Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 254

  1 [वै]
      ततॊ घॊरतरः शब्थॊ वने समभवत तथा
      भीमसेनार्जुनौ थृष्ट्वा कषत्रियाणाम अमर्षिणाम
  2 तेषां धवजाग्राण्य अभिवीक्ष्य राजा; सवयं थुरात्मा कुरुपुंगवानाम
      जरथ्रदॊ याज्ञसेनीम उवाच; रदे सदितां भानुमतीं हतौजाः
  3 आयान्तीमे पञ्च रदा महान्तॊ; मन्ये च कृष्णे पतयस तवैते
      सा जानती खयापय नः सुकेशि; परं परं पाण्डवानां रदस्दम
  4 [थरौ]
      किं ते जञातैर मूढ महाधनुर्धरैर; अनायुष्यं कर्मकृत्वातिघॊरम
      एते वीराः पतयॊ मे समेता; न वः शेषः कश चिथ इहास्ति युथ्धे
  5 आख्यातव्यं तव एव सर्वं मुमूर्षॊर; मया तुभ्यं पृष्टया धर्म एषः
      न मे वयदा विथ्यते तवथ्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम
  6 यस्य धवजाग्रे नथतॊ मृथङ्गौ; नन्थॊपनन्थौ मधुरौ युक्तरूपौ
      एतं सवधर्मार्दविनिश्चयज्ञं; सथा जनाः कृत्यवन्तॊ ऽनुयान्ति
  7 य एष जाम्बूनथशुथ्ध गौरः; परचण्ड घॊणस तनुर आयताक्षः
      एतं कुरुश्रेष्ठतमं वथन्ति; युधिष्ठिरं धर्मसुतं पतिं मे
  8 अप्य एष शत्रॊः शरणागतस्य; थथ्यात पराणान धर्मचारी नृवीरः
      परैह्य एनं मूढ जवेन भूतये; तवम आत्मनः पराञ्जलिर नयस्तशास्त्रः
  9 अदाप्य एनं पश्यसि यं रदस्दं; महाभुजं शालम इव परवृथ्धम
      संथष्टौष्ठं भरुकुटी संहतभ्रुवं; वृकॊथरॊ नाम पतिर ममैषः
  10 आजानेया बलिनः साधु थान्ता; महाबलाः शूरम उथावहन्ति
     एतस्य कर्माण्य अतिमानुषाणि; भीमेति शब्थॊ ऽसय गतः पृदिव्याम
 11 नास्यापराथ्धाः शेषम इहाप्नुवन्ति; नाप्य अस्य वैरं विस्मरते कथा चित
     वैरस्यान्तं संविधायॊपयाति; पश्चाच छान्तिं न च गच्छत्य अतीव
 12 मृथुर वथान्यॊ धृतिमान यशस्वी; जितेन्थ्रियॊ वृथ्धसेवी नृवीरः
     भराता च शिष्यश च युधिष्ठिरस्य; धनंजयॊ नाम पतिर ममैषः
 13 यॊ वै न कामान न भयान न लॊभात; तयजेथ धर्मं न नृशंसं च कुर्यात
     स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः परमादी
 14 यः सर्वधर्मार्दविनिश्चयज्ञॊ; भयार्तानां भयहर्ता मनीषी
     यस्यॊत्तमं रूपम आहुः पृदिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे
 15 पराणैर गरीयांसम अनुव्रतं वै; स एष वीरॊ नकुलः पतिर मे
     यः खड्गयॊधी लघुचित्रहस्तॊ; महांश च धीमान सहथेवॊ ऽथवितीयः
 16 यस्याथ्य कर्म थरक्ष्यसे मूढ सत्त्व; शतक्रतॊर वा थैत्य सेनासु संख्ये
     शूरः कृतास्त्रॊ मतिमान मनीषी; परियंकरॊ धर्मसुतस्य राज्ञः
 17 य एष चन्थ्रार्कसमानतेजा; जघन्यजः पाण्डवानां परियश च
     बुथ्ध्या समॊ यस्य नरॊ न विथ्यते; वक्ता तदा सत्सु विनिश्चयज्ञः
 18 सैष शूरॊ नित्यम अमर्षणश; च धीमान पराज्ञः सहथेवः पतिर मे
     तयजेत पराणान परविशेथ धव्यवाहं; न तव एवैष वयाहरेथ धर्मबाह्यम
     सथा मनस्वी कषत्रधर्मे निविष्टः; कुन्त्याः पराणैर इष्टतमॊ नृवीरः
 19 विशीर्यन्तीं नावम इवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे
     सेनां तवेमां हतसर्वयॊधां; विक्षॊभितां थरक्ष्यसि पाण्डुपुत्रैः
 20 इत्य एते वै कदिताः पाण्डुपुत्रा; यांस तवं मॊहाथ अवमन्य परवृत्तः
     यथ्य एतैस तवं मुच्यसे ऽरिष्टथेहः; पुनर्जन्म पराप्स्यसे जीव एव
 21 [वै]
     ततः पार्दाः पञ्च पञ्चेन्थ्र कल्पास; तयक्त्वा तरस्तान पराञ्जलींस तान पथातीन
     रदानीकं शरवर्षान्ध कारं; चक्रुः करुथ्धः सर्वतः संनिगृह्य
  1 [vai]
      tato ghorataraḥ śabdo vane samabhavat tadā
      bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām
  2 teṣāṃ dhvajāgrāṇy abhivīkṣya rājā; svayaṃ durātmā kurupuṃgavānām
      jaradratho yājñasenīm uvāca; rathe sthitāṃ bhānumatīṃ hataujāḥ
  3 āyāntīme pañca rathā mahānto; manye ca kṛṣṇe patayas tavaite
      sā jānatī khyāpaya naḥ sukeśi; paraṃ paraṃ pāṇḍavānāṃ rathastham
  4 [drau]
      kiṃ te jñātair mūḍha mahādhanurdharair; anāyuṣyaṃ karmakṛtvātighoram
      ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddhe
  5 ākhyātavyaṃ tv eva sarvaṃ mumūrṣor; mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ
      na me vyathā vidyate tvadbhayaṃ vā; saṃpaśyantyāḥ sānujaṃ dharmarājam
  6 yasya dhvajāgre nadato mṛdaṅgau; nandopanandau madhurau yuktarūpau
      etaṃ svadharmārthaviniścayajñaṃ; sadā janāḥ kṛtyavanto 'nuyānti
  7 ya eṣa jāmbūnadaśuddha gauraḥ; pracaṇḍa ghoṇas tanur āyatākṣaḥ
      etaṃ kuruśreṣṭhatamaṃ vadanti; yudhiṣṭhiraṃ dharmasutaṃ patiṃ me
  8 apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dharmacārī nṛvīraḥ
      paraihy enaṃ mūḍha javena bhūtaye; tvam ātmanaḥ prāñjalir nyastaśāstraḥ
  9 athāpy enaṃ paśyasi yaṃ rathasthaṃ; mahābhujaṃ śālam iva pravṛddham
      saṃdaṣṭauṣṭhaṃ bhrukuṭī saṃhatabhruvaṃ; vṛkodaro nāma patir mamaiṣaḥ
  10 ājāneyā balinaḥ sādhu dāntā; mahābalāḥ śūram udāvahanti
     etasya karmāṇy atimānuṣāṇi; bhīmeti śabdo 'sya gataḥ pṛthivyām
 11 nāsyāparāddhāḥ śeṣam ihāpnuvanti; nāpy asya vairaṃ vismarate kadā cit
     vairasyāntaṃ saṃvidhāyopayāti; paścāc chāntiṃ na ca gacchaty atīva
 12 mṛdur vadānyo dhṛtimān yaśasvī; jitendriyo vṛddhasevī nṛvīraḥ
     bhrātā ca śiṣyaś ca yudhiṣṭhirasya; dhanaṃjayo nāma patir mamaiṣaḥ
 13 yo vai na kāmān na bhayān na lobhāt; tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt
     sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramāthī
 14 yaḥ sarvadharmārthaviniścayajño; bhayārtānāṃ bhayahartā manīṣī
     yasyottamaṃ rūpam āhuḥ pṛthivyāṃ; yaṃ pāṇḍavāḥ parirakṣanti sarve
 15 prāṇair garīyāṃsam anuvrataṃ vai; sa eṣa vīro nakulaḥ patir me
     yaḥ khaḍgayodhī laghucitrahasto; mahāṃś ca dhīmān sahadevo 'dvitīyaḥ
 16 yasyādya karma drakṣyase mūḍha sattva; śatakrator vā daitya senāsu saṃkhye
     śūraḥ kṛtāstro matimān manīṣī; priyaṃkaro dharmasutasya rājñaḥ
 17 ya eṣa candrārkasamānatejā; jaghanyajaḥ pāṇḍavānāṃ priyaś ca
     buddhyā samo yasya naro na vidyate; vaktā tathā satsu viniścayajñaḥ
 18 saiṣa śūro nityam amarṣaṇaś; ca dhīmān prājñaḥ sahadevaḥ patir me
     tyajet prāṇān praviśed dhavyavāhaṃ; na tv evaiṣa vyāhared dharmabāhyam
     sadā manasvī kṣatradharme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ
 19 viśīryantīṃ nāvam ivārṇavānte; ratnābhipūrṇāṃ makarasya pṛṣṭhe
     senāṃ tavemāṃ hatasarvayodhāṃ; vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ
 20 ity ete vai kathitāḥ pāṇḍuputrā; yāṃs tvaṃ mohād avamanya pravṛttaḥ
     yady etais tvaṃ mucyase 'riṣṭadehaḥ; punarjanma prāpsyase jīva eva
 21 [vai]
     tataḥ pārthāḥ pañca pañcendra kalpās; tyaktvā trastān prāñjalīṃs tān padātīn
     rathānīkaṃ śaravarṣāndha kāraṃ; cakruḥ kruddhaḥ sarvataḥ saṃnigṛhya


Next: Chapter 255