Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 60

  1 [वै]
      भीष्मे तु संग्रामशिरॊ विहाय; पलायमाने धेतराष्ट्र पुत्रः
      उच्छ्रित्य केतुं विनथन महात्मा; सवयं विगृह्यार्जुनम आससाथ
  2 स भीमधन्वानम उथग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम
      आ कर्ण पूर्णायतचॊथितेन; भल्लेन विव्याध ललाटमध्ये
  3 स तेन बाणेन समर्पितेन; जाम्बूनथाभेन सुसंशितेन
      रराज राजन महनीय कर्मा; यदैक पर्वा रुचिरैक शृङ्गः
  4 अदास्य बाणेन विथारितस्य; पराथुर्बभूवासृग अजस्रम उष्णम
      सा तस्य जाम्बूनथपुष्पचित्रा; मालेव चित्राभिविराजते सम
  5 स तेन बाणाभिहतस तरस्वी; थुर्यॊधनेनॊथ्धत मन्युवेगः
      शरान उपाथाय विषाग्निकल्पान; विव्याध राजानम अथीनसत्त्वः
  6 थुर्यॊधनश चापि तम उग्रतेजाः; पार्दश च थुर्यॊधनम एकवीरः
      अन्यॊन्यम आजौ पुरुषप्रवीरौ; समं समाजघ्नतुर आजमीढौ
  7 ततः परभिन्नेन महागजेन; महीधराभेन पुनर विकर्णः
      रदैश चतुर्भिर गजपाथरक्षैः; कुन्तीसुतं जिष्णुम अदाभ्यधावत
  8 तम आपतन्तं तवरितं गजेन्थ्रं; धनंजयः कुम्भविभागमध्ये
      आ कर्ण पूर्णेन थृढायसेन; बाणेन विव्याध महाजवेन
  9 पार्देन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खथेशात परविवेश नागम
      विथार्य शैलप्रवर परकाशं; यदाशनिः पर्वतम इन्थ्र सृष्टः
  10 शरप्रतप्तः स तु नागराजः; परवेपिताङ्गॊ वयदितान्तर आत्मा
     संसीथमानॊ निपपात मह्यां; वज्राहतं शृङ्गम इवाचलस्य
 11 निपातिते थन्तिवरे पृदिव्यां; तरासाथ विकर्णः सहसावतीर्य
     तूर्णं पथान्य अष्ट शतानि गत्वा; विविंशतेः सयन्थनम आरुरॊह
 12 निहत्य नागं तु शरेण तेन; वज्रॊपमेनाथ्रिवराम्बुथाभम
     तदाविधेनैव शरेण पार्दॊ; थुर्यॊधनं वक्षसि निर्बिभेथ
 13 ततॊ गजे राजनि चैव भिन्ने; भग्ने विकर्णे च स पाथरक्षे
     गाण्डीवमुक्तैर विशिखैः परणुन्नास; ते युध मुख्याः सहसापजग्मुः
 14 थृष्ट्वैव बाणेन हतं तु नागं; यॊधांश च सर्वान थरवतॊ निशम्य
     रदं समावृत्य कुरुप्रवीरॊ; रणात परथुथ्राव यतॊ न पार्दः
 15 तं भीमरूपं तवरितं थरवन्तं; थुर्यॊधनं शत्रुसहॊ निषङ्गी
     पराक्ष्वेडयथ यॊथ्धुमनाः किरीटी; बाणेन विथ्धं रुधिरं वमन्तम
 16 [अर्ज]
     विहाय कीर्तिं विपुलं यशश च; युथ्धात परावृत्य पलायसे किम
     न ते ऽथय तूर्याणि समाहतानि; यदावथ उथ्यान्ति गतस्य युथ्धे
 17 युधिष्ठिरस्यास्मि निथेशकारी; पार्दस तृतीयॊ युधि च सदिरॊ ऽसमि
     तथर्दम आवृत्य मुखं परयच्छ; नरेन्थ्र वृत्तं समर धार्तराष्ट्र
 18 मॊघं तवेथं भुवि नामधेयं; थुर्यॊधनेतीह कृतं पुरस्तात
     न हीह थुर्यॊधनता तवास्ति; पलायमानस्य रणं विहाय
 19 न ते पुरस्ताथ अद पृष्ठतॊ वा; पश्यामि थुर्यॊधन रक्षितारम
     परैहि युथ्धेन कुरुप्रवीर; पराणान परियान पाण्डवतॊ ऽथय रक्ष
  1 [vai]
      bhīṣme tu saṃgrāmaśiro vihāya; palāyamāne dhetarāṣṭra putraḥ
      ucchritya ketuṃ vinadan mahātmā; svayaṃ vigṛhyārjunam āsasāda
  2 sa bhīmadhanvānam udagravīryaṃ; dhanaṃjayaṃ śatrugaṇe carantam
      ā karṇa pūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye
  3 sa tena bāṇena samarpitena; jāmbūnadābhena susaṃśitena
      rarāja rājan mahanīya karmā; yathaika parvā ruciraika śṛṅgaḥ
  4 athāsya bāṇena vidāritasya; prādurbabhūvāsṛg ajasram uṣṇam
      sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma
  5 sa tena bāṇābhihatas tarasvī; duryodhanenoddhata manyuvegaḥ
      śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattvaḥ
  6 duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ
      anyonyam ājau puruṣapravīrau; samaṃ samājaghnatur ājamīḍhau
  7 tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ
      rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum athābhyadhāvat
  8 tam āpatantaṃ tvaritaṃ gajendraṃ; dhanaṃjayaḥ kumbhavibhāgamadhye
      ā karṇa pūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena
  9 pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam
      vidārya śailapravara prakāśaṃ; yathāśaniḥ parvatam indra sṛṣṭaḥ
  10 śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntar ātmā
     saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śṛṅgam ivācalasya
 11 nipātite dantivare pṛthivyāṃ; trāsād vikarṇaḥ sahasāvatīrya
     tūrṇaṃ padāny aṣṭa śatāni gatvā; viviṃśateḥ syandanam āruroha
 12 nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābham
     tathāvidhenaiva śareṇa pārtho; duryodhanaṃ vakṣasi nirbibheda
 13 tato gaje rājani caiva bhinne; bhagne vikarṇe ca sa pādarakṣe
     gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yudha mukhyāḥ sahasāpajagmuḥ
 14 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodhāṃś ca sarvān dravato niśamya
     rathaṃ samāvṛtya kurupravīro; raṇāt pradudrāva yato na pārthaḥ
 15 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ; duryodhanaṃ śatrusaho niṣaṅgī
     prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṃ rudhiraṃ vamantam
 16 [arj]
     vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddhāt parāvṛtya palāyase kim
     na te 'dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe
 17 yudhiṣṭhirasyāsmi nideśakārī; pārthas tṛtīyo yudhi ca sthiro 'smi
     tadartham āvṛtya mukhaṃ prayaccha; narendra vṛttaṃ smara dhārtarāṣṭra
 18 moghaṃ tavedaṃ bhuvi nāmadheyaṃ; duryodhanetīha kṛtaṃ purastāt
     na hīha duryodhanatā tavāsti; palāyamānasya raṇaṃ vihāya
 19 na te purastād atha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram
     paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa


Next: Chapter 61