Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 81

  1 [स]
      स तुथ्यमानस तु शरैर धनंजयः; पथा हतॊ नाग इव शवसन बली
      बाणेन बाणेन महारदानां; चिच्छेथ चापानि रणे परसह्य
  2 संछिथ्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां कषणेन
      विव्याध बाणैर युगपन महात्मा; निःशेषतां तेष्व अद मन्यमानः
  3 निपेतुर आजौ रुधिरप्रथिग्धास; ते ताडिताः शक्रसुतेन राजन
      विभिन्नगात्राः पतितॊत्तमाङ्गा; गतासवश छिन्नतनुत्र कायाः
  4 महीं गताः पार्द बलाभिभूता; विचित्ररूपा युगपथ विनेशुः
      थृष्ट्वा हतांस तान युधि राजपुत्रांस; तरिगर्तराजः परययौ कषणेन
  5 तेषां रदानाम अद पृष्ठगॊपा; थवात्रिंशथ अन्ये ऽबयपतन्त पार्दम
      तदैव ते संपरिवार्य वार्दं; विकृष्य चापानि महारवाणि
      अवीवृषन बाणमहौघवृष्ट्या; यदा गिरिं तॊयधरा जलौघैः
  6 संपीड्य मानस तु शरौघवृष्ट्या; धनंजयस तान युधि जातरॊषः
      षष्ट्या शरैः संयति तैलधौतैर; जघान तान अप्य अद पृष्ठगॊपान
  7 षष्टिं रदांस तान अवजित्य संख्ये; धनंजयः परीतमना यशस्वी
      अदात्वरथ भीष्म वधाय जिष्णुर; बलानि राज्ञां समरे निहत्य
  8 तरिगर्तराजॊ निहतान समीक्ष्य; महारदांस तान अद बन्धुवर्गान
      रणे पुरस्कृत्य नराधिपांस ताञ; जगाम पार्दं तवरितॊ वधाय
  9 अभिथ्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः
      अभ्युथ्ययुस ते शितशस्त्रहस्ता; रिरक्षिषन्तॊ रदम अर्जुनस्य
  10 पार्दॊ ऽपि तान आपततः समीक्ष्य; तरिगर्तराज्ञा सहितान नृवीरान
     विध्वंसयित्वा समरे धनुष्मान; गाण्डीवमुक्तैर निशितैः पृषत्कैः
     भीष्मं यियासुर युधि संथथर्श; थुर्यॊधनं सैन्धवाथींश च राज्ञः
 11 आवारयिष्णून अभिसंप्रयाय; मुहूर्तम आयॊध्य बलेन वीरः
     उत्सृज्य राजानम अनन्तवीर्यॊ; जयथ्रदाथींश च नृपान महौजाः
     ययौ ततॊ भीमबलॊ मनस्वी; गाङ्गेयम आजौ शरचाप पाणिः
 12 युधिष्ठिरश चॊग्रबलॊ महात्मा; समाययौ तवरितॊ जातकॊपः
     मथ्राधिपं समभित्यज्य संख्ये; सवभागम आप्तं तम अनन्त कीर्तिः
     सार्धं स माथ्री सुत भीमसेनैर; भीष्मं ययौ शांतनवं रणाय
 13 तैः संप्रयुक्तः स महारदाग्र्यैर; गङ्गासुतः समरे चित्रयॊधी
     न विव्यदे शांतनवॊ महात्मा; समागतैः पाण्डुसुतैः समस्तैः
 14 अदैत्य राजा युधि सत्यसंधॊ; जयथ्रदॊ ऽतयुग्र बलॊ मनस्वी
     चिच्छेथ चापानि महारदानां; परसह्य तेषां धनुषा वरेण
 15 युधिष्ठिरं भीमसेनं यमौ च; पार्दं तदा युधि संजातकॊपः
     थुर्यॊधनः करॊधविषॊ महात्मा; जघान बाणैर अनल परकाशैः
 16 कृपेण शल्येन शलेन चैव; तदा विभॊ चित्रसेनेन चाजौ
     विथ्धाः शरैस ते ऽतिविवृथ्धकॊपैर; थेवा यदा थैत्य गणैः समेतैः
 17 छिन्नायुधं शांतनवेन राजा; शिखण्डिनं परेक्ष्य च जातकॊपः
     अजातशत्रुः समरे महात्मा; शिखण्डिनं करुथ्ध उवाच वाक्यम
 18 उक्त्वा तदा तवं पितुर अग्रतॊ माम; अहं हनिष्यामि महाव्रतं तम
     भीष्मं शरौघैर विमलार्क वर्णैः; सत्यं वथामीति कृता परतिज्ञा
 19 तवया न चैनां सफलां करॊषि; थेवव्रतं यन न निहंसि युथ्धे
     मिद्याप्रतिज्ञॊ भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश च
 20 परेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस तपन्तं मम सैन्यसंघान
     शरौघजालैर अतितिग्म तेजैः; कालं यदा मृत्युकृतं कषणेन
 21 निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा
     विहाय बन्धून अद सॊथरांश च; कव यास्यसे नानुरूपं तवेथम
 22 थृष्ट्वा हि भीष्मं तम अनन्तवीर्यं; भग्नं च सैन्यं थरवमाणम एवम
     भीतॊ ऽसि नूनं थरुपथस्य पुत्र; तदा हि ते मुखवर्णॊ ऽपरहृष्टः
 23 आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर
     कदं हि भीष्मात परदितः पृदिव्यां; भयं तवम अथ्य परकरॊषि वीर
 24 स धर्मराजस्य वचॊ निशम्य; रूक्षाक्षरं विप्रलापानुबथ्धम
     परत्याथेशं मन्यमानॊ महात्मा; परतत्वरे भीष्म वधाय राजन
 25 तम आपतन्तं महता जवेन; शिखण्डिनं भीष्मम अभिथ्रवन्तम
     आवारयाम आस हि शल्य एनं; शस्त्रेण घॊरेण सुथुर्जयेन
 26 स चापि थृष्ट्वा समुथीर्यमाणम; अस्त्रं युगान्ताग्निसमप्रभावम
     नासौ वयमुह्यथ थरुपथस्य पुत्रॊ; राजन महेन्थ्रप्रतिमप्रभावः
 27 तस्दौ च तत्रैव महाधनुष्माञ; शरैस तथ अस्त्रं परतिबाधमानः
     अदाथथे वारुणम अन्यथ अस्त्रं; शिखण्ड्य अदॊग्रं परतिघाताय तस्य
     तथ अस्त्रम अस्त्रेण विथार्यमाणं; सवस्दाः सुरा थथृशुः पार्दिवाश च
 28 भीष्मं तु राजन समरे महात्मा; धनुः सुचित्रं धवजम एव चापि
     छित्त्वानथत पाण्डुसुतस्य वीरॊ; युधिष्ठिरस्याजमीढस्य राज्ञः
 29 ततः समुत्सृज्य धनुः स बाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम
     गथां परगृह्याभिपपात संख्ये; जयथ्रदं भीमसेनः पथातिः
 30 तम आपतन्तं महता जवेन; जयथ्रदः सगथं भीमसेनम
     विव्याध घॊरैर यमथण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात
 31 अचिन्तयित्वा स शरांस तरस्वी; वृकॊथरः करॊधपरीत चेताः
     जघान वाहान समरे समस्तान; आरट्टजान सिन्धुराजस्य संख्ये
 32 ततॊ ऽभिवीक्ष्याप्रतिम परभावस; तवात्मजस तवरमाणॊ रदेन
     अभ्याययौ भीमसेनं निहन्तुं; समुथ्यतास्त्रः सुरराजकल्पः
 33 भीमॊ ऽपय अदैनं सहसा विनथ्य; परत्यौथ्ययौ गथया तर्जमानः
     समुथ्यतां तां यमथण्डकल्पां; थृष्ट्वा गथां ते कुरवः समन्तात
 34 विहाय सर्वे तव पुत्रम उग्रं पातं; गथायाः परिहर्तु कामाः
     अपक्रान्तास तुमुले संविमर्थे; सुथारुणे भारत मॊहनीये
 35 अमूढ चेतास तव अद चित्रसेनॊ; महागथाम आपतन्तीं निरीक्ष्य
     रदं समुत्सृज्य पथातिर आजौ; परगृह्य खड्गं विमलं च चर्म
     अवप्लुतः सिंह इवाचलाग्राञ; जगाम चान्यं भुवि भूमिथेशम
 36 गथापि सा पराप्य रदं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये
     जगाम भूमिं जवलिता महॊल्का; भरष्टाम्बराथ गाम इव संपतन्ती
 37 आश्चर्यभूतं सुमहत तवथीया; थृष्ट्वैव तथ भारत संप्रहृष्टाः
     सर्वे विनेथुः सहिताः समन्तात; पुपूजिरे तव पुत्रं स सैन्याः
  1 [s]
      sa tudyamānas tu śarair dhanaṃjayaḥ; padā hato nāga iva śvasan balī
      bāṇena bāṇena mahārathānāṃ; ciccheda cāpāni raṇe prasahya
  2 saṃchidya cāpāni ca tāni rājñāṃ; teṣāṃ raṇe vīryavatāṃ kṣaṇena
      vivyādha bāṇair yugapan mahātmā; niḥśeṣatāṃ teṣv atha manyamānaḥ
  3 nipetur ājau rudhirapradigdhās; te tāḍitāḥ śakrasutena rājan
      vibhinnagātrāḥ patitottamāṅgā; gatāsavaś chinnatanutra kāyāḥ
  4 mahīṃ gatāḥ pārtha balābhibhūtā; vicitrarūpā yugapad vineśuḥ
      dṛṣṭvā hatāṃs tān yudhi rājaputrāṃs; trigartarājaḥ prayayau kṣaṇena
  5 teṣāṃ rathānām atha pṛṣṭhagopā; dvātriṃśad anye 'byapatanta pārtham
      tathaiva te saṃparivārya vārthaṃ; vikṛṣya cāpāni mahāravāṇi
      avīvṛṣan bāṇamahaughavṛṣṭyā; yathā giriṃ toyadharā jalaughaiḥ
  6 saṃpīḍya mānas tu śaraughavṛṣṭyā; dhanaṃjayas tān yudhi jātaroṣaḥ
      ṣaṣṭyā śaraiḥ saṃyati tailadhautair; jaghāna tān apy atha pṛṣṭhagopān
  7 ṣaṣṭiṃ rathāṃs tān avajitya saṃkhye; dhanaṃjayaḥ prītamanā yaśasvī
      athātvarad bhīṣma vadhāya jiṣṇur; balāni rājñāṃ samare nihatya
  8 trigartarājo nihatān samīkṣya; mahārathāṃs tān atha bandhuvargān
      raṇe puraskṛtya narādhipāṃs tāñ; jagāma pārthaṃ tvarito vadhāya
  9 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ; dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ
      abhyudyayus te śitaśastrahastā; rirakṣiṣanto ratham arjunasya
  10 pārtho 'pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nṛvīrān
     vidhvaṃsayitvā samare dhanuṣmān; gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ
     bhīṣmaṃ yiyāsur yudhi saṃdadarśa; duryodhanaṃ saindhavādīṃś ca rājñaḥ
 11 āvārayiṣṇūn abhisaṃprayāya; muhūrtam āyodhya balena vīraḥ
     utsṛjya rājānam anantavīryo; jayadrathādīṃś ca nṛpān mahaujāḥ
     yayau tato bhīmabalo manasvī; gāṅgeyam ājau śaracāpa pāṇiḥ
 12 yudhiṣṭhiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ
     madrādhipaṃ samabhityajya saṃkhye; svabhāgam āptaṃ tam ananta kīrtiḥ
     sārdhaṃ sa mādrī suta bhīmasenair; bhīṣmaṃ yayau śāṃtanavaṃ raṇāya
 13 taiḥ saṃprayuktaḥ sa mahārathāgryair; gaṅgāsutaḥ samare citrayodhī
     na vivyathe śāṃtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ
 14 athaitya rājā yudhi satyasaṃdho; jayadratho 'tyugra balo manasvī
     ciccheda cāpāni mahārathānāṃ; prasahya teṣāṃ dhanuṣā vareṇa
 15 yudhiṣṭhiraṃ bhīmasenaṃ yamau ca; pārthaṃ tathā yudhi saṃjātakopaḥ
     duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇair anala prakāśaiḥ
 16 kṛpeṇa śalyena śalena caiva; tathā vibho citrasenena cājau
     viddhāḥ śarais te 'tivivṛddhakopair; devā yathā daitya gaṇaiḥ sametaiḥ
 17 chinnāyudhaṃ śāṃtanavena rājā; śikhaṇḍinaṃ prekṣya ca jātakopaḥ
     ajātaśatruḥ samare mahātmā; śikhaṇḍinaṃ kruddha uvāca vākyam
 18 uktvā tathā tvaṃ pitur agrato mām; ahaṃ haniṣyāmi mahāvrataṃ tam
     bhīṣmaṃ śaraughair vimalārka varṇaiḥ; satyaṃ vadāmīti kṛtā pratijñā
 19 tvayā na caināṃ saphalāṃ karoṣi; devavrataṃ yan na nihaṃsi yuddhe
     mithyāpratijño bhava mā nṛvīra; rakṣasva dharmaṃ ca kulaṃ yaśaś ca
 20 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ; sarvāṃs tapantaṃ mama sainyasaṃghān
     śaraughajālair atitigma tejaiḥ; kālaṃ yathā mṛtyukṛtaṃ kṣaṇena
 21 nikṛttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṃtanavena rājñā
     vihāya bandhūn atha sodarāṃś ca; kva yāsyase nānurūpaṃ tavedam
 22 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ; bhagnaṃ ca sainyaṃ dravamāṇam evam
     bhīto 'si nūnaṃ drupadasya putra; tathā hi te mukhavarṇo 'prahṛṣṭaḥ
 23 ājñāyamāne 'pi dhanaṃjayena; mahāhave saṃprasakte nṛvīra
     kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ; bhayaṃ tvam adya prakaroṣi vīra
 24 sa dharmarājasya vaco niśamya; rūkṣākṣaraṃ vipralāpānubaddham
     pratyādeśaṃ manyamāno mahātmā; pratatvare bhīṣma vadhāya rājan
 25 tam āpatantaṃ mahatā javena; śikhaṇḍinaṃ bhīṣmam abhidravantam
     āvārayām āsa hi śalya enaṃ; śastreṇa ghoreṇa sudurjayena
 26 sa cāpi dṛṣṭvā samudīryamāṇam; astraṃ yugāntāgnisamaprabhāvam
     nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabhāvaḥ
 27 tasthau ca tatraiva mahādhanuṣmāñ; śarais tad astraṃ pratibādhamānaḥ
     athādade vāruṇam anyad astraṃ; śikhaṇḍy athograṃ pratighātāya tasya
     tad astram astreṇa vidāryamāṇaṃ; svasthāḥ surā dadṛśuḥ pārthivāś ca
 28 bhīṣmaṃ tu rājan samare mahātmā; dhanuḥ sucitraṃ dhvajam eva cāpi
     chittvānadat pāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājñaḥ
 29 tataḥ samutsṛjya dhanuḥ sa bāṇaṃ; yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam
     gadāṃ pragṛhyābhipapāta saṃkhye; jayadrathaṃ bhīmasenaḥ padātiḥ
 30 tam āpatantaṃ mahatā javena; jayadrathaḥ sagadaṃ bhīmasenam
     vivyādha ghorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt
 31 acintayitvā sa śarāṃs tarasvī; vṛkodaraḥ krodhaparīta cetāḥ
     jaghāna vāhān samare samastān; āraṭṭajān sindhurājasya saṃkhye
 32 tato 'bhivīkṣyāpratima prabhāvas; tavātmajas tvaramāṇo rathena
     abhyāyayau bhīmasenaṃ nihantuṃ; samudyatāstraḥ surarājakalpaḥ
 33 bhīmo 'py athainaṃ sahasā vinadya; pratyaudyayau gadayā tarjamānaḥ
     samudyatāṃ tāṃ yamadaṇḍakalpāṃ; dṛṣṭvā gadāṃ te kuravaḥ samantāt
 34 vihāya sarve tava putram ugraṃ pātaṃ; gadāyāḥ parihartu kāmāḥ
     apakrāntās tumule saṃvimarde; sudāruṇe bhārata mohanīye
 35 amūḍha cetās tv atha citraseno; mahāgadām āpatantīṃ nirīkṣya
     rathaṃ samutsṛjya padātir ājau; pragṛhya khaḍgaṃ vimalaṃ ca carma
     avaplutaḥ siṃha ivācalāgrāñ; jagāma cānyaṃ bhuvi bhūmideśam
 36 gadāpi sā prāpya rathaṃ sucitraṃ; sāśvaṃ sasūtaṃ vinihatya saṃkhye
     jagāma bhūmiṃ jvalitā maholkā; bhraṣṭāmbarād gām iva saṃpatantī
 37 āścaryabhūtaṃ sumahat tvadīyā; dṛṣṭvaiva tad bhārata saṃprahṛṣṭāḥ
     sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṃ sa sainyāḥ


Next: Chapter 82