Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 87

  1 [आ]
      कतरस तव एतयॊः पूर्वं थेवानाम एति सात्म्यताम
      उभयॊर धावतॊ राजन सूर्या चन्थ्रमसॊर इव
  2 [य]
      अनिकेतॊ गृहस्देषु कामवृत्तेषु संयतः
      गराम एव वसन भिक्षुस तयॊः पूर्वतरं गतः
  3 अप्राप्य थीर्घम आयुस तु यः पराप्तॊ विकृतिं चरेत
      तप्येत यथि तत कृत्वा चरेत सॊ ऽनयत ततस तपः
  4 यथ वै नृशंसं तथ अपद्यम आहुर; यः सेवते धर्मम अनर्दबुथ्धिः
      अस्वॊ ऽपय अनीशश च तदैव राजंस; तथार्जवं स समाधिस तथार्यम
  5 [आ]
      केनासि थूतः परहितॊ ऽथय राजन; युवा सरग्वी थर्शनीयः सुवर्चाः
      कुत आगतः कतरस्यां थिशि तवम; उताहॊ सवित पार्दिवं सदानम अस्ति
  6 [य]
      इमं भौमं नरकं कषीणपुण्यः; परवेष्टुम उर्वीं गगनाथ विप्रकीर्णः
      उक्त्वाहं वः परपतिष्याम्य अनन्तरं; तवरन्ति मां बराह्मणा लॊकपालाः
  7 सतां सकाशे तु वृतः परपातस; ते संगता गुणवन्तश च सर्वे
      शक्राच च लब्धॊ हि वरॊ मयैष; पतिष्यता भूमितले नरेन्थ्र
  8 [आ]
      पृच्छामि तवां मा परपत परपातं; यथि लॊकाः पार्दिव सन्ति मे ऽतर
      यथ्य अन्तरिक्षे यथि वा थिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये
  9 [य]
      यावत पृदिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश च
      तावल लॊका थिवि ते संस्दिता वै; तदा विजानीहि नरेन्थ्र सिंह
  10 [आ]
     तांस ते थथामि मा परपत परपातं; ये मे लॊका थिवि राजेन्थ्र सन्ति
     यथ्य अन्तरिक्षे यथि वा थिवि शरितास; तान आक्रम कषिप्रम अमित्रसाह
 11 [य]
     नास्मथ विधॊ ऽबराह्मणॊ बरह्मविच च; परतिग्रहे वर्तते राजमुख्य
     यदा परथेयं सततं थविजेभ्यस; तदाथथं पूर्वम अहं नरेन्थ्र
 12 नाब्राह्मणः कृपणॊ जातु जीवेथ; या चापि सयाथ बराह्मणी वीर पत्नी
     सॊ ऽहं यथैवाकृत पूर्वं चरेयं; विवित्समानः किम उ तत्र साधु
 13 [परतर्थन]
     पृच्छामि तवां सपृहणीय रूप; परतर्थनॊ ऽहं यथि मे सन्ति लॊकाः
     यथ्य अन्तरिक्षे यथि वा थिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये
 14 [य]
     सन्ति लॊका बहवस ते नरेन्थ्र; अप्य एकैकः सप्त सप्ताप्य अहानि
     मधु चयुतॊ घृतपृक्ता विशॊकास; ते नान्तवन्तः परतिपालयन्ति
 15 [पर]
     तांस ते थथामि मा परपत परपातं; ये मे लॊकास तव ते वै भवन्तु
     यथ्य अन्तरिक्षे यथि वा थिवि शरितास; तान आक्रम कषिप्रम अपेतमॊहः
 16 [य]
     न तुल्यतेजाः सुकृतं कामयेत; यॊगक्षेमं पार्दिव पार्दिवः सन
     थैवाथेशाथ आपथं पराप्य विथ्वांश; चरेन नृशंसं न हि जातु राजा
 17 धर्म्यं मार्गं चेतयानॊ यशस्यं; कुर्यान नृपॊ धर्मम अवेक्षमाणः
     न मथ्विधॊ धर्मबुथ्धिः परजानन; कुर्याथ एवं कृपणं मां यदात्द
 18 कुर्याम अपूर्वं न कृतं यथ अन्यैर; विवित्समानः किम उ तत्र साधु
     बरुवाणम एवं नृपतिं ययातिं; नृपॊत्तमॊ वसु मनाब्रवीत तम
  1 [ā]
      kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām
      ubhayor dhāvato rājan sūryā candramasor iva
  2 [y]
      aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ
      grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ
  3 aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret
      tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ
  4 yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ
      asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam
  5 [ā]
      kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ
      kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti
  6 [y]
      imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
      uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
  7 satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve
      śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra
  8 [ā]
      pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra
      yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
  9 [y]
      yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca
      tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendra siṃha
  10 [ā]
     tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi
     yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha
 11 [y]
     nāsmad vidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya
     yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra
 12 nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīra patnī
     so 'haṃ yadaivākṛta pūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu
 13 [pratardana]
     pṛcchāmi tvāṃ spṛhaṇīya rūpa; pratardano 'haṃ yadi me santi lokāḥ
     yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
 14 [y]
     santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
     madhu cyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti
 15 [pr]
     tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu
     yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ
 16 [y]
     na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san
     daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā
 17 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ
     na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha
 18 kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu
     bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasu manābravīt tam


Next: Chapter 88