Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 138

  1 [स]
      वर्तमाने तदा युथ्धे घॊररूपे भयावहे
      तमसा संवृते लॊके रजसा च महीपते
      नापश्यन्त रणे यॊधाः परस्परम अवस्दिताः
  2 अनुमानेन संज्ञाभिर युथ्धं तथ ववृते महत
      नरनागाश्वमदनं परमं लॊमहर्षणम
  3 थरॊणकर्णकृपा वीरा भीमपार्षत सात्यकाः
      अन्यॊन्यं कषॊभयाम आसुः सैन्यानि नृपसत्तमः
  4 वध्यमानानि सैन्यानि समन्तात तैर महारदैः
      तमसा रजसा चैव समन्ताथ विप्रथुथ्रुवुः
  5 ते सर्वतॊ विथ्रवन्तॊ यॊधा वित्रस्तचेतसः
      अहन्यन्त महाराज धावमानाश च संयुगे
  6 महारतः सहस्राणि जघ्नुर अन्यॊन्यम आहवे
      अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते
  7 ततः सर्वाणि सैन्यानि सेना गॊपाश च भारत
      वयमुह्यन्त रणे तत्र तमसा संवृते सति
  8 [धृ]
      तेषां संलॊड्यमानानां पाण्डवैर निहतौजसाम
      अन्धे तमसि मग्नानाम आसीक का वॊ मतिस तथा
  9 कदं परकाशस तेषां वा मम सैन्येषु वा पुनः
      बभूव लॊके तमसा तदा संजय संवृते
  10 [धृ]
     ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
     सेना गॊप्तॄन अदाथिश्य पुनर वयूहम अकल्पयत
 11 थरॊणः पुरस्ताज जघने तु शल्यस; तदा थरौणिः पार्श्वतः सौबलश च
     सवयं तु सर्वाणि बलानि राजन; राजाभ्ययाथ गॊपयन वै निशायाम
 12 उवाच सर्वांश च पथातिसंघान; थुर्यॊधनः पार्दिव सान्त्वपूर्वम
     उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर जवलितान परथीपान
 13 ते चॊथिताः पार्दिव सत्तमेन; ततः परहृष्टा जगृहुः परथीपान
     सा भूय एव धवजिनी विभक्ता; वयरॊचताभिप्रभया निशायाम
 14 महाधनैर आभरणैश च थिव्यैः; शस्त्रैः परथीप्तैर अभिसंपतथ्भिः
     कषणेन सर्वे विहिताः परथीपा; वयथीपयंश च धवजनीं तथ आशु
 15 सर्वास तु सेना वयतिसेव्यमानाः; पथातिभिः पावकतैलहस्तैः
     परकाश्यमाना थथृशुर निशायां; यदान्तरिक्षे जलथास तडिथ्भिः
 16 परकाशितायां तु तदा धवजिन्यां; थरॊणॊ ऽगनिकल्पः परतपन समन्तात
     रराज राजेन्थ्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली
 17 जाम्बूनथेष्व आभरषेषु चैव; निष्केषु शुथ्धेषु शरावरेषु
     पीतेषु शस्त्रेषु च पावकस्य; परतिप्रभास तत्र ततॊ बभूवुः
 18 गथाश च शैक्याः परिघाश च शुभ्रा; रदेषु शक्त्यश च विवर्तमानाः
     परतिप्रभा रश्मिभिर आजमीढ; पुनः पुनः संजनयन्ति थीप्ताः
 19 छत्राणि बालव्यजनानुषङ्गा; थीप्ता महॊल्काश च तदैव राजन
     वयाघूर्णमानाश च सुवर्णमाला; वयायच्छतां तत्र तथा विरेजुः
 20 शस्त्रप्रभाभिश च विराजमानं; थीपप्रभाभिश च तथा बलं तत
     परकाशितं चाभरण परभाभिर; भृशं परकाशं नृपते बभूव
 21 पीतानि शस्त्राण्य असृग उक्षितानि; वीरावधूतानि तनु थरुहाणि
     थीप्तां परभां पराजनयन्त तत्र; तपात्यये विथ्युथ इवान्तरिक्षे
 22 परकम्पितानाम अभिघात वेगैर; अभिघ्नतां चापतताम जवेन
     वक्त्राण्य अशॊभन्त तथा नराणां; वाय्वीरितानीव महाम्बुजानि
 23 महावने थाव इव परथीप्ते; यदा परभा भास्करस्यापि नश्येत
     तदा तवासीथ धवजिनी परथीप्ता; महाभये भारत भीमरूपा
 24 तत संप्रथीप्तं बलम अस्मथीयं; निशाम्य पार्दस तवरितास तदैव
     सर्वेषु सैन्येषु पथातिसंघान; अचॊथयंस ते ऽद चक्रुः परथीपान
 25 गजे गजे सप्त कृताः परथीपा; रदे रदे चैव थश परथीपाः
     थवाव अश्वपृष्ठे परिपार्श्वतॊ ऽनये; धवजेषु चान्ये जघनेषु चान्ये
 26 सेनासु सर्वासु च पार्श्वतॊ ऽनये; पश्चात पुरस्ताच च समन्ततश च
     मध्ये तदान्ये जवलिताग्निहस्ताः; सेना थवये ऽपि सम नरा विचेरुः
 27 सर्वेषु सैन्येषु पथातिसंघा; वयामिश्रिता हस्तिरदाश्ववृन्थैः
     मध्ये तदान्ये जवलिताग्निहस्ता; वयथीपयन पाण्डुसुतस्य सेनाम
 28 तेन परथीप्तेन तदा परथीप्तं; बलं तथ आसीथ बलवथ बलेन
     भाः कुर्वता भानुमता गरहेण; थिवाकरेणाग्निर इवाभितप्तः
 29 तयॊः परभाः पृदिवीम अन्तरिक्षं; सर्वा वयतिक्रम्य थिशश च वृथ्धाः
     तेन परकाशेन भृशं परकाशं; बभूव तेषां तव चैव सैन्यम
 30 तेन परकाशेन थिवं गमेन; संबॊधिता थेवगणाश च राजन
     गन्धर्वयक्षासुरसिथ्धसंघाः; समागमन्न अप्सरसश च सर्वाः
 31 तथ थेवगन्धर्वसमाकुलं च; यक्षासुरेन्थ्राप्सरसां गणैश च
     हतैश च वीरैर थिवम आरुहथ्भिर; आयॊधनं थिव्यकल्पं बभूव
 32 रदाश्वनागाकुल थीपथीप्तं; संरब्ध यॊधाहत विथ्रुताश्वम
     महथ बलं वयूढरदाश्वनागं; सुरासुरव्यूह समं बभूव
 33 तच छक्ति संघाकुल चण्डवातं; महारदाभ्रं रदवाजि घॊषम
     शस्त्रौघवर्षं रुधिराम्बुधारं; निशि परवृत्तं नरथेव युथ्धम
 34 तस्मिन महाग्निप्रतिमॊ महात्मा; संतापयन पाण्डवान विप्रमुख्यः
     गभस्तिभिर मध्यगतॊ यदार्कॊ; वर्षात्यये तथ्वथ अभून नरेन्थ्र
  1 [s]
      vartamāne tathā yuddhe ghorarūpe bhayāvahe
      tamasā saṃvṛte loke rajasā ca mahīpate
      nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ
  2 anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat
      naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam
  3 droṇakarṇakṛpā vīrā bhīmapārṣata sātyakāḥ
      anyonyaṃ kṣobhayām āsuḥ sainyāni nṛpasattamaḥ
  4 vadhyamānāni sainyāni samantāt tair mahārathaiḥ
      tamasā rajasā caiva samantād vipradudruvuḥ
  5 te sarvato vidravanto yodhā vitrastacetasaḥ
      ahanyanta mahārāja dhāvamānāś ca saṃyuge
  6 mahārataḥ sahasrāṇi jaghnur anyonyam āhave
      andhe tamasi mūḍhāni putrasya tava mantrite
  7 tataḥ sarvāṇi sainyāni senā gopāś ca bhārata
      vyamuhyanta raṇe tatra tamasā saṃvṛte sati
  8 [dhṛ]
      teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām
      andhe tamasi magnānām āsīk kā vo matis tadā
  9 kathaṃ prakāśas teṣāṃ vā mama sainyeṣu vā punaḥ
      babhūva loke tamasā tathā saṃjaya saṃvṛte
  10 [dhṛ]
     tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai
     senā goptṝn athādiśya punar vyūham akalpayat
 11 droṇaḥ purastāj jaghane tu śalyas; tathā drauṇiḥ pārśvataḥ saubalaś ca
     svayaṃ tu sarvāṇi balāni rājan; rājābhyayād gopayan vai niśāyām
 12 uvāca sarvāṃś ca padātisaṃghān; duryodhanaḥ pārthiva sāntvapūrvam
     utsṛjya sarve paramāyudhāni; gṛhṇīta hastair jvalitān pradīpān
 13 te coditāḥ pārthiva sattamena; tataḥ prahṛṣṭā jagṛhuḥ pradīpān
     sā bhūya eva dhvajinī vibhaktā; vyarocatābhiprabhayā niśāyām
 14 mahādhanair ābharaṇaiś ca divyaiḥ; śastraiḥ pradīptair abhisaṃpatadbhiḥ
     kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṃś ca dhvajanīṃ tad āśu
 15 sarvās tu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ
     prakāśyamānā dadṛśur niśāyāṃ; yathāntarikṣe jaladās taḍidbhiḥ
 16 prakāśitāyāṃ tu tathā dhvajinyāṃ; droṇo 'gnikalpaḥ pratapan samantāt
     rarāja rājendra suvarṇavarmā; madhyaṃ gataḥ sūrya ivāṃśumālī
 17 jāmbūnadeṣv ābharaṣeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu
     pīteṣu śastreṣu ca pāvakasya; pratiprabhās tatra tato babhūvuḥ
 18 gadāś ca śaikyāḥ parighāś ca śubhrā; ratheṣu śaktyaś ca vivartamānāḥ
     pratiprabhā raśmibhir ājamīḍha; punaḥ punaḥ saṃjanayanti dīptāḥ
 19 chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāś ca tathaiva rājan
     vyāghūrṇamānāś ca suvarṇamālā; vyāyacchatāṃ tatra tadā virejuḥ
 20 śastraprabhābhiś ca virājamānaṃ; dīpaprabhābhiś ca tadā balaṃ tat
     prakāśitaṃ cābharaṇa prabhābhir; bhṛśaṃ prakāśaṃ nṛpate babhūva
 21 pītāni śastrāṇy asṛg ukṣitāni; vīrāvadhūtāni tanu druhāṇi
     dīptāṃ prabhāṃ prājanayanta tatra; tapātyaye vidyud ivāntarikṣe
 22 prakampitānām abhighāta vegair; abhighnatāṃ cāpatatām javena
     vaktrāṇy aśobhanta tadā narāṇāṃ; vāyvīritānīva mahāmbujāni
 23 mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet
     tathā tavāsīd dhvajinī pradīptā; mahābhaye bhārata bhīmarūpā
 24 tat saṃpradīptaṃ balam asmadīyaṃ; niśāmya pārthas tvaritās tathaiva
     sarveṣu sainyeṣu padātisaṃghān; acodayaṃs te 'tha cakruḥ pradīpān
 25 gaje gaje sapta kṛtāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ
     dvāv aśvapṛṣṭhe paripārśvato 'nye; dhvajeṣu cānye jaghaneṣu cānye
 26 senāsu sarvāsu ca pārśvato 'nye; paścāt purastāc ca samantataś ca
     madhye tathānye jvalitāgnihastāḥ; senā dvaye 'pi sma narā viceruḥ
 27 sarveṣu sainyeṣu padātisaṃghā; vyāmiśritā hastirathāśvavṛndaiḥ
     madhye tathānye jvalitāgnihastā; vyadīpayan pāṇḍusutasya senām
 28 tena pradīptena tathā pradīptaṃ; balaṃ tad āsīd balavad balena
     bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnir ivābhitaptaḥ
 29 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ; sarvā vyatikramya diśaś ca vṛddhāḥ
     tena prakāśena bhṛśaṃ prakāśaṃ; babhūva teṣāṃ tava caiva sainyam
 30 tena prakāśena divaṃ gamena; saṃbodhitā devagaṇāś ca rājan
     gandharvayakṣāsurasiddhasaṃghāḥ; samāgamann apsarasaś ca sarvāḥ
 31 tad devagandharvasamākulaṃ ca; yakṣāsurendrāpsarasāṃ gaṇaiś ca
     hataiś ca vīrair divam āruhadbhir; āyodhanaṃ divyakalpaṃ babhūva
 32 rathāśvanāgākula dīpadīptaṃ; saṃrabdha yodhāhata vidrutāśvam
     mahad balaṃ vyūḍharathāśvanāgaṃ; surāsuravyūha samaṃ babhūva
 33 tac chakti saṃghākula caṇḍavātaṃ; mahārathābhraṃ rathavāji ghoṣam
     śastraughavarṣaṃ rudhirāmbudhāraṃ; niśi pravṛttaṃ naradeva yuddham
 34 tasmin mahāgnipratimo mahātmā; saṃtāpayan pāṇḍavān vipramukhyaḥ
     gabhastibhir madhyagato yathārko; varṣātyaye tadvad abhūn narendra


Next: Chapter 139