Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 119

  1 [ज]
      परभास तीर्दं संप्राप्य वृष्णयः पाण्डवास तदा
      किम अकुर्वन कदाश चैषां कास तत्रासंस तपॊधन
  2 ते हि सर्वे महात्मानः सर्वशास्त्रविशारथाः
      वृष्णयः पाण्डवाश चैव सुहृथश च परस्परम
  3 [व]
      परभास तीर्दं संप्राप्य पुण्यं तीर्दं महॊथधेः
      वृष्णयः पाण्डवान वीरान परिवार्यॊपतस्दिर
  4 ततॊ गॊक्षीरकुन्थेन्थु मृणालरजतप्रभः
      वनमाली हली रामॊ बभाषे पुष्करेक्षणम
  5 न कृष्ण धर्मश चरितॊ भवाय; जन्तॊर अधर्मश च पराभवाय
      युधिष्ठिरॊ यत्र जटी महात्मा; वनाश्रयः कलिश्यति चीरवासः
  6 थुर्यॊधनश चापि महीं परशास्ति; न चास्य भूमिर विवरं थथाति
      धर्माथ अधर्मश चरितॊ गरीयान; इतीव मन्येत नरॊ ऽलपबुथ्धिः
  7 थुर्यॊधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये
      किं नव अथ्य कर्तव्यम इति परजाभिः; शङ्का मिदः संजनिता नराणाम
  8 अयं हि धर्मप्रभवॊ नरेन्थ्रॊ; धर्मे रतः सत्यधृतिः परथाता
      चलेथ धि राज्याच च सुखाच च पार्दॊ; धर्माथ अपैतश च कदं विवर्धेत
  9 कदं नु भीष्मश च कृपश च विप्रॊ; थरॊणश च राजा च कुलस्य वृथ्धः
      परव्राज्य पार्दान सुखम आप्नुवन्ति; धिक पापबुथ्धीन भरत परधानान
  10 किंनाम वक्ष्यत्य अवनि परधानः; पितॄन समागम्य परत्र पापः
     पुत्रेषु सम्यक चरितं मयेति; पुत्रान अपापान अवरॊप्य राज्यात
 11 नासौ धिया संप्रतिपश्यति सम; किंनाम कृत्वाहम अचक्षुर एवम
     जातः पृदिव्याम इति पार्दिवेषु; परव्राज्य कौन्तेयम अदापि राज्यात
 12 नूनं समृथ्धान पितृलॊकभूमौ; चामीकराभान कषितिजान परफुल्लान
     विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति सम
 13 वयूढॊत्तरांसान पृदु लॊहिताक्षान; नेमान सम पृच्छन स शृणॊति नूनम
     परस्दापयथ यत स वनं हय अशङ्कॊ; युधिष्ठिरं सानुजम आत्तशस्त्रम
 14 यॊ ऽयं परेषां पृतनां समृथ्धां; निर आयुधॊ थीर्घभुजॊ निहन्यात
     शरुत्वैव शब्थं हि वृकॊथरस्य; मुञ्चन्ति सैन्यानि शकृत स मूत्रम
 15 स कषुत्पिपासाध्व कृशस तरॊ वी; समेत्य नानायुध बाणपाणिः
     वने समरन वासम इमं सुघॊरं; शेषं न कुर्याथ इति निश्चितं मे
 16 न हय अस्य वीर्येण बलेन कश चित; समः पृदिव्यां भविता नरेषु
     शीतॊष्णवातातप कर्शिताङ्गॊ; न शेषम आजाव असुहृत्सु कुर्यात
 17 पराच्यां नृपान एकरदेन जित्वा; वृकॊथरः सानुचरान रणेषु
     सवस्त्यागमथ यॊ ऽति रदस तरॊ वी; सॊ ऽयं वने कलिश्यति चीरवासः
 18 यॊ थन्तकूरे वयजयन नृथेवान; समागतान थाक्षिणात्यान मही पान
     तं पश्यतेमं सहथेवम अथ्य; तपॊ विनं तापस वेषरूपम
 19 यः पार्दिवान एकरदेन वीरॊ; थिशं परतीचीं परति युथ्धशौण्डः
     सॊ ऽयं वने मूलफलेन जीवञ; जटी चरत्य अथ्य मलाचिताङ्गः
 20 सत्रे समृथ्धे ऽति रदस्य राज्ञॊ; वेथी तलाथ उत्पतिता सुता या
     सेयं वनेवासम इमं सुथुःखं; कदं सहत्य अथ्य सती सुखार्हा
 21 तरिवर्गमुख्यस्य समीरणस्य; थेवेश्वरस्याप्य अद वाश्विनॊश च
     एषां सुराणां तनयाः कदं नु; वनेचरन्त्य अल्पसुखाः सुखार्हाः
 22 जिते हि धर्मस्य सुते सभार्ये; स भरातृके सानुचरे निरस्ते
     थुर्यॊधने चापि विवर्धमाने; कदं न सीथत्य अवनिः स शैला
  1 [j]
      prabhāsa tīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā
      kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana
  2 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ
      vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam
  3 [v]
      prabhāsa tīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ
      vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthira
  4 tato gokṣīrakundendu mṛṇālarajataprabhaḥ
      vanamālī halī rāmo babhāṣe puṣkarekṣaṇam
  5 na kṛṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya
      yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsaḥ
  6 duryodhanaś cāpi mahīṃ praśāsti; na cāsya bhūmir vivaraṃ dadāti
      dharmād adharmaś carito garīyān; itīva manyeta naro 'lpabuddhiḥ
  7 duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye
      kiṃ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṃjanitā narāṇām
  8 ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā
      caled dhi rājyāc ca sukhāc ca pārtho; dharmād apaitaś ca kathaṃ vivardhet
  9 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro; droṇaś ca rājā ca kulasya vṛddhaḥ
      pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharata pradhānān
  10 kiṃnāma vakṣyaty avani pradhānaḥ; pitṝn samāgamya paratra pāpaḥ
     putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt
 11 nāsau dhiyā saṃpratipaśyati sma; kiṃnāma kṛtvāham acakṣur evam
     jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt
 12 nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān
     vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛśaṃsaṃ bata paśyati sma
 13 vyūḍhottarāṃsān pṛthu lohitākṣān; nemān sma pṛcchan sa śṛṇoti nūnam
     prasthāpayad yat sa vanaṃ hy aśaṅko; yudhiṣṭhiraṃ sānujam āttaśastram
 14 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nir āyudho dīrghabhujo nihanyāt
     śrutvaiva śabdaṃ hi vṛkodarasya; muñcanti sainyāni śakṛt sa mūtram
 15 sa kṣutpipāsādhva kṛśas taro vī; sametya nānāyudha bāṇapāṇiḥ
     vane smaran vāsam imaṃ sughoraṃ; śeṣaṃ na kuryād iti niścitaṃ me
 16 na hy asya vīryeṇa balena kaś cit; samaḥ pṛthivyāṃ bhavitā nareṣu
     śītoṣṇavātātapa karśitāṅgo; na śeṣam ājāv asuhṛtsu kuryāt
 17 prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu
     svastyāgamad yo 'ti rathas taro vī; so 'yaṃ vane kliśyati cīravāsaḥ
 18 yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahī pān
     taṃ paśyatemaṃ sahadevam adya; tapo vinaṃ tāpasa veṣarūpam
 19 yaḥ pārthivān ekarathena vīro; diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ
     so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ
 20 satre samṛddhe 'ti rathasya rājño; vedī talād utpatitā sutā yā
     seyaṃ vanevāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā
 21 trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca
     eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vanecaranty alpasukhāḥ sukhārhāḥ
 22 jite hi dharmasya sute sabhārye; sa bhrātṛke sānucare niraste
     duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ sa śailā


Next: Chapter 120