādacūlikāḥ
   atimātraśirogrīvā atimātrakucodarīḥ
14 atimātrāsya netrāś ca dīrghajihvānakhās tathā
   ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ
15 hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
   śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ
16 karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
   pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
17 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
   tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ
18 skandhavantam upāsīnāḥ parivārya vanaspatim
   tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām
19 lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
   niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām
20 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
   cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām
21 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
   rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām
22 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
   candralekhāṃ payodānte śāradābhrair ivāvṛtām
23 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
   sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe
24 aśokavanikāmadhye śokasāgaram āplutām
   tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
25 dadarśa hanumān devīṃ latām akusumām iva
   sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
26 mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca
   malinena tu vastreṇa parikliṣṭena bhāminīm
27 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ
   tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
28 rakṣitāṃ svena śīlena sītām asitalocanām
   tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
29 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ
   dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
30 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām
   tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm
31 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
   harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
32 mumoca hanumāṃs tatra namaś cakre ca rāghavam
   namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
33 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat
 1 ततः कुमुथषण्डाभॊ निर्मलं निर्मलः सवयम
  परजगाम नभश चन्थ्रॊ हंसॊ नीलम इवॊथकम
 2 साचिव्यम इव कुर्वन स परभया निर्मलप्रभः
  चन्थ्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम
 3 स थथर्श ततः सीतां पूर्णचन्थ्रनिभाननाम
  शॊकभारैर इव नयस्तां भारैर नावम इवाम्भसि
 4 थिथृक्षमाणॊ वैथेहीं हनूमान मारुतात्मजः
  स थथर्शाविथूरस्दा राक्षसीर घॊरथर्शनाः
 5 एकाक्षीम एककर्णां च कर्णप्रावरणां तदा
  अकर्णां शङ्कुकर्णां च मस्तकॊच्छ्वासनासिकाम
 6 अतिकायॊत्तमाङ्गीं च तनुथीर्घशिरॊधराम
  धवस्तकेशीं तदाकेशीं केशकम्बलधारिणीम
 7 लम्बकर्णललाटां च लम्बॊथरपयॊधराम
  लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम
 8 हरस्वां थीर्घां च कुब्जां च विकटां वामनां तदा
  करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम
 9 विकृताः पिङ्गलाः कालीः करॊधनाः कलहप्रियाः
  कालायसमहाशूलकूटमुथ्गरधारिणीः
 10 वराहमृगशार्थूलमहिषाजशिवा मुखाः
   गजॊष्ट्रहयपाथाश च निखातशिरसॊ ऽपराः
11 एकहस्तैकपाथाश च खरकर्ण्यश्वकर्णिकाः
   गॊकर्णीर हस्तिकर्णीश च हरिकर्णीस तदापराः
12 अनासा अतिनासाश च तिर्यन नासा विनासिकाः
   गजसंनिभनासाश च ललाटॊच्छ्वासनासिकाः
13 हस्तिपाथा महापाथा गॊपाथाः पाथचूलिकाः
   अतिमात्रशिरॊग्रीवा अतिमात्रकुचॊथरीः
14 अतिमात्रास्य नेत्राश च थीर्घजिह्वानखास तदा
   अजामुखीर हस्तिमुखीर गॊमुखीः सूकरीमुखीः
15 हयॊष्ट्रखरवक्त्राश च राक्षसीर घॊरथर्शनाः
   शूलमुथ्गरहस्ताश च करॊधनाः कलहप्रियाः
16 कराला धूम्रकेशीश च रक्षसीर विकृताननाः
   पिबन्तीः सततं पानं सथा मांससुराप्रियाः
17 मांसशॊणितथिग्धाङ्गीर मांसशॊणितभॊजनाः
   ता थथर्श कपिश्रेष्ठॊ रॊमहर्षणथर्शनाः
18 सकन्धवन्तम उपासीनाः परिवार्य वनस्पतिम
   तस्याधस्ताच च तां थेवीं राजपुत्रीम अनिन्थिताम
19 लक्षयाम आस लक्ष्मीवान हनूमाञ जनकात्मजाम
   निष्प्रभां शॊकसंतप्तां मलसंकुलमूर्धजाम
20 कषीणपुण्यां चयुतां भूमौ तारां निपतिताम इव
   चारित्र्य वयपथेशाढ्यां भर्तृथर्शनथुर्गताम
21 भूषणैर उत्तमैर हीनां भर्तृवात्सल्यभूषिताम
   राक्षसाधिपसंरुथ्धां बन्धुभिश च विनाकृताम
22 वियूदां सिंहसंरुथ्धां बथ्धां गजवधूम इव
   चन्थ्रलेखां पयॊथान्ते शारथाभ्रैर इवावृताम
23 कलिष्टरूपाम असंस्पर्शाथ अयुक्ताम इव वल्लकीम
   सीतां भर्तृहिते युक्ताम अयुक्तां रक्षसां वशे
24 अशॊकवनिकामध्ये शॊकसागरम आप्लुताम
   ताभिः परिवृतां तत्र सग्रहाम इव रॊहिणीम
25 थथर्श हनुमान थेवीं लताम अकुसुमाम इव
   सा मलेन च थिग्धाङ्गी वपुषा चाप्य अलंकृता
26 मृणाली पङ्कथिघ्थेव विभाति च न भाति च
   मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम
27 संवृतां मृगशावाक्षीं थथर्श हनुमान कपिः
   तां थेवीं थीनवथनाम अथीनां भर्तृतेजसा
28 रक्षितां सवेन शीलेन सीताम असितलॊचनाम
   तां थृष्ट्वा हनुमान सीतां मृगशावनिभेक्षणाम
29 मृगकन्याम इव तरस्तां वीक्षमाणां समन्ततः
   थहन्तीम इव निःश्वासैर वृक्षान पल्लवधारिणः
30 संघातम इव शॊकानां थुःखस्यॊर्मिम इवॊत्दिताम
   तां कषामां सुविभक्ताङ्गीं विनाभरणशॊभिनीम
31 परहर्षम अतुलं लेभे मारुतिः परेक्ष्य मैदिलीम
   हर्षजानि च सॊ ऽशरूणि तां थृष्ट्वा मथिरेक्षणाम
32 मुमॊच हनुमांस तत्र नमश चक्रे च राघवम
   नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान
33 सीताथर्शनसंहृष्टॊ हनूमान संवृतॊ ऽभवत


Next: Chapter 16