Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 88

  1 [वस]
      पृच्छामि तवां वसु मना रौशथश्विर; यथ्य अस्ति लॊकॊ थिवि मह्यं नरेन्थ्र
      यथ्य अन्तरिक्षे परदितॊ महात्मन; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये
  2 [य]
      यथ अन्तरिक्षं पृदिवी थिशश च; यत तेजसा तपते भानुमांश च
      लॊकास तावन्तॊ थिवि संस्दिता वै; ते नान्तवन्तः परतिपालयन्ति
  3 [वस]
      तांस ते थथामि पत मा परपातं; ये मे लॊकास तव ते वै भवन्तु
      करीणीष्वैनांस तृणकेनापि राजन; परतिग्रहस ते यथि सम्यक परथुष्टः
  4 [य]
      न मिद्याहं विक्रयं वै समरामि; वृदा गृहीतं शिशुकाच छङ्कमानः
      कुर्यां न चैवाकृत पूर्वम अन्यैर; विवित्समानः किम उ तत्र साधु
  5 [वस]
      तांस तवं लॊकान परतिपथ्यस्व राजन; मया थत्तान यथि नेष्टः करयस ते
      अहं न तान वै परतिगन्ता नरेन्थ्र; सर्वे लॊकास तव ते वै भवन्तु
  6 [षिबि]
      पृच्छामि तवां शिबिर औशीनरॊ ऽहं; ममापि लॊका यथि सन्तीह तात
      यथ्य अन्तरिक्षे यथि वा थिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये
  7 [य]
      न तवं वाचा हृथयेनापि विथ्वन; परीप्समानान नावमंस्दा नरेन्थ्र
      तेनानन्ता थिवि लॊकाः शरितास ते; विथ्युथ्रूपाः सवनवन्तॊ महान्तः
  8 [ष]
      तांस तवं लॊकान परतिपथ्यस्व राजन; मया थत्तान यथि नेष्टः करयस ते
      न चाहं तान परतिपत्स्येह थत्त्वा; यत्र गत्वा तवम उपास्से ह लॊकान
  9 [य]
      यदा तवम इन्थ्र परतिमप्रभावस; ते चाप्य अनन्ता नरथेव लॊकाः
      तदाथ्य लॊके न रमे ऽनयथत्ते; तस्माच छिबे नाभिनन्थामि थायम
  10 [आ]
     न चेथ एकैकशॊ राजँल लॊकान नः परतिनन्थसि
     सर्वे परथाय भवते गन्तारॊ नरकं वयम
 11 [य]
     यथ अर्हाय थथध्वं तत सन्तः सत्यानृशंस्यतः
     अहं तु नाभिधृष्णॊमि यत्कृतं न मया पुरा
 12 [आ]
     कस्यैते परतिथृश्यन्ते रदाः पञ्च हिरण्मयाः
     उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव
 13 [य]
     युष्मान एते हि वक्ष्यन्ति रदाः पञ्च हिरण्मयाः
     उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव
 14 [आ]
     आतिष्ठस्व रदं राजन विक्रमस्व विहायसा
     वयम अप्य अनुयास्यामॊ यथा कालॊ भविष्यति
 15 [य]
     सर्वैर इथानीं गन्तव्यं सहस्वर्गजितॊ वयम
     एष नॊ विरजाः पन्दा थृश्यते थेव सथ्मनः
 16 [व]
     ते ऽधिरुह्य रदान सर्वे परयाता नृपसत्तमाः
     आक्रमन्तॊ थिवं भाभिर धर्मेणावृत्य रॊथसी
 17 [आ]
     अहं मन्ये पूर्वम एकॊ ऽसमि गन्ता; सखा चेन्थ्रः सर्वदा मे महात्मा
     कस्माथ एवं शिबिर औशीनरॊ ऽयम; एकॊ ऽतयगात सर्ववेगेन वाहान
 18 [य]
     अथथाथ थेव यानाय यावथ वित्तम अविन्थत
     उशीनरस्य पुत्रॊ ऽयं तस्माच छरेष्ठॊ हि नः शिबिः
 19 थानं तपः सत्यम अदापि धर्मॊ हरीः; शरीः कषमा सौम्य तदा तितिक्षा
     राजन्न एतान्य अप्रतिमस्य राज्ञः; शिबेः सदितान्य अनृशंसस्य बुथ्ध्या
     एवंवृत्तॊ हरीनिषेधश च यस्मात; तस्माच छिबिर अत्यगाथ वै रदेन
 20 [व]
     अदाष्टकः पुनर एवान्वपृच्छन; मातामहं कौतुकाथ इन्थ्रकल्पम
     पृच्छामि तवां नृपते बरूहि सत्यं; कुतश च कस्यासि सुतश च कस्य
     कृतं तवया यथ धि न तस्य कर्ता; लॊके तवथन्यः कषत्रियॊ बराह्मणॊ वा
 21 [य]
     ययातिर अस्मि नहुषस्य पुत्रः; पूरॊः पिता सार्वभौमस तव इहासम
     गुह्यम अर्दं मामकेभ्यॊ बरवीमि; मातामहॊ ऽहं भवतां परकाशः
 22 सर्वाम इमां पृदिवीं निर्जिगाय; परस्दे बथ्ध्वा हय अथथं बराह्मणेभ्यः
     मेध्यान अश्वान एकशफान सुरूपांस; तथा थेवाः पुण्यभाजॊ भवन्ति
 23 अथाम अहं पृदिवीं बराह्मणेभ्यः; पूर्णाम इमाम अखिलां वाहनस्य
     गॊभिः सुवर्णेन धनैश च मुख्यैस; तत्रासन गाः शतम अर्बुथानि
 24 सत्येन मे थयौश च वसुंधरा च; तदैवाग्निर जवलते मानुषेषु
     न मे पृदा वयाहृतम एव वाक्यं; सत्यं हि सन्तः परतिपूजयन्ति
     सर्वे च थेवा मुनयश च लॊकाः; सत्येन पूज्या इति मे मनॊगतम
 25 यॊ नः सवर्गजितः सर्वान यदावृत्तं निवेथयेत
     अनसूयुर थविजाग्रेभ्यः स लभेन नः सलॊकताम
 26 [व]
     एवं राजा स महात्मा हय अतीव; सवैर थौहित्रैस तारितॊ ऽमित्रसाहः
     तयक्त्वा महीं परमॊथारकर्मा; सवर्गं गतः कर्मभिर वयाप्य पृद्वीम
  1 [vas]
      pṛcchāmi tvāṃ vasu manā rauśadaśvir; yady asti loko divi mahyaṃ narendra
      yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye
  2 [y]
      yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca
      lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti
  3 [vas]
      tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu
      krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
  4 [y]
      na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ
      kuryāṃ na caivākṛta pūrvam anyair; vivitsamānaḥ kim u tatra sādhu
  5 [vas]
      tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
      ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu
  6 [ṣibi]
      pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta
      yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
  7 [y]
      na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra
      tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ
  8 [ṣ]
      tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
      na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
  9 [y]
      yathā tvam indra pratimaprabhāvas; te cāpy anantā naradeva lokāḥ
      tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam
  10 [ā]
     na ced ekaikaśo rājaṁl lokān naḥ pratinandasi
     sarve pradāya bhavate gantāro narakaṃ vayam
 11 [y]
     yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ
     ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā
 12 [ā]
     kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ
     uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
 13 [y]
     yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ
     uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
 14 [ā]
     ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
     vayam apy anuyāsyāmo yadā kālo bhaviṣyati
 15 [y]
     sarvair idānīṃ gantavyaṃ sahasvargajito vayam
     eṣa no virajāḥ panthā dṛśyate deva sadmanaḥ
 16 [v]
     te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ
     ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī
 17 [ā]
     ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā
     kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān
 18 [y]
     adadād deva yānāya yāvad vittam avindata
     uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ
 19 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ; śrīḥ kṣamā saumya tathā titikṣā
     rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā
     evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena
 20 [v]
     athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam
     pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya
     kṛtaṃ tvayā yad dhi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo vā
 21 [y]
     yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam
     guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ
 22 sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ
     medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti
 23 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya
     gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni
 24 satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu
     na me pṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
     sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam
 25 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet
     anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām
 26 [v]
     evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ
     tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm


Next: Chapter 89