Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 118

  1 [व]
      गच्छन स तीर्दानि महानुभावः; पुण्यानि रम्याणि थथर्श राजा
      सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिथ भारत सागरस्य
  2 स वृत्तवांस तेषु कृताभिषेकः; सहानुजः पार्दिव पुत्रपौत्रः
      समुथ्रगां पुण्यतमां परशस्तां; जगाम पारिक्षित पाण्डुपुत्रः
  3 तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम आस पितॄन सुरांश च
      थविजातिमुख्येषु धनं विसृज्य; गॊथावरिं सागरगाम अगच्छत
  4 ततॊ वि पाप्मा थरविडेषु राजन; अमुथ्रम आसाथ्य च लॊकपुण्यम
      अगस्त्यतीर्दं च पवित्रपुण्यं; नारी तीर्दान्य अद वीरॊ थथर्श
  5 तत्रार्जुनस्याग्र्य धनुर्धरस्य; निशम्य तत कर्म परैर असह्यम
      संपूज्यमानः परमर्षिसंघैः; परां मुथं पाण्डुसुतः स लेभे
  6 स तेषु तीर्देष्व अभिषिक्त गात्रः; कृष्णा सहायः सहितॊ ऽनुजैश च
      संपूजयन विक्रमम अर्जुनस्य; रेमे महीपाल पतिः पृदिव्याम
  7 ततः सहस्राणि गवां परथाय; तीर्देषु तेष्व अम्बुधरॊत्तमस्य
      हृष्टः सह भरातृभिर अर्जुनस्य; संकीर्तयाम आस गवां परथानम
  8 स तानि तीर्दानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन
      करमेण गच्छन परिपूर्णकामः; शूर्पारकं पुण्यतमं थथर्श
  9 तत्रॊथधेः कं चिथ अतीत्य थेशं; खयातं पृदिव्यां वनम आससाथ
      तप्तं सुरैर यत्र तपः पुरस्ताथ; इष्टं तदा पुण्यतमैर नरेन्थ्रैः
  10 स तत्र ताम अग्र्यधनुर्धरस्य; वेथीं थथर्शायतपीनबाहुः
     ऋचीक पुत्रस्य तपॊ वि संघैः; समावृतां पुण्यकृथ अर्चनीयाम
 11 ततॊ वसूनां वसु धाधिपः स; मरुथ्गणानां च तदाश्विनॊश च
     वैवस्वताथित्य धनेश्वराणाम; इन्थ्रस्य विष्णॊर सवितुर विभॊर च
 12 भगस्य चन्थ्रस्य थिवाकरस्य; पतेर अपां साध्य गणस्य चैव
     धातुः पितॄणां च तदा महात्मा; रुथ्रस्य राजन सगणस्य चैव
 13 सरॊ वत्याः सिथ्धगणस्य चैव; पूष्णश च ये चाप्य अमरास तदान्ये
     पुण्यानि चाप्य आयतनानि तेषां; थथर्श राजा सुमनॊहराणि
 14 तेषूपवासान विविधान उपॊष्य; थत्त्वा च रत्नानि महाधनानि
     तीर्देषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम आजगाम
 15 स तेन तीर्देन तु सागरस्य; पुनः परयातः सह सॊथरीयैः
     थविजैः पृदिव्यां परदितं महथ्भिस; तीर्दं परभासं सम उपाजगाम
 16 तत्राभिषिक्तः पृदु लॊहिताक्षः; सहानुजैर थेवगणान पितॄंश च
     संतर्पयाम आस तदैव कृष्णा; ते चापि विप्राः सह लॊमशेन
 17 स थवाथशाहं जलवायुभक्षः; कुर्वन कषपाहःसु तथाभिषेकम
     समन्ततॊ ऽगनीन उपथीपयित्वा; तेपे तपॊ धर्मभृतां वरिष्ठः
 18 तम उग्रम आस्दाय तपश चरन्तं; शुश्राव रामश च जनार्थनश च
     तौ सर्ववृष्णिप्रवरौ स सैन्यौ; युधिष्ठिरं जग्मतुर आजमीढम
 19 ते वृष्णयः पाण्डुसुतान समीक्ष्य; भूमौ शयानान मलथिग्ध गात्रान
     अनर्हतीं थरौपथीं चापि थृष्ट्वा; सुथुःखिताश चुक्रुशुर आर्तनाथम
 20 ततः स रामं च जनार्थनं च; कार्ष्णिं च साम्बं च शिनेश च पौत्रम
     अन्यांश च वृष्णीन उपगम्य पूजां; चक्रे यदा धर्मम अथीनसत्त्वः
 21 ते चापि सर्वान परतिपूज्य पार्दांस; तैः सत्कृताः पाण्डुसुतैस तदैव
     युधिष्ठिरं संपरिवार्य राजन्न; उपाविशन थेवगणा यदेन्थ्रम
 22 तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः
     अस्त्रार्दम इन्थ्रस्य गतं च पार्दं; कृष्णे शशंसामर राजपुत्रम
 23 शरुत्वा तु ते तस्य वचः परतीतास; तांश चापि थृष्ट्वा सुकृशान अतीव
     नेत्रॊथ्भवं संमुमुचुर थशार्हा; थुःखार्ति जं वारि महानुभावाः
  1 [v]
      gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā
      sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya
  2 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthiva putrapautraḥ
      samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputraḥ
  3 tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca
      dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat
  4 tato vi pāpmā draviḍeṣu rājan; amudram āsādya ca lokapuṇyam
      agastyatīrthaṃ ca pavitrapuṇyaṃ; nārī tīrthāny atha vīro dadarśa
  5 tatrārjunasyāgrya dhanurdharasya; niśamya tat karma parair asahyam
      saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe
  6 sa teṣu tīrtheṣv abhiṣikta gātraḥ; kṛṣṇā sahāyaḥ sahito 'nujaiś ca
      saṃpūjayan vikramam arjunasya; reme mahīpāla patiḥ pṛthivyām
  7 tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya
      hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam
  8 sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan
      krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa
  9 tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda
      taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ
  10 sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhuḥ
     ṛcīka putrasya tapo vi saṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām
 11 tato vasūnāṃ vasu dhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca
     vaivasvatāditya dhaneśvarāṇām; indrasya viṣṇor savitur vibhor ca
 12 bhagasya candrasya divākarasya; pater apāṃ sādhya gaṇasya caiva
     dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva
 13 saro vatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye
     puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi
 14 teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni
     tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma
 15 sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ
     dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ sam upājagāma
 16 tatrābhiṣiktaḥ pṛthu lohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca
     saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena
 17 sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam
     samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ
 18 tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca
     tau sarvavṛṣṇipravarau sa sainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham
 19 te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdha gātrān
     anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam
 20 tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram
     anyāṃś ca vṛṣṇīn upagamya pūjāṃ; cakre yathā dharmam adīnasattvaḥ
 21 te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva
     yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram
 22 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ
     astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmara rājaputram
 23 śrutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva
     netrodbhavaṃ saṃmumucur daśārhā; duḥkhārti jaṃ vāri mahānubhāvāḥ


Next: Chapter 119