Sacred Texts  Hinduism  Mahabharata  Index  Book 16 Index  Previous  Next 

Book 16 in English

The Mahabharata in Sanskrit

Book 16
Chapter 5

  1 [वै]
      ततॊ ययुर थारुकः केशवश च; बभ्रुश च रामस्य पथं पतन्तः
      अदापश्यन रामम अनन्तवीर्यं; वृक्षे सदितं चिन्तयानं विविक्ते
  2 ततः समासाथ्य महानुभावः; कृष्णस तथा थारुकम अन्वशासत
      गत्वा कुरूञ शीघ्रम इमं महान्तं; पार्दाय शंसस्व वधं यथूनाम
  3 ततॊ ऽरजुनः कषिप्रम इहॊपयातु; शरुत्वा मृतान याथवान बरह्मशापात
      इत्य एवम उक्तः सा ययौ रदेन; कुरूंस तथा थारुकॊ नष्टचेताः
  4 ततॊ गते थारुके केशवॊ ऽद; थृष्ट्वान्तिके बभ्रुम उवाच वाक्यम
      सत्रियॊ भवान रक्षतु यातु शीघ्रं; नैता हिंस्युर थस्यवॊ वित्तलॊभात
  5 सा परस्दितः केशवेनानुशिष्टॊ; मथातुरॊ जञातिवधार्थितश च
      तं वै यान्तं संनिधौ केशवस्य; तवरन्तम एकं सहसैव बभ्रुम
      बरह्मानुशप्तम अवधीन महथ वै; कूटॊन्मुक्तं मुसलं लुब्धकस्य
  6 ततॊ थृष्ट्वा निहतं बभ्रुम आह; कृष्णॊ वाक्यं भरातरम अग्रजं तु
      इहैव तवं मां परतीक्षस्व राम; यावत सत्रियॊ जञातिवशाः करॊमि
  7 ततः पुरीं थवारवतीं परविश्य; जनार्थनः पितरं पराह वाक्यम
      सत्रियॊ भवान रक्षतु नः समग्रा; धनंजयस्यागमनं परतीक्षन
      रामॊ वनान्ते परतिपालयन माम; आस्ते ऽथयाहं तेन समागमिष्ये
  8 थृष्टं मयेथं निधनं यथूनां; राज्ञां च पूर्वं कुरुपुंगवानाम
      नाहं विना यथुभिर याथवानां; पुरीम इमां थरष्टुम इहाथ्य शक्तः
  9 तपश चरिष्यामि निबॊध तन मे; रामेण सार्धं वनम अभ्युपेत्य
      इतीथम उक्त्वा शिरसास्य पाथौ; संस्पृश्य कृष्णस तवरितॊ जगाम
  10 ततॊ महान निनथः पराथुरासीत; सस्त्री कुमारस्य पुरस्य तस्य
     अदाब्रवीत केशवः संनिवर्त्य; शब्थां शरुत्वा यॊषितां करॊशतीनाम
 11 पुरीम इमाम एष्यति साव्य साची; स वॊ थुःखान मॊचयिता नराग्र्यः
     ततॊ गत्वा केशवस तं थथर्श; रामं वने सदितम एकं विविक्ते
 12 अदापश्यथ यॊगयुक्तस्य तस्य; नागं मुखान निःसारन्तं महान्तम
     शवेतं ययौ स ततः परेक्ष्यमाणॊ; महार्णवॊ येन महानुभावः
 13 सहस्रशीर्षः पर्वताभॊगवर्ष्मा; रक्ताननः सवां तनुं तां विमुच्य
     सम्यक च तं सागरः परत्यगृह्णान; नागथिव्याः सरितश चैव पुण्याः
 14 कर्कॊटकॊ वसुकिस तक्षकश च; पृदुश्रवा वरुणः कुञ्जरश च
     मिश्री शङ्खः कुमुथः पुण्डरीकस; तदा नागॊ धृतराष्ट्रॊ महात्मा
 15 हराथः करादः शितिकण्ठॊ ऽगरतेजास; तदा नागौ चक्रमन्थातिषाण्डौ
     नागश्रेष्ठॊ थुर्मुखश चाम्बरीषः; सवयं राजा वरुणश चापि राजन
     परत्युथ्गम्य सवागतेनाभ्यनन्थंस; ते ऽपूजयंश चार्घ्य पाथ्य करियाभिः
 16 ततॊ गते भरातरि वासुथेवॊ; जानन सर्वा गतयॊ थिव्यथृष्टिः
     वने शून्ये विचरंश चिन्तयानॊ; भूमौ ततः संविवेशाग्र्य तेजाः
 17 सर्वं हि तेन पराक तथा वित्तम आसीथ; गान्धार्या यथ वाक्यम उक्तः स पूर्वम
     थुर्वाससा पायसॊच्छिष्ट लिप्ते; यच चाप्य उक तच च सस्मार कृष्णः
 18 स चिन्तयानॊ ऽनधकवृष्णिनाशं; कुरु कषयं चैव महानुभावः
     मेने ततः संक्रमणस्य कालं; ततश चकारेन्थ्रिय संनिरॊधम
 19 स संनिरुथ्धेन्थ्रिय वान मनास तु; शिश्ये महायॊगम उपेत्य कृष्णः
     जराद तं थेशम उपाजगाम; लुब्धस तथानीं मृगलिप्सुर उग्रः
 20 स केशवं यॊगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन
     जराविध्यत पाथतले तवरावांस; तं चाभितस तज जिघृक्षुर जगाम
     अदापश्यत पुरुषं यॊगयुक्तं; पीताम्बरं लुब्धकॊ ऽनेकबाहुम
 21 मत्वात्मानम अपराधं स तस्य; जग्राह पाथौ शिरसा चार्तरूपः
     आश्वासयत तं महात्मा तथानीं; गच्छन्न ऊर्ध्वं रॊथसी वयाप्य लक्ष्म्या
 22 थिवं पराप्तं वासवॊ ऽदाश्विनौ च; रुथ्राथित्या वसवश चाद विश्वे
     परत्युथ्ययुर मुनयश चापि सिथ्धा; गन्धर्वमुख्याश च सहाप्सरॊभिः
 23 ततॊ राजन भगवान उग्रतेजा; नारायणः परभवश चाव्ययश च
     यॊगाचार्यॊ रॊथसी वयाप्य लक्ष्म्या; सदानं पराप सवं महात्माप्रमेयम
 24 ततॊ थेवैर ऋषिभिश चापि कृष्णः; समगतश चारणैश चैव राजन
     गन्धर्वाग्र्यैर अप्सरॊभिर वराभिः; सिथ्धैः साध्यैश चानतैः पूज्यमानः
 25 ते वै थेवाः परत्यनन्थन्त राजन; मुनिश्रेष्ठा वाग्भिर आनर्चुर ईशम
     गन्धर्वाश चाप्य उपतस्दुः सतुवन्तः; परीत्या चैनं पुरुहूतॊ ऽभयनन्थत
  1 [vai]
      tato yayur dārukaḥ keśavaś ca; babhruś ca rāmasya padaṃ patantaḥ
      athāpaśyan rāmam anantavīryaṃ; vṛkṣe sthitaṃ cintayānaṃ vivikte
  2 tataḥ samāsādya mahānubhāvaḥ; kṛṣṇas tadā dārukam anvaśāsat
      gatvā kurūñ śīghram imaṃ mahāntaṃ; pārthāya śaṃsasva vadhaṃ yadūnām
  3 tato 'rjunaḥ kṣipram ihopayātu; śrutvā mṛtān yādavān brahmaśāpāt
      ity evam uktaḥ sā yayau rathena; kurūṃs tadā dāruko naṣṭacetāḥ
  4 tato gate dāruke keśavo 'tha; dṛṣṭvāntike babhrum uvāca vākyam
      striyo bhavān rakṣatu yātu śīghraṃ; naitā hiṃsyur dasyavo vittalobhāt
  5 sā prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaś ca
      taṃ vai yāntaṃ saṃnidhau keśavasya; tvarantam ekaṃ sahasaiva babhrum
      brahmānuśaptam avadhīn mahad vai; kūṭonmuktaṃ musalaṃ lubdhakasya
  6 tato dṛṣṭvā nihataṃ babhrum āha; kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu
      ihaiva tvaṃ māṃ pratīkṣasva rāma; yāvat striyo jñātivaśāḥ karomi
  7 tataḥ purīṃ dvāravatīṃ praviśya; janārdanaḥ pitaraṃ prāha vākyam
      striyo bhavān rakṣatu naḥ samagrā; dhanaṃjayasyāgamanaṃ pratīkṣan
      rāmo vanānte pratipālayan mām; āste 'dyāhaṃ tena samāgamiṣye
  8 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ; rājñāṃ ca pūrvaṃ kurupuṃgavānām
      nāhaṃ vinā yadubhir yādavānāṃ; purīm imāṃ draṣṭum ihādya śaktaḥ
  9 tapaś cariṣyāmi nibodha tan me; rāmeṇa sārdhaṃ vanam abhyupetya
      itīdam uktvā śirasāsya pādau; saṃspṛśya kṛṣṇas tvarito jagāma
  10 tato mahān ninadaḥ prādurāsīt; sastrī kumārasya purasya tasya
     athābravīt keśavaḥ saṃnivartya; śabdāṃ śrutvā yoṣitāṃ krośatīnām
 11 purīm imām eṣyati sāvya sācī; sa vo duḥkhān mocayitā narāgryaḥ
     tato gatvā keśavas taṃ dadarśa; rāmaṃ vane sthitam ekaṃ vivikte
 12 athāpaśyad yogayuktasya tasya; nāgaṃ mukhān niḥsārantaṃ mahāntam
     śvetaṃ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ
 13 sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṃ tanuṃ tāṃ vimucya
     samyak ca taṃ sāgaraḥ pratyagṛhṇān; nāgadivyāḥ saritaś caiva puṇyāḥ
 14 karkoṭako vasukis takṣakaś ca; pṛthuśravā varuṇaḥ kuñjaraś ca
     miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas; tathā nāgo dhṛtarāṣṭro mahātmā
 15 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās; tathā nāgau cakramandātiṣāṇḍau
     nāgaśreṣṭho durmukhaś cāmbarīṣaḥ; svayaṃ rājā varuṇaś cāpi rājan
     pratyudgamya svāgatenābhyanandaṃs; te 'pūjayaṃś cārghya pādya kriyābhiḥ
 16 tato gate bhrātari vāsudevo; jānan sarvā gatayo divyadṛṣṭiḥ
     vane śūnye vicaraṃś cintayāno; bhūmau tataḥ saṃviveśāgrya tejāḥ
 17 sarvaṃ hi tena prāk tadā vittam āsīd; gāndhāryā yad vākyam uktaḥ sa pūrvam
     durvāsasā pāyasocchiṣṭa lipte; yac cāpy uka tac ca sasmāra kṛṣṇaḥ
 18 sa cintayāno 'ndhakavṛṣṇināśaṃ; kuru kṣayaṃ caiva mahānubhāvaḥ
     mene tataḥ saṃkramaṇasya kālaṃ; tataś cakārendriya saṃnirodham
 19 sa saṃniruddhendriya vān manās tu; śiśye mahāyogam upetya kṛṣṇaḥ
     jarātha taṃ deśam upājagāma; lubdhas tadānīṃ mṛgalipsur ugraḥ
 20 sa keśavaṃ yogayuktaṃ śayānaṃ; mṛgāśaṅkī lubdhakaḥ sāyakena
     jarāvidhyat pādatale tvarāvāṃs; taṃ cābhitas taj jighṛkṣur jagāma
     athāpaśyat puruṣaṃ yogayuktaṃ; pītāmbaraṃ lubdhako 'nekabāhum
 21 matvātmānam aparādhaṃ sa tasya; jagrāha pādau śirasā cārtarūpaḥ
     āśvāsayat taṃ mahātmā tadānīṃ; gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā
 22 divaṃ prāptaṃ vāsavo 'thāśvinau ca; rudrādityā vasavaś cātha viśve
     pratyudyayur munayaś cāpi siddhā; gandharvamukhyāś ca sahāpsarobhiḥ
 23 tato rājan bhagavān ugratejā; nārāyaṇaḥ prabhavaś cāvyayaś ca
     yogācāryo rodasī vyāpya lakṣmyā; sthānaṃ prāpa svaṃ mahātmāprameyam
 24 tato devair ṛṣibhiś cāpi kṛṣṇaḥ; samagataś cāraṇaiś caiva rājan
     gandharvāgryair apsarobhir varābhiḥ; siddhaiḥ sādhyaiś cānataiḥ pūjyamānaḥ
 25 te vai devāḥ pratyanandanta rājan; muniśreṣṭhā vāgbhir ānarcur īśam
     gandharvāś cāpy upatasthuḥ stuvantaḥ; prītyā cainaṃ puruhūto 'bhyanandat


Next: Chapter 6