Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 255

  1 [वै]
      संतिष्ठत परहरत तूर्णं विपरिधावत
      इति सम सैधवॊ राजा चॊथयाम आस तान नृपान
  2 ततॊ घॊरतरः शब्थॊ रणे समभवत तथा
      भीमार्जुनयमान थृष्ट्वा सैन्यानां सयुधिष्ठिरान
  3 शिबिसिन्धुत्रिगर्तानां विषाथश चाप्य अजायत
      तान थृष्ट्वा पुरुषव्याघ्रान वयाघ्रान इव बलॊत्कटान
  4 हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गथाम
      परगृह्याभ्यथ्रवथ भीमः सैन्धवं कालचॊथितम
  5 तथन्तरम अदावृत्य कॊटिकाश्यॊ ऽभयहारयत
      महता रदवंशेन परिवार्य वृकॊथरम
  6 शक्तितॊमरनाराचैर वीरबाहुप्रचॊथितैः
      कीर्यमाणॊ ऽपि बहुभिर न सम भीमॊ ऽभयकम्पत
  7 गजं तु सगजारॊहं पथातींश च चतुर्थश
      जघान गथया भीमः सैन्धव धवजिनीमुखे
  8 पार्दः पञ्चशताञ शूरान पार्वतीयान महारदान
      परीप्समानः सौवीरं जघान धवजिनीमुखे
  9 राजा सवयं सुवीराणां परवराणां परहारिणाम
      निमेष मात्रेण शतं जघान समरे तथा
  10 थथृशे नकुलस तत्र रदात परस्कन्थ्य खड्गधृक
     सिरांसि पाथरक्षाणां बीजवत परवपन मुहुः
 11 सहथेवस तु संयाय रदेन जग यॊधिनः
     पातयाम आस नाराचैर थरुमेभ्य इव बर्हिणः
 12 ततस तरिगर्गः सधनुर अवतीर्य महारदात
     गथया चतुरॊ वाहान राज्ञस तस्य तथावधीत
 13 तम अभ्याशगतं राजा पथातिं कुन्तिनन्थनः
     अर्धचन्थ्रेण बाणेन विव्याधॊरसि धर्मराट
 14 स भिन्नहृथयॊ वीरॊ वक्त्राच छॊणितम ऊथ्वमन
     पपाताभिमुखः पार्दं छिन्नमूल इव थरुमः
 15 इन्थ्रसेन थवितीयस तु रदात परस्कन्थ्य धर्मराज
     हताश्वः सहथेवस्य परतिपेथे महारदम
 16 नकुलं तव अभिसंधाय कषेमं करमहामुखौ
     उभाव उभयतस तीक्ष्णैः शरवर्षैर अवर्षताम
 17 तौ शरैर अभिवर्षन्तौ जीमूताव इव वार्षिकौ
     एकैकेन विपाठेन जघ्ने माथ्रवतीसुतः
 18 तरिगर्तराजः सुरदस तस्याद रदधूर गतः
     रदम आक्षेपयाम आस गजेन गजयानवित
 19 नकुलस तव अपभीस तस्माथ रदाच चर्मासि पाणिमान
     उथ्भ्रान्तं सदानम आस्दाय तस्दौ गिरिर इवाचलः
 20 सुरदस तं गजवरं वधाय नकुलस्य तु
     परेषयाम आस सक्रॊधम अभ्युच्छ्रितकरं ततः
 21 नकुलस तस्य नागस्य समीपपरिवर्तिनः
     सविषाणं भुजं मूले खड्गेन निरकृन्तत
 22 स विनथ्य महानाथं जगः कङ्कण भूषणः
     पतन्न अवाक्शिरा भूमौ हस्त्यारॊहान अपॊदयत
 23 स तत कर्म महत कृत्वा शूरॊ माथ्रवतीसुतः
     भीमसेनरदं पराप्य शर्म लेभे महारदः
 24 भीमस तव आपततॊ राज्ञः कॊटिकाश्यस्य संगरे
     सूतस्य नुथतॊ वाहान कषुरेणापाहरच छिरः
 25 न बुबॊध हतं सूतं स राजा बाहुशालिना
     तस्याश्वा वयथ्रवन संख्ये हतसूतास ततस ततः
 26 विमुखं हतसूतं तं भीमः परहरतां वरः
     जघान तलयुक्तेन परासेनाभ्येत्य पाण्डवः
 27 थवाथशानां तु सर्वेषां सौवीराणां धनंजयः
     चकर्त निषितैर भल्लैर धनूंषि च शिरांसि च
 28 शिबीन इक्ष्वाकुमुख्यांश च तरिगर्तान सैधवान अपि
     जघानातिरदः संख्ये बाणगॊचरम आगतान
 29 साथिताः परत्यथृश्यन्त बहवः सव्यसाचिना
     सपताकाश च मातङ्गाः साथ्वजाश च महारदाः
 30 परच्छाथ्य पृदिवीं तस्दुः सर्वम आयॊधनं परति
     शरीराण्य अशिरस्कानि विथेहानि शिरांसि च
 31 शवगृध्रकङ्ककाकॊल भासगॊमायुवायसाः
     अतृप्यंस तत्र वीराणां हतानां मांसशॊणितैः
 32 हतेषु तेषु वीरेषु सिन्धुराजॊ जयथ्रदः
     विमुच्य कृष्णां संत्रस्तः पलायनपरॊ ऽभवत
 33 स तस्मिन संकुले सैन्ये थरौपथीम अवतार्य वै
     पराणप्रेप्सुर उपाधावथ वनं येन नराधमः
 34 थरौपथीं धर्मराजस तु थृष्ट्वा धौम्य पुरस्कृताम
     माथ्रीपुत्रेण वीरेण रदम आरॊपयत तथा
 35 ततस तथ विथ्रुतं सैन्यम अपयाते जयथ्रदे
     आथिश्याथिश्य नाराचैर आजघान वृकॊथरः
 36 सव्यसाची तु तं थृष्ट्वा पलायन्तं जयथ्रदम
     वारयाम आस निघ्नन्तं भीमं सैन्धव सैनिकान
 37 [अर्ज]
     यस्यापचारात पराप्तॊ ऽयम अस्मान कलेशॊ थुरासथः
     तम अस्मिन समरॊथ्थेशे न पश्यामि जयथ्रदम
 38 तम एवान्विष भथ्रं ते किं ते यॊधैर निपातितैः
     अनामिषम इथं कर्म कदं वा मन्यते भवान
 39 [वै]
     इत्य उक्तॊ भीमसेनस तु गुडाकेशेन धीमता
     युधिष्ठिरम अभिप्रेक्ष्य वाग्मी वचनम अब्रवीत
 40 हतप्रवीरा रिपवॊ भूयिष्ठं विथ्रुता थिशः
     गृहीत्वा थरौपथीं राजन निवर्ततु भवान इतः
 41 यमाभ्यां सह राजेन्थ्र धौम्येन च महात्मना
     पराप्याश्रमपथं राजन थरौपथीं परिसान्त्वय
 42 न हि मे मॊक्ष्यते जीवन मूढः सैन्धवकॊ नृपः
     पातालतलसंस्दॊ ऽपि यथि शक्रॊ ऽसय सारदिः
 43 [य]
     न हन्तव्यॊ महाबाहॊ थुरात्मापि स सैन्धवः
     उःशलाम अभिसंस्मृत्य गान्धारीं च यशस्विनीम
 44 [वै]
     तच छरुत्वा थरौपथी भीमम उवाच वयाकुलेन्थ्रिया
     कुपिता हरीमती पराज्ञा पती भीमार्जुनाव उभौ
 45 कर्तव्यं चेत परियं मह्यं वध्यः स पुरुषाधमः
     सैन्धवापसथः पापॊ थुर्मतिः कुलपांसनः
 46 भार्याभिहर्ता निर्वैरॊ यश च राज्यहरॊ रिपुः
     याचमानॊ ऽपि संग्रामे न स जीवितुम अर्हति
 47 इत्य उक्तौ तौ नरव्याघ्रौ ययतुर यत्र सैन्धवः
     राजा निववृते कृष्णाम आथाय सपुरॊहितः
 48 स परविश्याश्रमपथं वयपविथ्धबृसी घटम
     मार्कण्डेयाधिभिर विप्रैर अनुकीर्णं थथर्श ह
 49 थरौपथीम अनुशॊचथ्भिर बराह्मणैस तैः समागतैः
     समियाय मरा पराज्ञः सभार्यॊ भरातृमध्यगः
 50 ते सम तं मुथिता थृष्ट्वा पुनर अभ्यागतं नृपम
     जित्वा तान सिन्धुसौवीरान थरौपथीं चाहृतां पुनः
 51 स तैः परिवृतॊ राजा तत्रैवॊपविवेश ह
     परविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी
 52 भीमार्जुनाव अपि शरुत्वा करॊशमात्रगतं रिपुम
     सवयम अश्वांस तुथन्तौ तौ जवेनैवाभ्यधावताम
 53 इथम अत्यथ्भुतं चात्र चकार पुरुषॊ ऽरजुनः
     करॊशमात्रगतान अश्वान सैन्धवस्य जघान यत
 54 स हि थिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽपय असंभ्रमः
     अकरॊथ थुष्करं कर्म शरैर अस्त्रानुमन्त्रितैः
 55 ततॊ ऽभयधावतां वीराव उभौ भीम धनंजयौ
     हताश्वं सैन्धवं भीतम एकं वयाकुलचेतसम
 56 सैन्धवस तु हतान थृष्ट्वा तदाश्वान सवान सुथुःखितः
     थृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम
     पलायनकृतॊत्साहः पराथ्रवथ येन वै वनम
 57 सैन्धवं तवाभिसंप्रेक्ष्य पराक्रान्तं पलायने
     अनुयाय महाबाहुः फल्गुनॊ वाक्यम अब्रवीत
 58 अनेन वीर्येण कदं सत्रियं परार्दयसे बलात
     राजपुत्र निवर्तस्व न ते युक्तं पलायनम
     कदं चानुचरान हित्वा शत्रुमध्ये पलायसे
 59 इत्य उच्यमानः पार्देन सैधवॊ न नयवर्तत
     तिष्ठ तिष्ठेति तं भीमः सहसाभ्यथ्रवथ बली
     मा वधीर इति पार्दस तं थयावान अभ्यभाषत
  1 [vai]
      saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata
      iti sma saidhavo rājā codayām āsa tān nṛpān
  2 tato ghorataraḥ śabdo raṇe samabhavat tadā
      bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān
  3 śibisindhutrigartānāṃ viṣādaś cāpy ajāyata
      tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān
  4 hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām
      pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam
  5 tadantaram athāvṛtya koṭikāśyo 'bhyahārayat
      mahatā rathavaṃśena parivārya vṛkodaram
  6 śaktitomaranārācair vīrabāhupracoditaiḥ
      kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata
  7 gajaṃ tu sagajārohaṃ padātīṃś ca caturdaśa
      jaghāna gadayā bhīmaḥ saindhava dhvajinīmukhe
  8 pārthaḥ pañcaśatāñ śūrān pārvatīyān mahārathān
      parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe
  9 rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām
      nimeṣa mātreṇa śataṃ jaghāna samare tadā
  10 dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk
     sirāṃsi pādarakṣāṇāṃ bījavat pravapan muhuḥ
 11 sahadevas tu saṃyāya rathena jaga yodhinaḥ
     pātayām āsa nārācair drumebhya iva barhiṇaḥ
 12 tatas trigargaḥ sadhanur avatīrya mahārathāt
     gadayā caturo vāhān rājñas tasya tadāvadhīt
 13 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ
     ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ
 14 sa bhinnahṛdayo vīro vaktrāc choṇitam ūdvaman
     papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ
 15 indrasena dvitīyas tu rathāt praskandya dharmarāj
     hatāśvaḥ sahadevasya pratipede mahāratham
 16 nakulaṃ tv abhisaṃdhāya kṣemaṃ karamahāmukhau
     ubhāv ubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām
 17 tau śarair abhivarṣantau jīmūtāv iva vārṣikau
     ekaikena vipāṭhena jaghne mādravatīsutaḥ
 18 trigartarājaḥ surathas tasyātha rathadhūr gataḥ
     ratham ākṣepayām āsa gajena gajayānavit
 19 nakulas tv apabhīs tasmād rathāc carmāsi pāṇimān
     udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ
 20 surathas taṃ gajavaraṃ vadhāya nakulasya tu
     preṣayām āsa sakrodham abhyucchritakaraṃ tataḥ
 21 nakulas tasya nāgasya samīpaparivartinaḥ
     saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata
 22 sa vinadya mahānādaṃ jagaḥ kaṅkaṇa bhūṣaṇaḥ
     patann avākśirā bhūmau hastyārohān apothayat
 23 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ
     bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ
 24 bhīmas tv āpatato rājñaḥ koṭikāśyasya saṃgare
     sūtasya nudato vāhān kṣureṇāpāharac chiraḥ
 25 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā
     tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ
 26 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ
     jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ
 27 dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ
     cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca
 28 śibīn ikṣvākumukhyāṃś ca trigartān saidhavān api
     jaghānātirathaḥ saṃkhye bāṇagocaram āgatān
 29 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā
     sapatākāś ca mātaṅgāḥ sādvajāś ca mahārathāḥ
 30 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati
     śarīrāṇy aśiraskāni videhāni śirāṃsi ca
 31 śvagṛdhrakaṅkakākola bhāsagomāyuvāyasāḥ
     atṛpyaṃs tatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ
 32 hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ
     vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat
 33 sa tasmin saṃkule sainye draupadīm avatārya vai
     prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ
 34 draupadīṃ dharmarājas tu dṛṣṭvā dhaumya puraskṛtām
     mādrīputreṇa vīreṇa ratham āropayat tadā
 35 tatas tad vidrutaṃ sainyam apayāte jayadrathe
     ādiśyādiśya nārācair ājaghāna vṛkodaraḥ
 36 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham
     vārayām āsa nighnantaṃ bhīmaṃ saindhava sainikān
 37 [arj]
     yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ
     tam asmin samaroddeśe na paśyāmi jayadratham
 38 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ
     anāmiṣam idaṃ karma kathaṃ vā manyate bhavān
 39 [vai]
     ity ukto bhīmasenas tu guḍākeśena dhīmatā
     yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt
 40 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ
     gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ
 41 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā
     prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya
 42 na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ
     pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ
 43 [y]
     na hantavyo mahābāho durātmāpi sa saindhavaḥ
     uḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm
 44 [vai]
     tac chrutvā draupadī bhīmam uvāca vyākulendriyā
     kupitā hrīmatī prājñā patī bhīmārjunāv ubhau
 45 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ
     saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ
 46 bhāryābhihartā nirvairo yaś ca rājyaharo ripuḥ
     yācamāno 'pi saṃgrāme na sa jīvitum arhati
 47 ity uktau tau naravyāghrau yayatur yatra saindhavaḥ
     rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ
 48 sa praviśyāśramapadaṃ vyapaviddhabṛsī ghaṭam
     mārkaṇḍeyādhibhir viprair anukīrṇaṃ dadarśa ha
 49 draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ
     samiyāya marā prājñaḥ sabhāryo bhrātṛmadhyagaḥ
 50 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam
     jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ
 51 sa taiḥ parivṛto rājā tatraivopaviveśa ha
     praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī
 52 bhīmārjunāv api śrutvā krośamātragataṃ ripum
     svayam aśvāṃs tudantau tau javenaivābhyadhāvatām
 53 idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ
     krośamātragatān aśvān saindhavasya jaghāna yat
 54 sa hi divyāstrasaṃpannaḥ kṛcchrakāle 'py asaṃbhramaḥ
     akarod duṣkaraṃ karma śarair astrānumantritaiḥ
 55 tato 'bhyadhāvatāṃ vīrāv ubhau bhīma dhanaṃjayau
     hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam
 56 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ
     dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam
     palāyanakṛtotsāhaḥ prādravad yena vai vanam
 57 saindhavaṃ tvābhisaṃprekṣya parākrāntaṃ palāyane
     anuyāya mahābāhuḥ phalguno vākyam abravīt
 58 anena vīryeṇa kathaṃ striyaṃ prārthayase balāt
     rājaputra nivartasva na te yuktaṃ palāyanam
     kathaṃ cānucarān hitvā śatrumadhye palāyase
 59 ity ucyamānaḥ pārthena saidhavo na nyavartata
     tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī
     mā vadhīr iti pārthas taṃ dayāvān abhyabhāṣata


Next: Chapter 256