Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

Book 6
Chapter 65

 1 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam
  rāvaṇaḥ paramāmarṣī prajajvālānalo yathā
 2 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ
  kharaputraṃ viśālākṣaṃ makarākṣam acodayat
 3 gaccha putra mayājñapto balenābhisamanvitaḥ
  rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau
 4 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ
  bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ
 5 so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam
  nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī
 6 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam
  ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt
 7 tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ
  syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat
 8 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ
  sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha
 9 atha tān rākṣasān sarvān makarākṣo 'bravīd idam
  yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ
 10 ahaṃ rākṣasarājena rāvaṇena mahātmanā
   ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau
11 adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ
   śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ
12 adya śūlanipātaiś ca vānarāṇāṃ mahācamūm
   pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ
13 makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ
   sarve nānāyudhopetā balavantaḥ samāhitāḥ
14 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
   mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ
15 parivārya mahākāyā mahākāyaṃ kharātmajam
   abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām
16 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ
   kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt
17 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā
   papāta sahasā caiva dhvajas tasya ca rakṣasaḥ
18 tasya te rathasaṃyuktā hayā vikramavarjitāḥ
   caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ
19 pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ
   niryāṇe tasya raudrasya makarākṣasya durmateḥ
20 tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ
   acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau
21 ghanagajamahiṣāṅgatulyavarṇāḥ; samaramukheṣv asakṛd gadāsibhinnāḥ
   aham aham iti yuddhakauśalās te; rajanicarāḥ paribabhramur nadantaḥ
 1 निकुम्भं च हतं शरुत्वा कुम्भं च विनिपातितम
  रावणः परमामर्षी परजज्वालानलॊ यदा
 2 नैरृतः करॊधशॊकाभ्यां थवाभ्यां तु परिमूर्छितः
  खरपुत्रं विशालाक्षं मकराक्षम अचॊथयत
 3 गच्छ पुत्र मयाज्ञप्तॊ बलेनाभिसमन्वितः
  राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ
 4 रावणस्य वचः शरुत्वा शूरॊ मानी खरात्मजः
  बाढम इत्य अब्रवीथ धृष्टॊ मकराक्षॊ निशाचरः
 5 सॊ ऽभिवाथ्य थशग्रीवं कृत्वा चापि परथक्षिणम
  निर्जगाम गृहाच छुभ्राथ रावणस्याज्ञया बली
 6 समीपस्दं बलाध्यक्षं खरपुत्रॊ ऽबरवीथ इथम
  रदम आनीयतां शीघ्रं सैन्यं चानीयतां तवरात
 7 तस्य तथ्वचनं शरुत्वा बलाध्यक्षॊ निशाचरः
  सयन्थनं च बलं चैव समीपं परत्यपाथयत
 8 परथक्षिणं रदं कृत्वा आरुरॊह निशाचरः
  सूतं संचॊथयाम आस शीघ्रं मे रदम आवह
 9 अद तान राक्षसान सर्वान मकराक्षॊ ऽबरवीथ इथम
  यूयं सर्वे परयुध्यध्वं पुरस्तान मम राक्षसाः
 10 अहं राक्षसराजेन रावणेन महात्मना
   आज्ञप्तः समरे हन्तुं ताव उभौ रामलक्ष्मणौ
11 अथ्य रामं वधिष्यामि लक्ष्मणं च निशाचराः
   शाखामृगं च सुग्रीवं वानरांश च शरॊत्तमैः
12 अथ्य शूलनिपातैश च वानराणां महाचमूम
   परथहिष्यामि संप्राप्तां शुष्केन्धनम इवानलः
13 मकराक्षस्य तच छरुत्वा वचनं ते निशाचराः
   सर्वे नानायुधॊपेता बलवन्तः समाहिताः
14 ते कामरूपिणः शूरा थंष्ट्रिणः पिङ्गलेक्षणाः
   मातंगा इव नर्थन्तॊ धवस्तकेशा भयानकाः
15 परिवार्य महाकाया महाकायं खरात्मजम
   अभिजग्मुस तथा हृष्टाश चालयन्तॊ वसुंधराम
16 शङ्खभेरीसहस्राणाम आहतानां समन्ततः
   कष्वेडितास्फॊटितानां च ततः शब्थॊ महान अभूत
17 परभ्रष्टॊ ऽद करात तस्य परतॊथः सारदेस तथा
   पपात सहसा चैव धवजस तस्य च रक्षसः
18 तस्य ते रदसंयुक्ता हया विक्रमवर्जिताः
   चरणैर आकुलैर गत्वा थीनाः सास्रमुखा ययुः
19 परवाति पवनस तस्य सपांसुः खरथारुणः
   निर्याणे तस्य रौथ्रस्य मकराक्षस्य थुर्मतेः
20 तानि थृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः
   अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ
21 घनगजमहिषाङ्गतुल्यवर्णाः; समरमुखेष्व असकृथ गथासिभिन्नाः
   अहम अहम इति युथ्धकौशलास ते; रजनिचराः परिबभ्रमुर नथन्तः


Next: Chapter 66