Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 60

  1 [वै]
      धिग अस्तु कषत्तारम इति बरुवाणॊ; थर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः
      अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये
  2 तवं परातिकामिन थरौपथीम आनयस्व; न ते भयं विथ्यते पाण्डवेभ्यः
      कषत्ता हय अयं विवथत्य एव भीरुर; न चास्माकं वृथ्धिकामः सथैव
  3 एवम उक्तः परातिकामी ससूतः; परायाच छीघ्रं राजवचॊ निशम्य
      परविश्य च शवेव स सिंहगॊष्ठं; समासथन महिषीं पाण्डवानाम
  4 [पर]
      युधिष्ठिरे थयूतमथेन मत्ते; थुर्यॊधनॊ थरौपथि तवाम अजैषीत
      सा परपथ्य तवं धृतराष्ट्रस्य वेश्म; नयामि तवां कर्मणे याज्ञसेनि
  5 [थ]
      कदं तव एवं वथसि परातिकामिन; कॊ वै थीव्येथ भार्ययया राजपुत्रः
      मूढॊ राजा थयूतमथेन मत्त; आहॊ नान्यत कैतवम अस्य किं चित
  6 [प]
      यथा नाभूत कैतवम अन्यथ अस्य; तथाथेवीत पाण्डवॊ ऽजातशत्रुः
      नयस्ताः पूर्वं भरातरस तेन राज्ञा; सवयं चात्मा तवम अदॊ राजपुत्रि
  7 [थ]
      गच्छ तवं कितवं गत्वा सभायां पृच्छ सूतज
      किं नु पूर्वं पराजैषीर आत्मानं मां नु भारत
      एतज जञात्वा तवम आगच्छ ततॊ मां नयसूतज
  8 [व]
      सभां गत्वा स चॊवाच थरौपथ्यास तथ वचस तथा
      कस्येशॊ नः पराजैषीर इति तवाम आह थरौपथी
      किं नु पूर्वं पराजैषीर आत्मानम अद वापि माम
  9 युधिष्ठिरस तु निश्चेष्टॊ गतसत्त्व इवाभवत
      न तं सूतं परत्युवाच वचनं साध्व असाधु वा
  10 [थुर]
     इहैत्य कृष्णा पाञ्चाली परश्नम एतं परभाषताम
     इहैव सर्वे शृण्वन्तु तस्या अस्य च यथ वचः
 11 [व]
     स गत्वा राजभवनं थुर्यॊधन वशानुगः
     उवाच थरौपथीं सूतः परातिकामी वयदन्न इव
 12 सभ्यास तव अमी राजपुत्र्य आह्वयन्ति; मन्ये पराप्तः संक्षयः कौरवाणाम
     न वै समृथ्धिं पालयते लघीयान; यत तवं सभाम एष्यसि राजपुत्रि
 13 [थरौ]
     एवं नूनं वयथधात संविधाता; सपर्शाव उभौ सपृशतॊ वीर बालौ
     धर्मं तव एकं परमं पराह लॊके; स नः शमं धास्यति गॊप्यमानः
 14 [वै]
     युधिष्ठिरस तु तच छरुत्वा थुर्यॊधन चिकीर्षितम
     थरौपथ्या संमतं थूतं पराहिणॊथ भरतर्षभ
 15 एकवस्त्रा अधॊ नीवी रॊथमाना रजस्वला
     सभाम आगम्य पाञ्चाली शवशुरस्याग्रतॊ ऽभवत
 16 ततस तेषां मुखम आलॊक्य राजा; थुर्यॊधनः सूतम उवाच हृष्टः
     इहैवैताम आनय परातिकामिन; परत्यक्षम अस्याः कुरवॊ बरुवन्तु
 17 ततः सूतस तस्य वशानुगामी; भीतश च कॊपाथ थरुपथात्मजायाः
     विहाय मानं पुनर एव सभ्यान; उवाच कृष्णां किम अहं बरवीमि
 18 [थुर]
     थुःशासनैष मम सूतपुत्रॊ; वृकॊथराथ उथ्विजते ऽलपचेताः
     सवयं परगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य अवशाः सपत्नाः
 19 ततः समुत्दाय स राजपुत्रः; शरुत्वा भरातुः कॊपविरक्त थृष्टिः
     परविश्य तथ वेश्म महारदानाम; इत्य अब्रवीथ थरौपथीं राजपुत्रीम
 20 एह्य एहि पाञ्चालि जितासि कृष्णे; थुर्यॊधनं पश्य विमुक्तलज्जा
     कुरून भजस्वायत पथ्मनेत्रे; धर्मेण लब्धासि सभां परैहि
 21 ततः समुत्दाय सुथुर्मनाः सा; विवर्णम आमृज्य मुखं करेण
     आर्ता परथुथ्राव यतः सत्रियस ता; वृथ्धस्य राज्ञः कुरुपुंगवस्य
 22 ततॊ जवेनाभिससार रॊषाथ; थुःशासनस ताम अभिगर्जमानः
     थीर्घेषु नीलेष्व अद चॊर्मि मत्सु; जग्राह केशेषु नरेन्थ्रपत्नीम
 23 ये राजसूयावभृदे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः
     ते पाण्डवानां परिभूय वीर्यं; बलात परमृष्टा धृतराष्ट्र जेन
 24 स तां परामृश्य सभा समीपम; आनीय कृष्णाम अतिकृष्ण केशीम
     थुःशासनॊ नादवतीम अनादवच; चकर्ष वायुः कथलीम इवार्ताम
 25 सा कृष्यमाणा नमिताङ्गयस्तिः; शनैर उवाचाथ्य रजस्वलास्मि
     एकं च वासॊ मम मन्थबुथ्धे; सभां नेतुं नार्हसि माम अनार्य
 26 ततॊ ऽबरवीत तां परसभं निगृह्य; केशेषु कृष्णेषु तथा स कृष्णाम
     कृष्णं च जिष्णुं च हरिं नरं च; तराणाय विक्रॊश नयामि हि तवाम
 27 रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य अद वा विवस्त्रा
     थयूते जिता चासि कृतासि थासी; थासीषु कामश च यदॊपजॊषम
 28 परकीर्णकेशी पतितार्ध वस्त्रा; थुःशासनेन वयवधूयमाना
     हरीमत्य अमर्षेण च थह्यमाना; शनैर इथं वाक्यम उवाच कृष्णा
 29 इमे सभायाम उपथिष्ट शास्त्राः; करियावन्तः सर्व एवेन्थ्र कल्पाः
     गुरु सदाना गुरवश चैव सर्वे; तेषाम अग्रे नॊत्सहे सदातुम एवम
 30 नृशंसकर्मंस तवम अनार्य वृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः
     न मर्षयेयुस तव राजपुत्राः; सेन्थ्रापि थेवा यथि ते सहायाः
 31 धर्मे सदितॊ धर्मसुतश च राजा; धर्मश च सूक्ष्मॊ निपुणॊपलभ्यः
     वाचापि भर्तुः परमाणु मात्रं; नेच्छसि थॊषं सवगुणान विषृज्य
 32 इथं तव अनार्यं कुरुवीरमध्ये; रजस्वलां यत परिकर्षसे माम
     न चापि कश चित कुरुते ऽतर पूजां; धरुवं तवेथं मतम अन्वपथ्यन
 33 धिग अस्तु नष्टः खलु भारतानां; धर्मस तदा कषत्रविथां च वृत्तम
     यत्राभ्यतीतां कुरु धर्मवेलां; परेक्षन्ति सर्वे कुरवः सभायाम
 34 थरॊणस्य भीष्मस्य च नास्ति सत्त्वं; धरुवं तदैवास्य महात्मनॊ ऽपि
     राज्ञस तदा हीमम अधर्मम उग्रं; न लक्षयन्ते कुरुवृथ्ध मुख्याः
 35 तदा बरुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन कुपितान अपश्यत
     सा पाण्डवान कॊपपरीत थेहान; संथीपयाम आस कटाक्ष पातैः
 36 हृतेन राज्येन तदा धनेन; रत्नैश च मुख्यैर न तदा बभूव
     यदार्तया कॊपसमीरितेन; कृष्णा कटाक्षेण बभूव थुःखम
 37 थुःशासनश चापि समीक्ष्य कृष्णाम; अवेक्षमाणां कृपणान पतींस तान
     आधूय वेगेन विसंज्ञकल्पाम; उवाच थासीति हसन्न इवॊग्रः
 38 कर्णस तु तथ वाक्यम अतीव हृष्टः; संपूजयाम आस हसन सशब्थम
     गान्धारराजः सुबलस्य पुत्रस; तदैव थुःशासनम अभ्यनन्थत
 39 सभ्यास तु ये तत्र बभूवुर अन्ये; ताभ्याम ऋते धार्तराष्ट्रेण चैव
     तेषाम अभूथ थुःखम अतीव कृष्णां; थृष्ट्वा सभायां परिकृष्यमाणाम
 40 [भीस्म]
     न धर्मसौक्ष्म्यात सुभगे विवक्तुं; शक्नॊमि ते परश्नम इमं यदावत
     अस्वॊ हय अशक्तः पणितुं परस्वं; सत्रियश च भर्तुर वशतां समीक्ष्य
 41 तयजेत सर्वां पृदिवीं समृथ्धां; युधिष्ठिरः सत्यम अदॊ न जह्यात
     उक्तं जितॊ ऽसमीति च पाण्डवेन; तस्मान न शक्नॊमि विवेक्तुम एतत
 42 थयूते ऽथवितीयः शकुनिर नरेषु; कुन्तीसुतस तेन निसृष्टकामः
     न मन्यते तां निकृतिं महात्मा; तस्मान न ते परश्नम इमं बरवीमि
 43 [थ]
     आहूय राजा कुशलैः सभायां; थुष्टात्मभिर नैकृतिकैर अनार्यैः
     थयूतप्रियैर नातिकृत परयत्नः; कस्माथ अयं नाम निसृष्टकामः
 44 स शुथ्धभावॊ निकृतिप्रवृत्तिम; अबुध्यमानः कुरुपाण्डवाग्र्यः
     संभूय सर्वैश च जितॊ ऽपि यस्मात; पश्चाच च यत कैतवम अभ्युपेतः
 45 तिष्ठन्ति चेमे कुरवः सभायाम; ईशाः सुतानां च तदा सनुषाणाम
     समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे परश्नम इमं यदावत
 46 [व]
     तदा बरुवन्तीं करुणं रुथन्तीम; अवेक्षमाणाम असकृत पतींस तान
     थुःशासनः परुषाण्य अप्रियाणि; वाक्यान्य उवाचामधुराणि चैव
 47 तां कृष्यमाणां च रजस्वलां च; सरस्तॊत्तरीयाम अतथर्हमाणाम
     वृकॊथरः परेक्ष्य युधिष्ठिरं च; चकार कॊपं परमार्तरूपः
  1 [vai]
      dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ
      avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye
  2 tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ
      kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva
  3 evam uktaḥ prātikāmī sasūtaḥ; prāyāc chīghraṃ rājavaco niśamya
      praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām
  4 [pra]
      yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt
      sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni
  5 [d]
      kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayayā rājaputraḥ
      mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit
  6 [p]
      yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ
      nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri
  7 [d]
      gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja
      kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata
      etaj jñātvā tvam āgaccha tato māṃ nayasūtaja
  8 [v]
      sabhāṃ gatvā sa covāca draupadyās tad vacas tadā
      kasyeśo naḥ parājaiṣīr iti tvām āha draupadī
      kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām
  9 yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat
      na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā
  10 [dur]
     ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām
     ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ
 11 [v]
     sa gatvā rājabhavanaṃ duryodhana vaśānugaḥ
     uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva
 12 sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām
     na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri
 13 [drau]
     evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato vīra bālau
     dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamānaḥ
 14 [vai]
     yudhiṣṭhiras tu tac chrutvā duryodhana cikīrṣitam
     draupadyā saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha
 15 ekavastrā adho nīvī rodamānā rajasvalā
     sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat
 16 tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ
     ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu
 17 tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ
     vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi
 18 [dur]
     duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ
     svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ
 19 tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopavirakta dṛṣṭiḥ
     praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm
 20 ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā
     kurūn bhajasvāyata padmanetre; dharmeṇa labdhāsi sabhāṃ paraihi
 21 tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa
     ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya
 22 tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ
     dīrgheṣu nīleṣv atha cormi matsu; jagrāha keśeṣu narendrapatnīm
 23 ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ
     te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭra jena
 24 sa tāṃ parāmṛśya sabhā samīpam; ānīya kṛṣṇām atikṛṣṇa keśīm
     duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām
 25 sā kṛṣyamāṇā namitāṅgayastiḥ; śanair uvācādya rajasvalāsmi
     ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya
 26 tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām
     kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām
 27 rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā
     dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam
 28 prakīrṇakeśī patitārdha vastrā; duḥśāsanena vyavadhūyamānā
     hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā
 29 ime sabhāyām upadiṣṭa śāstrāḥ; kriyāvantaḥ sarva evendra kalpāḥ
     guru sthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam
 30 nṛśaṃsakarmaṃs tvam anārya vṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ
     na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ
 31 dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ
     vācāpi bhartuḥ paramāṇu mātraṃ; necchasi doṣaṃ svaguṇān viṣṛjya
 32 idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām
     na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan
 33 dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam
     yatrābhyatītāṃ kuru dharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām
 34 droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi
     rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddha mukhyāḥ
 35 tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat
     sā pāṇḍavān kopaparīta dehān; saṃdīpayām āsa kaṭākṣa pātaiḥ
 36 hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva
     yathārtayā kopasamīritena; kṛṣṇā kaṭākṣeṇa babhūva duḥkham
 37 duḥśāsanaś cāpi samīkṣya kṛṣṇām; avekṣamāṇāṃ kṛpaṇān patīṃs tān
     ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ
 38 karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam
     gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat
 39 sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva
     teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām
 40 [bhīsma]
     na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat
     asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya
 41 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt
     uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat
 42 dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ
     na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi
 43 [d]
     āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ
     dyūtapriyair nātikṛta prayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāmaḥ
 44 sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ
     saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ
 45 tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām
     samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat
 46 [v]
     tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān
     duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva
 47 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām
     vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ


Next: Chapter 61