Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 54

  1 [स]
      अद तव इथानीं तुमुले विमर्थे; थविषथ्भिर एकॊ बहुभिः समावृतः
      महाभये सारदिम इत्य उवाच; भीमश चमूं वारयन धार्तराष्ट्रीम
      तवं सारदे याहि जवेन वाहैर; नयाम्य एतान धार्तराष्ट्रान यमाय
  2 संचॊथितॊ भीमसेनेन चैवं; स सारदिः पुत्रबलं तवथीयम
      परायात ततः सारदिर उग्रवेगॊ; यतॊ भीमस तथ बलं गन्तुम ऐच्छत
  3 ततॊ ऽपरे नागरदाश्वपत्तिभिः; परत्युथ्ययुः कुरवस तं समन्तात
      भीमस्य वाहाग्र्यम उथारवेगं; समन्ततॊ बाणगणैर निजघ्नुः
  4 ततः शरान आपततॊ महात्मा; चिच्छेथ बाणैर तपनीयपुङ्खैः
      ते वै निपेतुस तपनीयपुङ्खा; थविधा तरिधा भीम शरैर निकृत्ताः
  5 ततॊ राजन नार रदाश्वयूनां; भीमाहतानां तव राजमध्ये
      घॊरॊ निनाथः परबभौ नरेन्थ्र; वज्राहतानाम इव पर्वतानाम
  6 ते वध्यमानाश च नरेन्थ्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः
      भीमं समन्तात समरे ऽधयरॊहन; वृक्षं शकुन्ता इव पुष्पहेतॊः
  7 ततॊ ऽभिपातं तव सैन्यमध्ये; पराथुश्चक्रे वेगम इवात्त वेगः
      यदान्त काले कषपयन थिधक्षुर; भूतान्त कृत काल इवात्त थण्डः
  8 तस्यातिवेगस्य रणे ऽतिवेगं; नाशक्नुवन धारयितुं तवथीयाः
      वयात्ताननस्यापततॊ यदैव; कालस्य काले हरतः परजा वै
  9 ततॊ बलं भारत भारतानां; परथह्यमानं समरे महात्मन
      भीतं थिशॊ ऽकीर्यत भीम नुन्नं; महानिलेनाभ्र गणॊ यदैव
  10 ततॊ धीमान सारदिम अब्रवीथ बली; स भीमसेनः पुनर एव हृष्टः
     सूताभिजानीहि परान सवकान वा; रदान धवजांश चापततः समेतान
     युध्यन्न अहं नाभिजानामि किं चिन; मा सैन्यं सवं छाथयिष्ये पृषत्कैः
 11 अरीन विशॊकाभिनिरीक्ष्य सर्वतॊ; मनस तु चिन्ता परथुनॊति मे भृशम
     राजातुरॊ नागम अथ्यत किरीटी; बहून थुःखान्य अभिजातॊ ऽसमि सूत
 12 एतथ थुःखं सारदे धर्मराजॊ; यन मां हित्वा यातवाञ शत्रुमध्ये
     नैनं जीवन नापि जानाम्य अजीवन; बीभत्सुं वा तन ममाथ्यातिथुःखम
 13 सॊ ऽहं थविषत सैन्यम उथग्रकल्पं; विनाशयिष्ये परमप्रतीतः
     एतान निहत्याजिमध्ये समेतान; परीतॊ भविष्यामि सह तवयाथ्य
 14 सर्वांस तूणीरान मार्गणान वान्ववेक्ष्य; किं शिष्टं सयात सायकानां रदे मे
     का वाजातिः किंप्रमाणं च तेषां; जञात्वा वयक्तं तन ममाचक्ष्व सूत
 15 [विषॊक]
     षण मार्गणानाम अयुतानि वीर; कषुराश च भल्लाश च तदायुताख्याः
     नाराचानां थवे सहस्रे तु वीर; तरीण्य एव च परथराणां च पार्द
 16 अस्त्य आयुधं पाण्डवेयावशिष्टं; न यथ वहेच छकटं षड गवीयम
     एतथ विथ्वन मुञ्च सहस्रशॊ ऽपि; गथासिबाहुथ्रविणं च ते ऽसति
 17 [भस]
     सूताथ्येमं पश्य भीम परमुक्तैः; संभिन्थथ्भिः पार्दिवान आशु वेगैः
     उग्रैर बाणैर आहवं घॊररूपं; नष्टाथित्यं मृत्युलॊकेन तुल्यम
 18 अथ्यैव तथ विथितं पार्दिवानां; भविष्यतिय आकुमारं च सूत
     निमग्नॊ वा समरे भीमसेन; एकः कुरून वा समरे विजेता
 19 सर्वे संख्ये कुरवॊ निष्पतन्तु; मां वा लॊकाः कीर्तयन्त्व आकुमारम
     सवान एकस तान अहं पातयिष्ये; ते वा सर्वे भीमसेनं तुथन्तु
 20 आशास्तारः कर्म चाप्य उत्तमं वा; तन मे थेवाः केवलं साधयन्तु
     आयात्व इहाथ्यार्जुनः शत्रुघाती; शक्रस तूर्णं यज्ञ इवॊपहूतः
 21 ईक्ष्वस्वैतां भारतीं थीर्यमाणाम; एते कस्माथ विथ्रवन्ते नरेन्थ्राः
     वयक्तं धीमान सव्यसाची नराग्र्यः; सैन्यं हय एतच छाथयत्य आशु बाणैः
 22 पश्य धवजांश च थरवतॊ विशॊक; नागान हयान पत्तिसंघांश च संख्ये
     रादान विशीर्णाञ शरशक्तिताडितान; पश्यस्वैतान रदिनश चैव सूत
 23 आपूर्यते कौरवी चाप्य अभीक्ष्णं; सेना हय असौ सुभृशं हन्यमाना
     धनंजयस्याशनि तुल्यवेगैर; गरस्ता शरैर बर्हि सुवर्णवाजैः
 24 एते थरवन्ति सम रदाश्वनागाः; पथातिसंघान अवमर्थयन्तः
     संमुह्यमानाः कौरवाः सर्व एव; थरवन्ति नागा इव थावभीताः
     हाहाकृताश चैव रणे विशॊक; मुञ्चन्ति नाथान विपुलान गजेन्थ्राः
 25 [विषॊक]
     सर्वे कामाः पाण्डव ते समृथ्धाः; कपिध्वजॊ थृश्यते हस्तिसैन्ये
     नीलाथ धनाथ विथ्युतम उच्चरन्तीं; तदापश्यं विस्फुरथ वै धनुस तत
 26 कपिर हय असौ वीक्ष्यते सर्वतॊ वै; धवजाग्रम आरुह्य धनंजयस्य
     थिवाकराब्भॊ मणिर एष थिव्यॊ; विभ्राजते चैव किरीटसंस्दः
 27 पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं तवं थेवथत्तं सुघॊषम
     अभीशु हस्तस्य जनार्थनस्य; विगाहमानस्य चमूं परेषाम
 28 रविप्रभं वज्रनाभं कषुरान्तं; पार्श्वे सदितं पश्य जनार्थनस्य
     चक्रं यशॊ वर्धयत केशवस्य; सथार्चितं यथुभिः पश्य वीर
 29 [भम]
     थथामि ते गरामवरांश चतुर्थश; परियाख्याने सारदे सुप्रसन्नः
     थसी शतं चापि रदांश च विंशतिं; यथ अर्जुनं वेथयसे विशॊक
  1 [s]
      atha tv idānīṃ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvṛtaḥ
      mahābhaye sārathim ity uvāca; bhīmaś camūṃ vārayan dhārtarāṣṭrīm
      tvaṃ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya
  2 saṃcodito bhīmasenena caivaṃ; sa sārathiḥ putrabalaṃ tvadīyam
      prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṃ gantum aicchat
  3 tato 'pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṃ samantāt
      bhīmasya vāhāgryam udāravegaṃ; samantato bāṇagaṇair nijaghnuḥ
  4 tataḥ śarān āpatato mahātmā; ciccheda bāṇair tapanīyapuṅkhaiḥ
      te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīma śarair nikṛttāḥ
  5 tato rājan nāra rathāśvayūnāṃ; bhīmāhatānāṃ tava rājamadhye
      ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām
  6 te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ
      bhīmaṃ samantāt samare 'dhyarohan; vṛkṣaṃ śakuntā iva puṣpahetoḥ
  7 tato 'bhipātaṃ tava sainyamadhye; prāduścakre vegam ivātta vegaḥ
      yathānta kāle kṣapayan didhakṣur; bhūtānta kṛt kāla ivātta daṇḍaḥ
  8 tasyātivegasya raṇe 'tivegaṃ; nāśaknuvan dhārayituṃ tvadīyāḥ
      vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai
  9 tato balaṃ bhārata bhāratānāṃ; pradahyamānaṃ samare mahātman
      bhītaṃ diśo 'kīryata bhīma nunnaṃ; mahānilenābhra gaṇo yathaiva
  10 tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hṛṣṭaḥ
     sūtābhijānīhi parān svakān vā; rathān dhvajāṃś cāpatataḥ sametān
     yudhyann ahaṃ nābhijānāmi kiṃ cin; mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ
 11 arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhṛśam
     rājāturo nāgam adyat kirīṭī; bahūn duḥkhāny abhijāto 'smi sūta
 12 etad duḥkhaṃ sārathe dharmarājo; yan māṃ hitvā yātavāñ śatrumadhye
     nainaṃ jīvan nāpi jānāmy ajīvan; bībhatsuṃ vā tan mamādyātiduḥkham
 13 so 'haṃ dviṣat sainyam udagrakalpaṃ; vināśayiṣye paramapratītaḥ
     etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya
 14 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya; kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me
     kā vājātiḥ kiṃpramāṇaṃ ca teṣāṃ; jñātvā vyaktaṃ tan mamācakṣva sūta
 15 [viṣoka]
     ṣaṇ mārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ
     nārācānāṃ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṃ ca pārtha
 16 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ; na yad vahec chakaṭaṃ ṣaḍ gavīyam
     etad vidvan muñca sahasraśo 'pi; gadāsibāhudraviṇaṃ ca te 'sti
 17 [bhs]
     sūtādyemaṃ paśya bhīma pramuktaiḥ; saṃbhindadbhiḥ pārthivān āśu vegaiḥ
     ugrair bāṇair āhavaṃ ghorarūpaṃ; naṣṭādityaṃ mṛtyulokena tulyam
 18 adyaiva tad viditaṃ pārthivānāṃ; bhaviṣyatiy ākumāraṃ ca sūta
     nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā
 19 sarve saṃkhye kuravo niṣpatantu; māṃ vā lokāḥ kīrtayantv ākumāram
     savān ekas tān ahaṃ pātayiṣye; te vā sarve bhīmasenaṃ tudantu
 20 āśāstāraḥ karma cāpy uttamaṃ vā; tan me devāḥ kevalaṃ sādhayantu
     āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṃ yajña ivopahūtaḥ
 21 īkṣvasvaitāṃ bhāratīṃ dīryamāṇām; ete kasmād vidravante narendrāḥ
     vyaktaṃ dhīmān savyasācī narāgryaḥ; sainyaṃ hy etac chādayaty āśu bāṇaiḥ
 22 paśya dhvajāṃś ca dravato viśoka; nāgān hayān pattisaṃghāṃś ca saṃkhye
     rāthān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta
 23 āpūryate kauravī cāpy abhīkṣṇaṃ; senā hy asau subhṛśaṃ hanyamānā
     dhanaṃjayasyāśani tulyavegair; grastā śarair barhi suvarṇavājaiḥ
 24 ete dravanti sma rathāśvanāgāḥ; padātisaṃghān avamardayantaḥ
     saṃmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ
     hāhākṛtāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ
 25 [viṣoka]
     sarve kāmāḥ pāṇḍava te samṛddhāḥ; kapidhvajo dṛśyate hastisainye
     nīlād dhanād vidyutam uccarantīṃ; tathāpaśyaṃ visphurad vai dhanus tat
 26 kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṃjayasya
     divākarābbho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṃsthaḥ
 27 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ; paśyemaṃ tvaṃ devadattaṃ sughoṣam
     abhīśu hastasya janārdanasya; vigāhamānasya camūṃ pareṣām
 28 raviprabhaṃ vajranābhaṃ kṣurāntaṃ; pārśve sthitaṃ paśya janārdanasya
     cakraṃ yaśo vardhayat keśavasya; sadārcitaṃ yadubhiḥ paśya vīra
 29 [bhm]
     dadāmi te grāmavarāṃś caturdaśa; priyākhyāne sārathe suprasannaḥ
     dasī śataṃ cāpi rathāṃś ca viṃśatiṃ; yad arjunaṃ vedayase viśoka


Next: Chapter 55