Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

Book 2
Chapter 107

 1 tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ
  bharataḥ śokasaṃtapto gurūn idam athābravīt
 2 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
  tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā
 3 gataś ca hi divaṃ rājā vanasthaś ca gurur mama
  rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ
 4 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
  abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ
 5 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
  vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat
 6 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
  āryamārgaṃ prapannasya nānumanyeta kaḥ pumān
 7 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
  abravīt sārathiṃ vākyaṃ ratho me yujyatām iti
 8 prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ
  āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ
 9 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
  yayatuḥ paramaprītau vṛtau mantripurohitaiḥ
 10 agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
   prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat
11 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
   prayayau bharate yāte sarve ca puravāsinaḥ
12 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
   nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke
13 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
   avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha
14 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
   yogakṣemavahe ceme pāduke hemabhūṣite
   tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati
15 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
   caraṇau tau tu rāmasya drakṣyāmi sahapādukau
16 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
   nivedya gurave rājyaṃ bhajiṣye guruvṛttitām
17 rāghavāya ca saṃnyāsaṃ dattveme varapāduke
   rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca
18 abhiṣikte tu kākutsthe prahṛṣṭamudite jane
   prītir mama yaśaś caiva bhaved rājyāc caturguṇam
19 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
   nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha
20 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
   nandigrāme 'vasad vīraḥ sasainyo bharatas tadā
21 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
   bhrātur vacanakārī ca pratijñāpāragas tadā
22 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
   bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat
 1 ततॊ निक्षिप्य मातॄह स अयॊध्यायां थृढव्रतः
  भरतः शॊकसंतप्तॊ गुरून इथम अदाब्रवीत
 2 नन्थिग्रामं गमिष्यामि सर्वान आमन्त्रये ऽथय वः
  तत्र थुःखम इथं सर्वं सहिष्ये राघवं विना
 3 गतश च हि थिवं राजा वनस्दश च गुरुर मम
  रामं परतीक्षे राज्याय स हि राजा महायशाः
 4 एतच छरुत्वा शुभं वाक्यं भरतस्य महात्मनः
  अब्रुवन मन्त्रिणः सर्वे वसिष्ठश च पुरॊहितः
 5 सथृशं शलाघनीयं च यथ उक्तं भरत तवया
  वचनं भरातृवात्सल्याथ अनुरूपं तवैव तत
 6 नित्यं ते बन्धुलुब्धस्य तिष्ठतॊ भरातृसौहृथे
  आर्यमार्गं परपन्नस्य नानुमन्येत कः पुमान
 7 मन्त्रिणां वचनं शरुत्वा यदाभिलषितं परियम
  अब्रवीत सारदिं वाक्यं रदॊ मे युज्यताम इति
 8 परहृष्टवथनः सर्वा मातॄह समभिवाथ्य सः
  आरुरॊह रदं शरीमाञ शत्रुघ्नेन समन्वितः
 9 आरुह्य तु रदं शीघ्रं शत्रुघ्नभरताव उभौ
  ययतुः परमप्रीतौ वृतौ मन्त्रिपुरॊहितैः
 10 अग्रतॊ पुरवस तत्र वसिष्ठ परमुखा थविजाः
   परययुः पराङ्मुखाः सर्वे नन्थिग्रामॊ यतॊ ऽभवत
11 बलं च तथ अनाहूतं गजाश्वरदसंकुलम
   परययौ भरते याते सर्वे च पुरवासिनः
12 रदस्दः स तु धर्मात्मा भरतॊ भरातृवत्सलः
   नन्थिग्रामं ययौ तूर्णं शिरस्य आधाय पाथुके
13 ततस तु भरतः कषिप्रं नन्थिग्रामं परविश्य सः
   अवतीर्य रदात तूर्णं गुरून इथम उवाच ह
14 एतथ राज्यं मम भरात्रा थत्तं संन्यासवत सवयम
   यॊगक्षेमवहे चेमे पाथुके हेमभूषिते
   तम इमं पालयिष्यामि राघवागमनं परति
15 कषिप्रं संयॊजयित्वा तु राघवस्य पुनः सवयम
   चरणौ तौ तु रामस्य थरक्ष्यामि सहपाथुकौ
16 ततॊ निक्षिप्तभारॊ ऽहं राघवेण समागतः
   निवेथ्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम
17 राघवाय च संन्यासं थत्त्वेमे वरपाथुके
   राज्यं चेथम अयॊध्यां च धूतपापॊ भवामि च
18 अभिषिक्ते तु काकुत्स्दे परहृष्टमुथिते जने
   परीतिर मम यशश चैव भवेथ राज्याच चतुर्गुणम
19 एवं तु विलपन थीनॊ भरतः स महायशाः
   नन्थिग्रामे ऽकरॊथ राज्यं थुःखितॊ मन्त्रिभिः सह
20 स वल्कलजटाधारी मुनिवेषधरः परभुः
   नन्थिग्रामे ऽवसथ वीरः ससैन्यॊ भरतस तथा
21 रामागमनम आकाङ्क्षन भरतॊ भरातृवत्सलः
   भरातुर वचनकारी च परतिज्ञापारगस तथा
22 पाथुके तव अभिषिच्याद नन्थिग्रामे ऽवसत तथा
   भरतः शासनं सर्वं पाथुकाभ्यां नयवेथयत


Next: Chapter 108