Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

Book 5
Chapter 42

 1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī
  jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ
 2 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ
  mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ
 3 dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam
  visphārayāṇo vegena vajrāśanisamasvanam
 4 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ
  pradiśaś ca nabhaś caiva sahasā samapūryata
 5 rathena kharayuktena tam āgatam udīkṣya saḥ
  hanūmān vegasaṃpanno jaharṣa ca nanāda ca
 6 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim
  jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ
 7 ardhacandreṇa vadane śirasy ekena karṇinā
  bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram
 8 tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham
  śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā
 9 cukopa bāṇābhihato rākṣasasya mahākapiḥ
  tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām
 10 tarasā tāṃ samutpāṭya cikṣepa balavad balī
   tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ
11 vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ
   sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān
12 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam
   cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ
13 sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje
   urasy ekena bāṇena daśabhis tu stanāntare
14 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ
   tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ
15 ativego 'tivegena bhrāmayitvā balotkaṭaḥ
   parighaṃ pātayām āsa jambumāler mahorasi
16 tasya caiva śiro nāsti na bāhū na ca jānunī
   na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ
17 sa hatas tarasā tena jambumālī mahārathaḥ
   papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ
18 jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān
   cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ
19 sa roṣasaṃvartitatāmralocanaḥ; prahastaputre nihate mahābale
   amātyaputrān ativīryavikramān; samādideśāśu niśācareśvaraḥ
 1 संथिष्टॊ राक्षसेन्थ्रेण परहस्तस्य सुतॊ बली
  जम्बुमाली महाथंष्ट्रॊ निर्जगाम धनुर्धरः
 2 रक्तमाल्याम्बरधरः सरग्वी रुचिरकुण्डलः
  महान विवृत्तनयनश चण्डः समरथुर्जयः
 3 धनुः शक्रधनुः परख्यं महथ रुचिरसायकम
  विस्फारयाणॊ वेगेन वज्राशनिसमस्वनम
 4 तस्य विस्फारघॊषेण धनुषॊ महता थिशः
  परथिशश च नभश चैव सहसा समपूर्यत
 5 रदेन खरयुक्तेन तम आगतम उथीक्ष्य सः
  हनूमान वेगसंपन्नॊ जहर्ष च ननाथ च
 6 तं तॊरणविटङ्कस्दं हनूमन्तं महाकपिम
  जम्बुमाली महाबाहुर विव्याध निशितैः शरैः
 7 अर्धचन्थ्रेण वथने शिरस्य एकेन कर्णिना
  बाह्वॊर विव्याध नाराचैर थशभिस तं कपीश्वरम
 8 तस्य तच छुशुभे ताम्रं शरेणाभिहतं मुखम
  शरथीवाम्बुजं फुल्लं विथ्धं भास्कररश्मिना
 9 चुकॊप बाणाभिहतॊ राक्षसस्य महाकपिः
  ततः पार्श्वे ऽतिविपुलां थथर्श महतीं शिलाम
 10 तरसा तां समुत्पाट्य चिक्षेप बलवथ बली
   तां शरैर थशभिः करुथ्धस ताडयाम आस राक्षसः
11 विपन्नं कर्म तथ थृष्ट्वा हनूमांश चण्डविक्रमः
   सालं विपुलम उत्पाट्य भरामयाम आस वीर्यवान
12 भरामयन्तं कपिं थृष्ट्वा सालवृक्षं महाबलम
   चिक्षेप सुबहून बाणाञ जम्बुमाली महाबलः
13 सालं चतुर्भिर चिच्छेथ वानरं पञ्चभिर भुजे
   उरस्य एकेन बाणेन थशभिस तु सतनान्तरे
14 स शरैः पूरिततनुः करॊधेन महता वृतः
   तम एव परिघं गृह्य भरामयाम आस वेगितः
15 अतिवेगॊ ऽतिवेगेन भरामयित्वा बलॊत्कटः
   परिघं पातयाम आस जम्बुमालेर महॊरसि
16 तस्य चैव शिरॊ नास्ति न बाहू न च जानुनी
   न धनुर न रदॊ नाश्वास तत्राथृश्यन्त नेषवः
17 स हतस तरसा तेन जम्बुमाली महारदः
   पपात निहतॊ भूमौ चूर्णिताङ्गविभूषणः
18 जम्बुमालिं च निहतं किंकरांश च महाबलान
   चुक्रॊध रावणः शरुत्वा कॊपसंरक्तलॊचनः
19 स रॊषसंवर्तितताम्रलॊचनः; परहस्तपुत्रे निहते महाबले
   अमात्यपुत्रान अतिवीर्यविक्रमान; समाथिथेशाशु निशाचरेश्वरः


Next: Chapter 43