Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 53

  1 [स]
      तेषाम अनीकानि बृहथ धवजानि; रणे समृथ्धानि समागतानि
      गर्जन्ति भेरी निनथॊन्मुखानि; मेघैर यदा मेघगणास तपान्ते
  2 महागजाभ्राकुलम अस्त्रतॊयं; वाथित्रनेमी तलशब्थवच च
      हिरण्यचित्रायुध वैथ्युतं च; महारदैर आवृतशब्थवच च
  3 तथ भीमवेगं रुधिरौघवाहि; खड्गाकुलं कषत्रिय जीव वाहि
      अनार्तवं करूरम अनिष्ट वर्षं; बभूव तत संहरणं परजानाम
  4 रदान ससूतान सहयान गजांश च; सर्वान अरीन मृत्युवशं शरौघैः
      निन्ये हयांश चैव तदा ससाथीन; पथातिसंघांश च तदैव पार्दः
  5 कृपः शिखण्डी च रणे समेतौ; थुर्यॊधनं सात्यकिर अभ्यगच्छत
      शरुतश्रवा थरॊणसुतेन सार्धं; युधामन्युश चित्रसेनेन चापि
  6 कर्णस्य पुत्रस तु रदी सुषेणं; समागतः सृञ्जयांश चॊत्तमौजाः
      गान्धारराजं सहथेवः कषुधार्तॊ; महर्षभं सिंह इवाभ्यधावत
  7 शतानीकॊ नाकुलिः कर्ण पुत्रं; युवा युवानं वृषसेनं शरौघैः
      समार्थयत कर्णसुतश च वीरः; पाञ्चालेयं शरवर्षैर अनेकैः
  8 रदर्षभः कृतवर्माणम आर्च्छन; माथ्रीपुत्रॊ नकुलश चित्रयॊधी
      पाञ्चालानाम अधिपॊ याज्ञसेनिः; सेनापतिं कर्णम आर्च्छत ससैन्यम
  9 थुःशासनॊ भारत भारती च; संशप्तकानां पृतना समृथ्धा
      भीमं रणे शस्त्रभृतां वरिष्ठं; तथा समार्च्छत तम असह्य वेगम
  10 कर्णात्मजं तत्र जघान शूरस; तदाछिन्नच चॊत्तमौजाः परसह्य
     तस्यॊत्तमाङ्गं निपपात भूमौ; जञिनाथयथ गां निनथेन खं च
 11 सुषेण शीर्षं पतितं पृदिव्यां; विलॊक्य कर्णॊ ऽद तथार्तरूपः
     करॊधाथ धयांस तस्य रदं धवजं च; बाणैः सुधारैर निशितैर नयकृन्तत
 12 स तूत्तमौजा निशितैः पृषत्कैर; विव्याध खड्गेन च भास्वरेण
     पार्ष्णिं हयांश चैव कृपस्य हत्वा; शिखण्डिवाहं स ततॊ ऽभयरॊहत
 13 कृपं तु थृष्ट्वा विरदं रदस्दॊ; नैच्छच छरैस ताडयितुं शिखण्डी
     तं थरौणिर आवार्य रदं कृपं सम; समुज्जह्रे पङ्कगतां यदा गाम
 14 हिरण्यवर्मा निशितैः पृषत्कैस; तवात्मजानाम अनिलात्मजॊ वै
     अतापयत सैन्यम अतीव भीमः; काले शुचौ मध्यगतॊ यदार्कः
  1 [s]
      teṣām anīkāni bṛhad dhvajāni; raṇe samṛddhāni samāgatāni
      garjanti bherī ninadonmukhāni; meghair yathā meghagaṇās tapānte
  2 mahāgajābhrākulam astratoyaṃ; vāditranemī talaśabdavac ca
      hiraṇyacitrāyudha vaidyutaṃ ca; mahārathair āvṛtaśabdavac ca
  3 tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriya jīva vāhi
      anārtavaṃ krūram aniṣṭa varṣaṃ; babhūva tat saṃharaṇaṃ prajānām
  4 rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ
      ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārthaḥ
  5 kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata
      śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi
  6 karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ
      gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat
  7 śatānīko nākuliḥ karṇa putraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ
      samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekaiḥ
  8 ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī
      pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam
  9 duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā
      bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahya vegam
  10 karṇātmajaṃ tatra jaghāna śūras; tathāchinnac cottamaujāḥ prasahya
     tasyottamāṅgaṃ nipapāta bhūmau; jñinādayad gāṃ ninadena khaṃ ca
 11 suṣeṇa śīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ
     krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat
 12 sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa
     pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat
 13 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī
     taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām
 14 hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai
     atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ


Next: Chapter 54