Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

Book 6
Chapter 95

 1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā
  sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham
 2 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam
  pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata
 3 saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau
  vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ
 4 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ
  tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam
 5 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam
  paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau
 6 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau
  kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat
 7 jetavyam iti kākutstho martavyam iti rāvaṇaḥ
  dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā
 8 tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān
  mumoca dhvajam uddiśya rāghavasya rathe sthitam
 9 te śarās tam anāsādya puraṃdararathadhvajam
  raktaśaktiṃ parāmṛśya nipetur dharaṇītale
 10 tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān
   kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame
11 rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram
   mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā
12 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ
   sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ
13 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ
   krodhajenāgninā saṃkhye pradīpta iva cābhavat
14 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman
   rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ
15 te viddhā harayas tasya nāskhalan nāpi babhramuḥ
   babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ
16 teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā
   bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha
17 gadāś ca parighāṃś caiva cakrāṇi musalāni ca
   giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān
18 māyā vihitam etat tu śastravarṣam apātayat
   sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ
19 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam
   durdharṣam abhavad yuddhe naikaśastramayaṃ mahat
20 vimucya rāghavarathaṃ samantād vānare bale
   sāyakair antarikṣaṃ ca cakārāśu nirantaram
   mumoca ca daśagrīvo niḥsaṅgenāntarātmanā
21 vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe
   prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān
22 sa mumoca tato bāṇān raṇe śatasahasraśaḥ
   tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram
23 tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā
   śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram
24 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ
   tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe
25 prāyudhyetām avicchinnam asyantau savyadakṣiṇam
   cakratus tau śaraughais tu nirucchvāsam ivāmbaram
26 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ
   jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau
 1 ततः परवृत्तं सुक्रूरं रामरावणयॊस तथा
  सुमहथ थवैरदं युथ्धं सर्वलॊकभयावहम
 2 ततॊ राक्षससैन्यं च हरीणां च महथ बलम
  परगृहीतप्रहरणं निश्चेष्टं समतिष्ठत
 3 संप्रयुथ्धौ ततॊ थृष्ट्वा बलवन नरराक्षसौ
  वयाक्षिप्तहृथयाः सर्वे परं विस्मयम आगताः
 4 नानाप्रहरणैर वयग्रैर भुजैर विस्मितबुथ्धयः
  तस्दुः परेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम
 5 रक्षसां रावणं चापि वानराणां च राघवम
  पश्यतां विस्मिताक्षाणां सैन्यं चित्रम इवाबभौ
 6 तौ तु तत्र निमित्तानि थृष्ट्वा राघवरावणौ
  कृतबुथ्धी सदिरामर्षौ युयुधाते अभीतवत
 7 जेतव्यम इति काकुत्स्दॊ मर्तव्यम इति रावणः
  धृतौ सववीर्यसर्वस्वं युथ्धे ऽथर्शयतां तथा
 8 ततः करॊधाथ थशग्रीवः शरान संधाय वीर्यवान
  मुमॊच धवजम उथ्थिश्य राघवस्य रदे सदितम
 9 ते शरास तम अनासाथ्य पुरंथररदध्वजम
  रक्तशक्तिं परामृश्य निपेतुर धरणीतले
 10 ततॊ रामॊ ऽभिसंक्रुथ्धश चापम आयम्य वीर्यवान
   कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे
11 रावणध्वजम उथ्थिश्य मुमॊच निशितं शरम
   महासर्पम इवासह्यं जवलन्तं सवेन तेजसा
12 जगाम स महीं भित्त्वा थशग्रीवध्वजं शरः
   स निकृत्तॊ ऽपतथ भूमौ रावणस्य रदध्वजः
13 धवजस्यॊन्मदनं थृष्ट्वा रावणः सुमहाबलः
   करॊधजेनाग्निना संख्ये परथीप्त इव चाभवत
14 स रॊषवशम आपन्नः शरवर्षं महथ वमन
   रामस्य तुरगान थिव्याञ शरैर विव्याध रावणः
15 ते विथ्धा हरयस तस्य नास्खलन नापि बभ्रमुः
   बभूवुः सवस्दहृथयाः पथ्मनालैर इवाहताः
16 तेषाम असंभ्रमं थृष्ट्वा वाजिनां रावणस तथा
   भूय एव सुसंक्रुथ्धः शरवर्षं मुमॊच ह
17 गथाश च परिघांश चैव चक्राणि मुसलानि च
   गिरिशृङ्गाणि वृक्षांश च तदा शूलपरश्वधान
18 माया विहितम एतत तु शस्त्रवर्षम अपातयत
   सहस्रशस ततॊ बाणान अश्रान्तहृथयॊथ्यमः
19 तुमुलं तरासजननं भीमं भीमप्रतिस्वनम
   थुर्धर्षम अभवथ युथ्धे नैकशस्त्रमयं महत
20 विमुच्य राघवरदं समन्ताथ वानरे बले
   सायकैर अन्तरिक्षं च चकाराशु निरन्तरम
   मुमॊच च थशग्रीवॊ निःसङ्गेनान्तरात्मना
21 वयायच्छमानं तं थृष्ट्वा तत्परं रावणं रणे
   परहसन्न इव काकुत्स्दः संथधे सायकाञ शितान
22 स मुमॊच ततॊ बाणान रणे शतसहस्रशः
   तान थृष्ट्वा रावणश चक्रे सवशरैः खं निरन्तरम
23 ततस ताभ्यां परयुक्तेन शरवर्षेण भास्वता
   शरबथ्धम इवाभाति थवितीयं भास्वथ अम्बरम
24 नानिमित्तॊ ऽभवथ बाणॊ नातिभेत्ता न निष्फलः
   तदा विसृजतॊर बाणान रामरावणयॊर मृधे
25 परायुध्येताम अविच्छिन्नम अस्यन्तौ सव्यथक्षिणम
   चक्रतुस तौ शरौघैस तु निरुच्छ्वासम इवाम्बरम
26 रावणस्य हयान रामॊ हयान रामस्य रावणः
   जघ्नतुस तौ तथान्यॊन्यं कृतानुकृतकारिणौ


Next: Chapter 96