Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 33

  1 [बर]
      नाहं तदा भीरु चरामि लॊके; तदा तवं मां तर्कयसे सवबुथ्ध्या
      विप्रॊ ऽसमि मुक्तॊ ऽसमि वनेचरॊ ऽसमि; गृहस्द धर्मा बरह्म चारी तदास्मि
  2 नाहम अस्मि यदा मां तवं पश्यसे चक्षुषा शुभे
      मया वयाप्तम इथं सर्वं यत किं चिज जगती गतम
  3 ये के चिज जन्तवॊ लॊके जङ्गमाः सदावराश च ह
      तेषां माम अन्तकं विथ्धि थारूणाम इव पावकम
  4 राज्यं पृदिव्यां सर्वस्याम अद वापि तरिविष्टपे
      तदा बुथ्धिर इयं वेत्ति बुथ्धिर एव धनं मम
  5 एकः पन्दा बराह्मणानां येन गच्छन्ति तथ्विथः
      गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु
      लिङ्गैर बहुभिर अव्यग्रैर एका बुथ्धिर उपास्यते
  6 नाना लिङ्गाश्रमस्दानां येषां बुथ्धिः शमात्मिका
      ते भावम एकम आयान्ति सरितः सागरं यदा
  7 बुथ्ध्यायं गम्यते मार्गः शरीरेण न गम्यते
      आथ्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम
  8 तस्मात ते सुभगे नास्ति परलॊककृतं भयम
      मथ्भावभावनिरता ममैवात्मानम एष्यसि
  1 [br]
      nāhaṃ tathā bhīru carāmi loke; tathā tvaṃ māṃ tarkayase svabuddhyā
      vipro 'smi mukto 'smi vanecaro 'smi; gṛhastha dharmā brahma cārī tathāsmi
  2 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe
      mayā vyāptam idaṃ sarvaṃ yat kiṃ cij jagatī gatam
  3 ye ke cij jantavo loke jaṅgamāḥ sthāvarāś ca ha
      teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam
  4 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape
      tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama
  5 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ
      gṛheṣu vanavāseṣu guru vāseṣu bhikṣuṣu
      liṅgair bahubhir avyagrair ekā buddhir upāsyate
  6 nānā liṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā
      te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā
  7 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate
      ādyantavanti karmāṇi śarīraṃ karmabandhanam
  8 tasmāt te subhage nāsti paralokakṛtaṃ bhayam
      madbhāvabhāvaniratā mamaivātmānam eṣyasi


Next: Chapter 34