Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 61

  1 [वै]
      आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
      निवर्तितस तस्य गिराङ्कुशेन; गजॊ यदामत्त इवाङ्कुशेन
  2 सॊ ऽमृष्यमाणॊ वचसाभिमृष्टॊ; महारदेनाति रदस तरस्वी
      पर्याववर्ताद रदेन वीरॊ; भॊगी यदा पाथतलाभिमृष्टः
  3 तं परेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विथ्ध गात्रः
      थुर्यॊधनं थक्षिणतॊ ऽभयगच्छत; पार्दं नृवीरॊ युधि हेममाली
  4 भीष्मस ततः शांतनवॊ निवृत्य; हिरण्यकक्ष्यांस तवरयंस तुरंगान
      थुर्यॊधनं पश्चिमतॊ ऽभयरक्षत; पार्दान महाबाहुर अधिज्य धन्वा
  5 थरॊणः कृपश चैव विविंशतिश च; थुःशासनश चैव निवृत्य शीघ्रम
      सर्वे पुरस्ताथ विततेषु चापा; थुर्यॊधनार्दं तवरिताभ्युपेयुः
  6 स तान्य अनीकानि निवर्तमानान्य; आलॊक्य पूर्णौघनिभानि पार्दः
      हंसॊ यदा मेघम इवापतन्तं; धनंजयः परत्यपतत तरस्वी
  7 ते सर्वतः संपरिवार्य पार्दम; अस्त्राणि थिव्यानि समाथथानाः
      ववर्षुर अभ्येत्य शरैः समन्तान; मेघा यदा भूधरम अम्बुवेगैः
  8 ततॊ ऽसत्रम अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम
      संमॊहनं शत्रुसहॊ ऽनयथ अस्त्रं; पराथुश्चकारैन्थ्रिर अपारणीयम
  9 ततॊ थिशश चानुथिशॊ विवृत्य; शरैः सुधारैर निशितैः सुपुङ्खैः
      गाण्डीवघॊषेण मनांसि तेषां; महाबलः परव्यदयां चकार
  10 ततः पुनर भीमरवं परगृह्य; थॊर्भ्यां महाशङ्खम उथारघॊषम
     वयनाथयत स परथिशॊ थिशः खं; भुवं च पार्दॊ थविषतां निहन्ता
 11 ते शङ्खनाथेन कुरुप्रवीराः; संमॊहिताः पार्द समीरितेन
     उत्सृज्य चापानि थुरासथानि; सर्वे तथा शान्ति परा बभूवुः
 12 तदा विसंज्ञेषु परेषु पार्दः; समृत्वा तु वाक्यानि तदॊत्तरायाः
     निर्याहि मध्याथ इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः
 13 आचार्य शारथ्वतयॊः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम
     थरौणेश च राज्ञश च तदैव नीले; वस्त्रे समाथत्स्व नरप्रवीर
 14 भीष्मस्य संज्ञां तु तदैव मन्य; जानाति मे ऽसत्रप्रतिघातम एषः
     एतस्य वाहान कुरु सव्यतस तवम; एवं हि यातव्यम अमूढ संज्ञैः
 15 रश्मीन समुत्सृज्य ततॊ महात्मा; रदाथ अवप्लुत्य विराट पुत्रः
     वस्त्राण्य उपाथाय महारदानां; तूर्णं पुनः सवं रदम आरुरॊह
 16 ततॊ ऽनवशासच चतुरः सथश्वान; पुत्रॊ विराटस्य हिरण्यकक्ष्यान
     ते तथ वयतीयुर धवजिनाम अनीकं; शवेता वहन्तॊ ऽरजुनम आजिमध्यात
 17 तदा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर अभ्यहनत तरस्वी
     स चापि भीष्मस्य हयान निहत्य; विव्याध पार्श्वे थशभिः पृषत्कैः
 18 ततॊ ऽरजुनॊ भीष्मम अपास्य युथ्धे; विथ्ध्वास्य यन्तारम अरिष्टधन्वा
     तस्दौ विमुक्तॊ रदवृन्थमध्याथ; राहुं विथार्येव सहस्ररश्मिः
 19 लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्दं समीक्ष्याद महेन्थ्रकल्पम
     रणाथ विमुक्तं सदितम एकम आजौ; स धार्तराष्ट्रस तवरितॊ बभाषे
 20 अयं कदं सविथ भवतां विमुक्तस; तं वै परबध्नीत यदा न मुच्येत
     तम अब्रवीच छांतनवः परहस्य; कव ते गता बुथ्धिर अभूत कव वीर्यम
 21 शान्तिं पराश्वस्य यदा सदितॊ ऽभूर; उत्सृज्य बाणांश च धनुश च चित्रम
     न तव एव बीभत्सुर अलं नृशंसं; कर्तुं न पापे ऽसय मनॊ निविष्टम
 22 तरैलॊक्यहेतॊर न जहेत सवधर्मं; तस्मान न सर्वे निहता रणे ऽसमिन
     कषिप्रं कुरून याहि कुरुप्रवीर; विजित्य गाश च परतियातु पार्दः
 23 थुर्यॊधनस तस्य तु तन निशम्य; पितामहस्यात्म हितं वचॊ ऽद
     अतीतकामॊ युधि सॊ ऽतय अमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम
 24 तथ भीष्म वाक्यं हितम ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम
     निवर्तनायैव मनॊ निथध्युर; थुर्यॊधनं ते परिरक्षमाणाः
 25 तान परस्दितान परीतमनाः स पार्दॊ; धनंजयः परेक्ष्य कुरुप्रवीरान
     आभाषमाणॊ ऽनुययौ मुहूर्तं; संपूजयंस तत्र गुरून महात्मा
 26 पितामहं शांतनवं स वृथ्धं; थरॊणं गुरुं च परतिपूज्य मूर्ध्ना
     थरौणिं कृपं चैव गुरूंश च सर्वाञ; शरैर विचित्रैर अभिवाथ्य चैव
 27 थुर्यॊधनस्यॊत्तम रत्नचित्रं; चिच्छेथ पार्दॊ मुकुटं शरेण
     आमन्त्र्य वीरांश च तदैव मान्यान; गाण्डीवघॊषेण विनाथ्य लॊकान
 28 स थेवथत्तं सहसा विनाथ्य; विथार्य वीरॊ थविषतां मनांसि
     धवजेन सर्वान अभिभूय शत्रून; स हेमजालेन विराजमानः
 29 थृष्ट्वा परयातांस तु कुरून किरीटी; हृष्टॊ ऽबरवीत तत्र स मत्स्यपुत्रम
     आवर्तयाश्वान पशवॊ जितास ते; याताः परे याहि पुरं परहृष्टः
  1 [vai]
      āhūyamānas tu sa tena saṃkhye; mahāmanā dhṛtarāṣṭrasya putraḥ
      nivartitas tasya girāṅkuśena; gajo yathāmatta ivāṅkuśena
  2 so 'mṛṣyamāṇo vacasābhimṛṣṭo; mahārathenāti rathas tarasvī
      paryāvavartātha rathena vīro; bhogī yathā pādatalābhimṛṣṭaḥ
  3 taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabhya ca viddha gātraḥ
      duryodhanaṃ dakṣiṇato 'bhyagacchat; pārthaṃ nṛvīro yudhi hemamālī
  4 bhīṣmas tataḥ śāṃtanavo nivṛtya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān
      duryodhanaṃ paścimato 'bhyarakṣat; pārthān mahābāhur adhijya dhanvā
  5 droṇaḥ kṛpaś caiva viviṃśatiś ca; duḥśāsanaś caiva nivṛtya śīghram
      sarve purastād vitateṣu cāpā; duryodhanārthaṃ tvaritābhyupeyuḥ
  6 sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ
      haṃso yathā megham ivāpatantaṃ; dhanaṃjayaḥ pratyapatat tarasvī
  7 te sarvataḥ saṃparivārya pārtham; astrāṇi divyāni samādadānāḥ
      vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegaiḥ
  8 tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīvadhanvā kurupuṃgavānām
      saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduścakāraindrir apāraṇīyam
  9 tato diśaś cānudiśo vivṛtya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ
      gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyathayāṃ cakāra
  10 tataḥ punar bhīmaravaṃ pragṛhya; dorbhyāṃ mahāśaṅkham udāraghoṣam
     vyanādayat sa pradiśo diśaḥ khaṃ; bhuvaṃ ca pārtho dviṣatāṃ nihantā
 11 te śaṅkhanādena kurupravīrāḥ; saṃmohitāḥ pārtha samīritena
     utsṛjya cāpāni durāsadāni; sarve tadā śānti parā babhūvuḥ
 12 tathā visaṃjñeṣu pareṣu pārthaḥ; smṛtvā tu vākyāni tathottarāyāḥ
     niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ
 13 ācārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram
     drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra
 14 bhīṣmasya saṃjñāṃ tu tathaiva manya; jānāti me 'strapratighātam eṣaḥ
     etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍha saṃjñaiḥ
 15 raśmīn samutsṛjya tato mahātmā; rathād avaplutya virāṭa putraḥ
     vastrāṇy upādāya mahārathānāṃ; tūrṇaṃ punaḥ svaṃ ratham āruroha
 16 tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān
     te tad vyatīyur dhvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadhyāt
 17 tathā tu yāntaṃ puruṣapravīraṃ; bhīṣmaḥ śarair abhyahanat tarasvī
     sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pṛṣatkaiḥ
 18 tato 'rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā
     tasthau vimukto rathavṛndamadhyād; rāhuṃ vidāryeva sahasraraśmiḥ
 19 labdhvā tu saṃjñāṃ ca kurupravīraḥ; pārthaṃ samīkṣyātha mahendrakalpam
     raṇād vimuktaṃ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe
 20 ayaṃ kathaṃ svid bhavatāṃ vimuktas; taṃ vai prabadhnīta yathā na mucyet
     tam abravīc chāṃtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam
 21 śāntiṃ parāśvasya yathā sthito 'bhūr; utsṛjya bāṇāṃś ca dhanuś ca citram
     na tv eva bībhatsur alaṃ nṛśaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam
 22 trailokyahetor na jahet svadharmaṃ; tasmān na sarve nihatā raṇe 'smin
     kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārthaḥ
 23 duryodhanas tasya tu tan niśamya; pitāmahasyātma hitaṃ vaco 'tha
     atītakāmo yudhi so 'ty amarṣī; rājā viniḥśvasya babhūva tūṣṇīm
 24 tad bhīṣma vākyaṃ hitam īkṣya sarve; dhanaṃjayāgniṃ ca vivardhamānam
     nivartanāyaiva mano nidadhyur; duryodhanaṃ te parirakṣamāṇāḥ
 25 tān prasthitān prītamanāḥ sa pārtho; dhanaṃjayaḥ prekṣya kurupravīrān
     ābhāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā
 26 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ; droṇaṃ guruṃ ca pratipūjya mūrdhnā
     drauṇiṃ kṛpaṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abhivādya caiva
 27 duryodhanasyottama ratnacitraṃ; ciccheda pārtho mukuṭaṃ śareṇa
     āmantrya vīrāṃś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān
 28 sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi
     dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamānaḥ
 29 dṛṣṭvā prayātāṃs tu kurūn kirīṭī; hṛṣṭo 'bravīt tatra sa matsyaputram
     āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahṛṣṭaḥ


Next: Chapter 62