Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

Book 5
Chapter 30

 1 tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā
  sā dadarśa kapiṃ tatra praśritaṃ priyavādinam
 2 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam
  maithilī cintayām āsa svapno 'yam iti bhāminī
 3 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā; gatāsukalpeva babhūva sītā
  cireṇa saṃjñāṃ pratilabhya caiva; vicintayām āsa viśālanetrā
 4 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ; śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ
  svasty astu rāmāya salakṣmaṇāya; tathā pitur me janakasya rājñaḥ
 5 svapno 'pi nāyaṃ na hi me 'sti nidrā; śokena duḥkhena ca pīḍitāyāḥ
  sukhaṃ hi me nāsti yato 'smi hīnā; tenendupūrṇapratimānanena
 6 ahaṃ hi tasyādya mano bhavena; saṃpīḍitā tad gatasarvabhāvā
  vicintayantī satataṃ tam eva; tathaiva paśyāmi tathā śṛṇomi
 7 manorathaḥ syād iti cintayāmi; tathāpi buddhyā ca vitarkayāmi
  kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ; suvyaktarūpaś ca vadaty ayaṃ mām
 8 namo 'stu vācaspataye savajriṇe; svayambhuve caiva hutāśanāya
  anena coktaṃ yad idaṃ mamāgrato; vanaukasā tac ca tathāstu nānyathā
 1 ततः शाखान्तरे लीनं थृष्ट्वा चलितमानसा
  सा थथर्श कपिं तत्र परश्रितं परियवाथिनम
 2 सा तु थृष्ट्वा हरिश्रेष्ठं विनीतवथ उपस्दितम
  मैदिली चिन्तयाम आस सवप्नॊ ऽयम इति भामिनी
 3 सा तं समीक्ष्यैव भृशं विसंज्ञा; गतासुकल्पेव बभूव सीता
  चिरेण संज्ञां परतिलभ्य चैव; विचिन्तयाम आस विशालनेत्रा
 4 सवप्नॊ मयायं विकृतॊ ऽथय थृष्टः; शाखामृगः शास्त्रगणैर निषिथ्धः
  सवस्त्य अस्तु रामाय सलक्ष्मणाय; तदा पितुर मे जनकस्य राज्ञः
 5 सवप्नॊ ऽपि नायं न हि मे ऽसति निथ्रा; शॊकेन थुःखेन च पीडितायाः
  सुखं हि मे नास्ति यतॊ ऽसमि हीना; तेनेन्थुपूर्णप्रतिमाननेन
 6 अहं हि तस्याथ्य मनॊ भवेन; संपीडिता तथ गतसर्वभावा
  विचिन्तयन्ती सततं तम एव; तदैव पश्यामि तदा शृणॊमि
 7 मनॊरदः सयाथ इति चिन्तयामि; तदापि बुथ्ध्या च वितर्कयामि
  किं कारणं तस्य हि नास्ति रूपं; सुव्यक्तरूपश च वथत्य अयं माम
 8 नमॊ ऽसतु वाचस्पतये सवज्रिणे; सवयम्भुवे चैव हुताशनाय
  अनेन चॊक्तं यथ इथं ममाग्रतॊ; वनौकसा तच च तदास्तु नान्यदा


Next: Chapter 31